Book Title: Mandan Granth Sangraha Part 02
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 63
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (६२) श्रीकाव्यमण्डनम्. भेत्स्यन्ति मत्सी खलु चेक्षितीशा: समाश्रितां विष्णुयदुर्जयं माम् । लजा मभषेति झपनजोऽमून् जघान बाणैरतितीव्रपातैः ॥२०॥ राधायन्त्रं न विद्धं तैः पार्थवैः पृथुवाहुभिः।। द्रौपद्यवस्थया विद्धास्त एव मदनेषुभिः ॥२१॥ पणः कृतो हा द्रादेन राज्ञा सुदुष्करोऽयं हरिणेक्ष गेयम् । सुङलेभाऽस्माभिरहो विधात्रा वयं हता केवल माशयैव ॥२२॥ . अलं विलम्बोऽस्त्ववलम्बमानां हस्तेन मालां कमलामलाक्षीम् । इमां निरीक्ष्याक्षि कृतार्थयामो माकोऽपि भैत्सीदिह यन्त्रमत्सीम्।। इत्यूचुरन्योन्यममी न मीनध्वजेएनालैर्विकला नृपालाः । न यावदग्रेसहसोदतिष्ठदग्रेभुवां तावदुदग्रवीर्यः ॥२४॥ फपिध्वजो ध्वस्त समस्तशत्रुरेति ब्रुवन्यन्त्रझपी भिनद्मि । पश्यन्तु सर्वेऽपि धनुर्द्धरास्ते कौतूहलं मेऽवनिनिर्जरस्य ||२५|| अथौचकैः स्म प्रहसन्ति विमा बीभत्सुनिर्भर्सनक ददास्ते । मा चापलं ब्राह्मण : याहि भिक्षो! भैक्षानपुष्टोऽसि निकृष्टबुद्धे ! अनेकधानुष्कधुरीणरुद्धे महासदस्यत्र विकत्यसे त्वम् । न लजसे चात्मनिवेदनाय करोषि धार्टियं धनमाप्तकामः ॥२८॥ तीर्थाटकः सत्करुणान्वितेभ्यो दातृभ्य उश्विरपुङ्गवेभ्यः। विडम्बनामेष्यसि वाडव! त्वमारोपयिष्यन्ति पिशाचतां च ॥२८॥ सर्वेषु विप्रेष्वपि लोकसहा याहीशवेश्मनि च भोजनाय । इति ब्रुवाणान्विगणय्य विमान्गाण्डीवधन्वा धनुराददे द्राक् ॥२९॥ चापं चक्रुषि चक्रपाणिचरणद्वन्द्वे नमत्कन्धरे ऽधिज्यं धन्विधरंधरे कुरुत्ररे क्र.ध.द्धरे फल्गुने । इत्यहं प्रवितेनिरे नरवराः कोऽयं कषायाम्बरो विप्रमागहरो गुरुकृतहरः श्रीभार्गवः किंगरः ॥३१}} For Private and Personal Use Only

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90