Book Title: Mandan Granth Sangraha Part 02
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीकाव्यमण्डनम्. उडे न शकुनिययैव शकुनिः कर्णोऽपि गोकर्गव
तर्ग व्यद्रव इदिगदरनगाच्छ त्योऽपि शल्योपमः । मुस्त्येवः शललोरिवाशु विनही दुर्योधनो योधनं फतु न लमपद्रवमुजभृतां दुःश.सनः शासनम् ॥४॥ आसीद्धाणामयं नमो भटशिरःश्रेणीमयं भूतलं
त्रैलोक्यं च यशोमयं समभवत्तार्थे धनुविभ्रति । सकताः स्थगिता भुवः क्षितिज युद्धानिरभाजिनां __ तन्नानियनोत्पलान्यु इभवनप्युग्रवादोज.स ।।५।। कृष्णोदूहा मयेयं रुचिरतरतनुर्वाणनिर्वि द्वराधा___ यन्त्रगाशु क्षताशाः कथमिव हिरगा जो यान्तु वेश्न । कारुण्याद्वेति पार्थ, स्त्रदशमृगश पाणिपङ्केसहाणि
प्रोष्यल्लोमवायचनिभृति समरेऽजिग्रहद्वीवर्यान् ।। क्रुत्याद्धनञ्जयधनुष्प्रपतनिशात
वाणावलिशतवपुःक्षरदस्रबाराः । युधाजिरे शुशुभिरे वरचारणास्ते
शैला इवात्तऋरधातुभवबौधाः ।।७।। ये पार्थवाणाः प्रथनं निपेतु सैन्ये कुरुणामधिपस्य तस्य । वदुर्णयात्तद्गृहमेष्यतस्ते यमस्य दूताः किल संवस्युः ॥८॥ क्रु द्वपार्थ धनुषोविनिस्सरतीक्ष्णमार्गणगणेन खण्डिताः । केतवोऽरु गरु वेऽपतलितावुक्लयासममनिष्टशंसिनः ॥९॥ चलितरथतरीकासद्विपद्दीपभूमि
स्त्रुटितनृपतिमूरिभोजखण्डा बभासे । स्फुरितचमरफेना प्रोल्लस चर्मकर्मा
रणरुधिरधुनीद्राक्तं पतत्यत्रिरौद्रा ॥१०॥ अथाब्रवीत्कर्णसौ विवर्णवक्रः कुरूणां पतिरेवमेषः । सखे : विजानासि कृतं सगोप्यं कर्मेदमस्माभिरतविघोरम् ॥११॥
For Private and Personal Use Only

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90