Book Title: Mandan Granth Sangraha Part 02
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 67
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (६६) . श्रीकाव्यमण्डनम्... तदद्य कश्चिच्च वरं विमृश्य प्रयच्छ तस्मै गुणशलभाजे । सुतां निबध्न ततमामिमांश्च पञ्चैव धूर्तान्परिवृत्त्यसैम्पैः ॥६॥ इत्युच्चकैः संसद तस्य वाचः श्रुत्वा प्रजज्वाल धनञ्जयः सः। उदोधयन्तीः पुनरेव लाक्षागृहानलोद्दाहमहापकारम् ।।६३॥ इत्याह क्रोधरक्तेक्षणोऽसौ साधु ब्रूषे कौरवाधीश्वर ! त्वम् । राधायन्त्रं मन्यसे चेन विद्धं मायित्वानः स्थाप्यतां तत्पुनश्च ।। कापट्यभाजां भवतां पुरस्का तथ्या कथाऽसावयवा हठेन । हराम्यहं च द्रुपदस्य कन्यां वधन्तु मामय धनुर्धरास्ते ॥६५॥ अथोदतिष्ठत्सहसा सदस्तः सुयोधनो हस्तगृहीतचापः । सभ्रकुटिश्चेति वदेत्क्रुधान्यो रे रे भटाः! संप्रहरध्वमहान् ॥६६॥ समक्षुभ्यक्ष्माभृद्विषमतममध्यः प्रथिमभृ समुद्गच्छदाजिब्रजवहलकल्लोलपटलः । पतथ्यापोतः प्रचलितगजग्राहगहनः परिस्फारोदंचच्चभरभरडिण्डीरनिकरः ।।६७। परिस्फुर्जत्खड्गस्फुरदुरगसञ्चारविषमः परिप्रेखत्सखेटककमठकूटोतिराटितः । प्रतापौर्वज्वालोस्तमितरिपुशौर्यष्णकिरणस्ततोऽभाक्षात्क्षोभं प्रवलबलराजन्यजलधिः । ६८॥ युग्नम् ॥ युधिष्ठिरः सोऽपि दृकोदरश्च माद्रीसुतौ तावपि चापहस्तौ । प्रार्थ परीत्य स्थितवन्त एव युयुत्सवस्ते गुरुरोषरौद्राः ॥६९।। रे रे मानान्धदुर्योधनकपटपटो दुष्टदुःशासन त्वं भीष्मद्रोणौ प्रवीणौ धनुषि गिरीशवत्कर्ण रे रे विकर्ण। अश्वत्थामन्द्विजन्मत समरभुवि करे रे नियध्वं धषि द्रागन्ये ये च सैन्ये द्रुपदकृपस्तामाहराम्येप शोर्यात् ।। इलाभाप्य भुजङ्गापुङ्गवबृहदाहुः पृथानन्दनो भीम साह महाभुजं त्वमपि भो दुर्धारवीर्यप्रभो। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90