Book Title: Mandan Granth Sangraha Part 02
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचन्द्राचार्यग्रन्थावली, (७) पालि शंवालि शंसति विधुतुद विधुन्तुद। अहिते निहितेऽमुष्मिन्सुखिनः सखि नात्र के ||६१॥ । अशोकशाली साख ते माधवोऽस्तु मुझे दृशोः । स वेद शोकतामेति न ते शापाद्भयं मम ॥६२।। कान्तारमितमाचक्षे वसन्तं सर्वतोऽपि तम् । अन्यकान्तोपभोग तत्कृतमाच्छ सतीह किम् ॥६३।। यः कामः किल पकौसुःशरस्तस्यायनी सामरतम्
नाराचा निशितास्तुदन्ति सविषा यन्मां परार्दाधिकाः। वामो दक्षिणमारुतो मलयजो लेयोऽग्निरेत गिरा
विश्वामित्रायेऽपि कं द्विजमिदं कर्तारमालिस्तु हि ॥६४॥ विरहो दधाति तेऽखिलं तदिदं कि पतति प्रकुष्यसि । न निरागसि किं कदते पतनं चापि विरूप्यता ताप्यते ॥६५॥ पत्रं पति नय ममालिगिरोति वा मे
धाता न मामिति निहन्ति भवद्वियोगे । त्वां प्राणनाथमनिशं हृदि भावयन्ती
___ माणश्याणसमयेऽपि भवद्भवामि ॥६६।। प्राणविना नो परिवर्ति देहः प्राणा विना त्वां क्षणक्षमा मे । त्वं च प्रयत्स्यनसि जीवितेश! माभूदीपां खलु सार्यभङ्गः ॥ न जीवितायां मायि ते वियोगे कान्तापराधो भवता विभ.व्यः । प्राणाधिकास्त्वं हृदयं न मे यषि क्षगं मुश्च से किं करोमि ॥ निद्रा महाकैतविनी यती मां मदेकदुःखाश्च सखीविहाय । पति प्रवासे भजते तमद्य कान्तः कुतो ज.अहुपेक्षते माम् ॥६९।। यन्नया क्षणमुपेतनिद्रया मातरय सखि ले श्रुतं मुखात् । म्यं परार्द्धगुणमेत्य याचिता देहि देहि तदहो तदेव मे ॥७०॥ वामो मुहुर्मुहुरयं स्फुरण लेन किं भापते विदु । न कथय त्यभूरः ।
For Private and Personal Use Only

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90