Book Title: Mandan Granth Sangraha Part 02
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 73
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( ७२ ) Acharya Shri Kailassagarsuri Gyanmandir श्रीकाव्यमण्डनम् . अभ्यासता प्रतिमहे मम हासनानि प्रोदामसन्दधुधुजियजच ||३२|| कृष्णोऽभ्यधत्त स विहस्य वचस्तमित्यं भीमानं नरपते ननु पश्य पार्थः । मामिच्छुमेव सततं भवतां शिवानि पध्वसयन्त महितान्वृतसौहृदं च ||३३|| दुःखार्दितो भृशमुपलभते सखा मे धर्मस्ततोऽभ्यधित स प्रहसन्वचश्च । सत्यं प्रवच्च भगवन् ! भवतः कृपातो वर्त्ता पर सर्व नहीभृतां च ||३४|| हंसि त्वमेव सकलानहितत्रजानः किं चाम्बयेति वचनं ह्यविचारयन्त्या । प्रोक्तं च सत्यवचसा प्रविभज्य पुत्रा वस्तूपभुङ्क खलु यत्पलिब्ध ||३५|| सर्वैर्भवद्भिरनवेक्ष्य वधूमिमां च हि धर्महि धर्मविदां वरेण्य ! कृष्णोऽभ्यभाषततनां निखिलागमाली निष्पादकः सकल विद्वचनं विचार्य || ३६ || मन्त्रवीमि मनसा प्रविश्य धर्म पञ्चेत्र पङ्कजदृशः पतयो भवन्तः । अस्या भवन्तु सुतरां पतिदेवताया वर्तध्वमुतिविरोधमहो मिथश्च ||३७|| भूतं भवच किल भावि च वेद्मि सर्व यस्मात्ततो वचसि मे न विचारणीयम् । एवं निशम्य वचनं श्रुतिगीतकीर्तेः कृष्णस्य पाण्डुतनया ह्यभिले पुरेनाम् ||३८|| For Private and Personal Use Only

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90