Book Title: Mandan Granth Sangraha Part 02
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 62
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेगचन्द्राचार्यग्रन्थावली. (६१) विलोक्यतां शारदचन्द्रवामिन्दीवराक्षी नयनाभिरामाम् । कुन्तीसुतास्त कमनीयरूया बभाषिरेऽन्योन्यमिति प्रहपावः।११।। युम् ॥ रचूद्वहो वन्दु ती मुरारिः स रुक्मिणी वा भुजशौर्यशाली । कृष्णां सारस्कृष्पनिहाय राधायन्त्रं प्रविध्यैकसरेण धन्धी १२ राजन्धसैन्य बहुमन्यजन्यमजन्यवद्वन्यगजेन्द्रन्दम् । विजित्य संथे हरिराहरिप्ये यथा पृथानन्दन ते प्रसादात् ॥१३॥ युग्मस् । इत्यर्जुनेनाभिहिता च वाचं सत्यां विविद्याप्यभिनन्य धर्मः। अध्यास्त तां अनुरसंसद स पुरस्कृतः सन्ननुजैः सह स्वैः।।१४।। विपुस्फुरे बाहुभिरेतदीयैर्व मेतकुविरोधियः । उनुङ्गपीनस्तनभाररम्यकृष्णोपाहं विनिवेदयद्भिः ।।१५।। सुक्षौमसाभरणैर्वियुक्ता अग्युच्चकैः पाण्डुसुता विरेजुः । उदार विधाः प्रवराश्च वीरः किं भूषणैर्बिभ्रति भूरिलमीम् ॥१६॥ धृष्टयनो बभाषे पुनरपि सहसोत्याय मध्यात्मभाया भास्वरकेयूररोचिः स्फुरितमथ महाबाहुमुनिग्य चेत्यन। भो भो मूर्दाभिषिक्ताः पृथुलभुजयुगाऽऽविर्भविष्णु रतापा निष्णाताश्चापविद्यास्वनवरतशराभ्यासविद्धाणुलझ्याः।१७॥ राधायन्त्रीपरिष्टात्सुघटित शकरी तैलपूर्ण कटाहे विभ्राणां प्रातिविन्व्यं रभसरयभरेणीबाहुभ्रान्तीम् । योऽधोकाक्षि हन्याद्धनुपिकृतगुरुचक्षुकेषुण लं दुलक्ष्ये स क्षितीशः परिणयतुतमां याज्ञसेनी सुनेत्राम ॥१८॥ युःनम् ।। श्रुत्वा तदीयां सुगभीरवाचं कृष्णानुरागोत्तरला अपी। दुःसाध्यमेतद्धि धनुर्द्धराणां कति तस्युर्निवृता नरेन्द्रः ।।१९।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90