Book Title: Mandan Granth Sangraha Part 02
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 64
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (६३ ) पिन कधन्येव धनुर्दधानः समुद्दिधस्त्रिपुराणि रोषात् । सीतां वरिष्यन्निव रामचन्द्र स चन्द्रगौलेधनुराददानः ॥३१॥ यथार्थवादी तत इत्यवादीददीनवाग्विष्णुपदीतनः । संश्रावयन्सर्वेकुरूत्तमांस्तान्सुयोधनादीन्वचनं सदास्थान् ॥३२।। राजन् ! पुरः पश्यसि विश्वेषं धनुर्द्धरं दुर्द्धरबाहुवीर्यम् । मत्सी विभित्सन्तममुं विशङ्के धनञ्जयं दुर्जयमन्यवीरैः ॥३३॥ स प्रत्यवोचत्यकृतोचहासः सुयोधनः कौरवकौरवेन्दुः। पितामह ! वन्मनसः प्रमोहप्ररोह एषोऽभिनवः कुतस्त्यः ॥३४॥ पञ्चैव दग्धा किल पाण्डवास्ते लाक्षालये कर्मवशादवश्यम् । प्रत्यक्षमस्माभिरपीक्षितानि ज्वालार्षदग्धानि वषि तेषाम् ॥३५।। भीमो वभाषे पुनरेनभेनायध्वं तकनी नृपतिसुधर्मा । इत्यं नृपाकर्गय पाण्डवानां प्रायोऽशुभं नैत्र कदाचिदस्ति ॥३६॥ लील वताराच्युतपक्षपात वस्त,पहां धर्मधुरंधराणाम् । किं चात्र पञ्चलकृषेण राधायन्त्रं समारोपितमेतदर्थम् ॥३७॥ पार्थ विना कोऽपि भिनति नैतद्वन्नी त्रिलोक्यामिति चाशयेन । पार्थाय पुत्री खबु दत्तपूर्ण मया कुतश्चिद्यत आगतश्चेत् ॥३८॥ बरिष्यतीमां स महासुजश्व गाण्डीवधन्वा प्रथितप्रतापः। अयैव तद्रश्यसि कोरवेन्द्र वर्तिष्यते यत्कदनं रणस्य ॥३९॥ ततस्त्रिलोकी कृतिपूतिरहतीः स्वयं विधाता वसुदेवनन्दनः । जगाद सानन्दमिदं जनार्दनोऽप्यलं प्रलम्बनमघोघघस्मरः ।। आर्याग्रतः पश्यसि सीरपाणे! धनुःसहायं मम तं सखायम् । उपस्थितं भेत्तुमिदं हि यन्त्रं कृतप्रणाममपि दूरतोऽपि ॥४१॥ अयं वरीता सुवराङ्गनामिमां प्रविध्य राधां भुजविक्रमोद्धतः । अरीनिहन्ता सनरेऽतिदुस्सहानरं तरिता स्फिरसङ्गरार्णवम् ।। ततः परं वीररसैकसिन्धुः स सिन्धुराजस्य रणे निहन्ता । दधद्धनुश्चैककरे परे च शरं गभीरं गिरमित्यभाणीत् ॥४३॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90