Book Title: Mandan Granth Sangraha Part 02
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 88
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री हेमचन्द्राचार्य ग्रन्थावली. ( ११ ) कामं नाम विषये दयितया बद्धस्य मुक्तिः परं 'मुक्ति: स्नेहसमीरितान्नतु परं मन्ये क्षरादक्षरम् । कान्तालिङ्गनसंभवान्नहि महानन्दः प्रमोदात्पृथक् तत्किं तामपहाय कैश्विदह ब्रह्माप्तये पिते ॥९९८ यस्यावस्था वा सुन्दरी यदि वा दरी । रागेण वा विरागेण सेव्यतां सुरतेच्छया || १०० ॥ नैपुण्यार्जितपुण्यपुण्यमतुलः सर्वेन्द्रियार्थोदयः कन्दपैक विलासवासवसवः संसारसारं परम् । सा सारङ्गविलोचना विजयते यस्याः परीरंभणे योग कामिजनोऽनुभूय विशदानन्दाद्वयं विन्दति ॥ १०१ ॥ नित्योन्नीतो रुवराधरभरविगलद्वारिधाराभिषिक्तः स श्रीमान्मालवोऽसौ जगति विजयते सर्वनीवृनरेन्द्रः । सुच्छायो वौरिवीरव्रजभुज नहसा क्र. न्तभूकान्तसेव्यो यस्मिन्सद्वंशशाली स च किल सकलो मण्डपो दुर्गमास्ते!! १०२ यस्याधीश वित्ते गणमदव निभृद्भूरिकोटिरहीर ज्योर्निराजितांट्रियल रिपुबल रण्यदावनभावः । श्रीमानालमा साहिससमररसिको बाराभिवर्षी चञ्चचक्षुस्तडागानरिनृपसदृशमुत्तटाम्भःमवाहान् ॥ १०३ ॥ | प्राचीनाः प्राप्तचीना अपि कपिकुलवद्दाक्षिणात्याः क्षणात्या क्षोणीः क्षोणीमहेन्द्रा विजहति हतिभिर्जर्जरा गुर्जराथ । अन्ये मन्ये मन्ये चलचलनिलया किं च सर्वेप्यगर्वा यस्मिन्नालं नासाहिक्षितिभृति विहितपस्थितौ दिग्जयार्थम् ॥ श्रीमाल,रुकुले किलातिविमले जातो यदीयोभवमन्त्रीसोनगिरान्त्रयः श्रीतदयः श्रीझञ्झणो नाम सः । अस्तैः शिशिरादिकैरिव लसत्सत्पक्षयं राजितो वंशो यस्य विभाव्यते स्म भुवने षभिस्तनूजन्मभिः || १०५ || For Private and Personal Use Only

Loading...

Page Navigation
1 ... 86 87 88 89 90