Book Title: Mandan Granth Sangraha Part 02
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 81
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४) श्रीशृङ्गारमण्डनम्. . . . . . . . . . . . . . . ............ ........ ...... ....... ॥३४॥ .................... सदयनं भवत्याविवोष्ठं यदहममरेशोऽस्मि चतुरे ! ॥३५।। इति नये करुणामरुणानने ! चरणयोररुणं तव यावकम् । उदयशैलतटेषु शनैः शनैररुणसारथिरेति तथा कुरु ॥३६॥ कान्तस्तेऽयमुपस्थितः सुनयने ! सत्यं सुखान्तोऽद्य मे युक्तस्ते पतितापहार इह किं तादृग्न याति स्वयम् । यायान्माधव एष ते शुचिपदं ग्रीष्मे वसन्तः कुतो .. यद्देवं सखि! वां तदन्तरपथे मुग्धैव यातास्म्यहम् ॥३७॥ यस्मिन्पुरः प्रणयिनि प्रणते नताङ्गि! किं साहसं वहसि दुर्वहभारमारात् । __.. ................... .......... ॥३८॥ प्रसादितायाः प्रणयेन चाटु पटीयसालिङ्गानमिष्टमेव । स्वयंग्रहाश्लेषसुखानि तस्याः कस्याप्यवश्यं स्वरिहानयन्ति॥३९।। पिकेन कामाद्वयमादिशन्ती द्विजेन गीतोपनिषेविनासा। वियोगिता रागभृतेषु हृत्सु सुहृदामिदानी कुरुते श्रुतिस्था । चन्दनोपचितसौरभः शुभ्रः शीतलो जलधिकेलिभिः शनैः। दक्षिणः क्षणमुपेतु मे मुदे वल्लभः सखि ! न नेति मारुतः॥४१॥ पूर्णः कलाकलापेन यापयंस्तापसम्पदम् । तनोतु नयनानन्दं कान्तः किं सखि ! नो शशी ॥४२॥ रसालकुसुमामोदा वासिताशां वरे मधौ। आलिङ्गामि निमग्नास्मि वरमानन्दवारिधौ ॥४३॥ यैरेव शन्बररिपोरपिरोपपुरैगैरीगिरीशयुगलं गतमेकभावम् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90