Book Title: Mandan Granth Sangraha Part 02
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(७४) श्रीकाव्यमण्डनम्. परिपाटलै ष्टपुटमिन्दुसुन्दरं
परिपीय तृप्तिमभजन टूयसी ।।६।। पञ्चेव पश्चेषुशरा बभूवुस्ते
सार्थकः पञ्चसु पाण्डवेषु । रागान्वितेषु द्रुपदात जायां
विलासवत्यां स्मरराजधान्या ॥४७॥ पश्चालराजेन च पाण्डवैश्च लक्ष्मीपतिर्निभरमर्चितः सन् । प्रसन्नरूपो वच इत्यवोचद्वरं वृणीध्वं नरदेवदेवाः ॥४८॥ ततोऽञ्जलीन्मौलिषु धारयन्तः स्फारं स्तुवन्तः कलितावतारम् । तं सन्नमन्तो वसुदेवसू नुं ययाचिरे भूपतयस्त एवम् ॥४९॥ पर्जन्यः कामवर्षी प्रभवतु भगवन्भूतले भूयसीयं
भूयालक्ष्मीर्विपश्चिन्निवहभवनगा भक्तिरद्वैतवादा । त्वय्येवासाकमस्तु त्वदीयचरणाम्भोजभृङ्गायमाणे माभूद्भीतिः कृतान्ताद्विरुजि तनुयुजि श्रीपते ! त्वत्प्रसादात् एवं स्तादित्युदीर्य त्वरितमथ हरिद्वारकां स प्रतस्थे
कृष्णेनादिष्टपूर्वा कथितनिजविपद्बातवृत्तान्तसङ्काः। पाश्चालाधीश्वरेण प्रमुदितमनसाऽन्वीयमानाः प्रहर्षाः
पाण्डोः पुत्राः सभार्या नगरमभिययुनिर्भया हस्तिनाख्यम् ।। महाजिनं वृषाधीशं वीतरागं जितस्मरम् । सदाशुभसितं वन्दे सर्वदैवतमिश्वरम् ॥५२॥ अस्त्येतन्मण्डपाख्यं प्रथितमरिचमूदुग्रहं दुर्गमुच्चै
यसिमालमसाहिर्निवसति बलवान्दुःसहः पार्थिवानाम् । यच्छौरमन्दो प्रबलधरणिभृत्सैन्यवन्याभिपाती
शत्रुस्त्रीबाष्पवृष्ट्याऽप्यधिकतरमहो दीप्यते सिच्यमानः ॥५३॥ श्रीमझंझणनन्दना हि पडिमे श्री चाहडो बाहडः स्तुत्यो देहडसंज्ञकश्च गुणवान्पद्मस्स आल्हादयः ।
For Private and Personal Use Only

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90