Book Title: Mandan Granth Sangraha Part 02
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 71
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (७०) श्रीकाव्यमण्डनम्.. संभुज तां मनु विभज्य सुताः किलैत त्सत्यामभापततमामिति भारती सा ॥१९॥ दृष्ट्वा च तां कमलपत्रविशालनेत्रां . शालीनतामभजततिविलज माना। हा घिमया किमिदमुक्तमिति प्रबुद्धचिन्ता ऽभवन्न हि वचो मम चान्यथा स्यात् ॥२०॥ श्व वन्दततमा विनयान्विता सा पञ्चालराजतनयाऽभिहितार्जुनेन । वीर सव कुलाभरणं नु ! त्वं जातो सि नो निलयलक्ष्मि सुलभण.व्ये ॥२१॥ इत्थं वयूं समभिनन्ध निवेश्य चाके पप्रच्छ पाण्डुगृहिणी तनयान वम् । हे धनिन्दन वृकोदर सव्यसाचि माद्रीसुतौ कथयतात्र कथं कुतस्त्या ॥२२॥ असादितेयमचिर द्रचिराचिरिंटी ___ युष्माभिरिन्दुवदना नयनाभिरामा । धर्नाऽभ्यधादिति वचोऽस्ब! विभिद्य राधा यन्त्रं विजित्य युधि दुद्धरराजचक्रम् ॥२३!! अनीयतेयममुना बलिनाऽर्जुनेन पञ्चालराजतनया कमल.ल या श्रीः । माना निशल्य गिरमस्य गुरुपहषों साऽभूलसन्नवदना द्रुपदात्मजा च ॥२४॥ अभ्याजगाम भगव न्बलभद्रयुक्तो धर्म दिक्षुरथ मन्मथजन्मभूमिः । स द्रौपदी जनि निदानमसौ स धृटशुनश्चरैश्च विनिवेदितपार्थशौर्यः ॥२५॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90