Book Title: Mandan Granth Sangraha Part 02
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(८) श्रीशृङ्गारमण्डनम्. संवाहनानि पतिपाणिसरोरुह त्य
नूनं नखाङ्कनमयेन बुभूपुरय ॥७१॥ नवेदयसमेतितिविरहव्याधेरधन्वन्तरिः
कान्तः कान्ततनुर्नल प्रणयिना प्राणाः स संयताः । तस्यास्ये मम चन्द्रमस्थापि मनः प्रागेव लीनं पुन
यांचे तद्विरहानलं दहतु मे देइंस नान्योऽनलः॥७२।। मृत.मृते तं निजरूपसम्पाविज्ञानसर्वस्वामिमा प्रमाय । संधीजयान सजन धाता जवेन भीतः स्वयशोविनाशात् ।।७३।। विमोगिनी प्रच्युतपत्रराजी तापाकुला जीवितमुच्यमाना। घनाघनेनेत्र वनस्थली सा निर्वापिता बल्लभसङ्गमेन ||७४॥ ताबदारवाहाभरादभिदुरे स्मृत्वायसा निर्मिते
दम्पत्योहरसी वियोगदहने क्षिप्त्वा पुरा वेधसा । निश्वासश्वसनैश्विरायधमता जानामि यन्तापिते
सधस्त्वा तदेकतां गमयितुं गाढे परीरम्भणे ॥७५।। पत्यु परीरम्भमसम्भवोऽस्या न स्यादिरां गोचर एथ हर्षः । भृतेऽन्तरे सत्वपि रोमराजीमुद्धर्षयेऽन्यो बहिराविरास्ते ॥७६।। अनङ्गतप्तं मिल पासर्थमालिशिया दयितेन चेतः।। तस्मानसे मग्नमतोयमस्यां न स्तम्भभावसमुदे तु कस्मात् १७७) चञ्चलेन चलतादिशा दृशोर्यचलेन यदनगमगाना। जीवयत्यधरदानपानतः सानमांममरं करोति किम् ॥७८।। भ.ले लेोचनयोश्च गलयुगले कृत्वाचिरं चुम्बन
प्राप्तानगरसातिरेकननसा मायत्रतायासवान् । विश्रीतो दयिताकुचस्थलभुवि प्रीत्यार्पितं प्रेयसी
बिम्बोष्टामृतपानकं पिबति यः प्रत्यङ्गपुण्यामृता ॥७९॥ विपरीतो रतिपतिर्येन स्त्री पुरुषायते।। अपकृतोऽपि पुरुषः सन्महाममदायते ॥८॥
For Private and Personal Use Only

Page Navigation
1 ... 83 84 85 86 87 88 89 90