Book Title: Mandan Granth Sangraha Part 02
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 72
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्य ग्रन्थावली. लक्ष्मीपतिं तमभियातमुदीक्ष्य पाण्डोः पुत्राः पवित्रचरितास्तमधुः प्रहर्षम् । योधश्चकार सुजविक्र वन्नरेन्द्रनिर्माय लब्धललन त्यहामोद्रम् ||२६|| राजासन. सदतिष्ठदसावजात शत्रुः प्रहर्षवहलो बलमालिलिङ्ग ।। तेनाभिवन्दितपदः प्रथमं ततोऽजं तं सस्वजे स्वजननिर्भर सौहृदं सः ||२७|| तीर्थावलिभ्रमणभूरि परिश्रम स प्रोज्झांचकार मुरजित्यरिरम्भसौख्यात् । नामग्रहणेन यस्य दलन्ति तापः पुंसां पुनः किमु तदीयत गूढम् ||२८|| तालध्वजं स च कपिध्वज एव तावदालिङ्गय निर्भररसं स्वररोरसं च । विलोचनगलज्जलबिन्दुजालः पर्यालिलिङ्ग कमलापतिमात्तसख्यम् ||२९|| इग्दशमुपगताः समुपेक्षिताः किं कृष्ण त्वया स्वचरणणया वयं रूपः । दिवा च भवने पथि भोजने च रन्योत्सवेऽपि हि भवन्तमनुस्वरामः ॥ ३० ॥ सप्रेमनिर्भरमजः परिरभ्य भीमं रामोऽपि मद्रतनयातनयौ नमन्तौ । ( ७१ पञ्चालराजमपि तैस्तनयं तदीयं पाण्डोः सुतैश्व सह योजयतः स्म तौ च ॥३१ ॥ अन्योऽन्यमेव च यथार्हममी महान्तस्ते संपणेमुरनघामथ तां पृथां च । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90