Book Title: Mandan Granth Sangraha Part 02
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 82
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (५) तैः पञ्चता विरहिण मधुना मधौ तु जीयादयं जगति पञ्चशरप्रपञ्चः ।।४४॥ चन्दनानां च सर्पाणां गुणौ मलयमारुते । पतियुक्ता वियुक्ताश्च विभज्याददतेऽङ्गनाः॥४५॥ वदनाऽऽमोद विनिर्जितमधुविभवा कापि कामिनी विरहे । भ्रमरगुणं निजचापं कर्षति कामे जिजीव निःश्वासैः ॥४६॥ निजाय पित्रे मनसे ममत्मभूः सतीव्रतापायभयं ददासि किम् । अनङ्ग किं ते कुसुमाशुगाद्भयं सतीत्रतापायभयं महन्न चेत् ।। मलमारुतजं भयमालिमेन भवती भवति प्रतिकुर्वती।। वज बहिर्यदि नो कुरुषे किमप्युचितमेव भुजङ्गमुपानय ॥४८॥ कजलं नयनयोगलज्जलं स्वदवारहरदगालेपनम् । तत्र मामपि नियुज्य वससो व्यत्ययं किमकृया वृथा विटे॥४९॥ स्मरशरकुसुमोबद्रेणुवारान्धकारे __ पथिक पथि कथं ते यांनमानन्दकन्दा । विरहविधुरचिन्ता चिन्तयन्ती भवन्तं कृतदयशयने मा नूनमेकाकिनी भूत् ॥५०॥ नानाविनोदकुशलाः परितोऽपि सख्यो दीर्घ दिनं गमयितुं प्रभवन्ति मुग्धे । रात्रौ तु बन्धुजनवागमृतेन सिक्ता का नाम काममुपयाति सुखं न निद्राम् ॥५१॥ एकाकिनी विरचिता विधिना य दोषा कुर्वन्ति तद्वधिकृतं वितथं न सख्यः । तस्यास्तु बान्धवजनस्य कुतो दया स्या दिष्टो जनस्त्वमिव निर्दयतामुपैति ॥५२॥ दिष्टया स्वयं शुचममुंचदशोक एकः पुष्पाणि पश्यत विटे बदनीति काचिन् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90