Book Title: Mandan Granth Sangraha Part 02
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 55
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीकाव्यमण्डनम्. तिमिरमाविश कैः सार्द्ध गिरीश्वरगदरं सपदि विभेदे कोकः शोकः समं जननिद्रया। सह सरसिजैविप्रपाझक्रियाः प्रचकाशिरे __ प्यथ नमसिते भानौ सानो गिरेरुदयं गते ॥ ६९ ।। श्री द्वन्यजिनेन्द्रनिर्भरनतेः श्रीमालवंशोन्नतेः श्रीमदाहडनन्दनस्य दधतः श्रीमण्डनाख्या कवेः । काव्ये कौरवपाण्डवोदयकथारम्ये कृतौ सद्गुणे माधुर्य पृथुकाव्यमण्डन इते सर्ग:ऽभवदिमितः ।।७।। जगज्जयायास्त्रमिव.सभेषोः सा द्रौपदी संसदमाससाद । विक्षोभयन्ती बदनेन्दुनाऽथ नानाऽवनीनाथसमूहबार्द्धिम् ।।१।। नतस्त्रिलोकलिलनालिमौलिललामभूतां द्रुपद मजां ताम् । नत्रैः पिवन्तः स्मरवाणभिन्नाः संवर्णयांचकुरिति क्षितीशः २॥ अपूर्वाऽसौ सृष्टि वमिह विधेनिर्मितवत स्त्रिलोक्याश्चारिम्णः परमपरमाणन्हतवतः। . तथा ह्येषा योषा मुकुटमणिरम्येति सुषमा श्रियः शोभाकाष्टां स्फुरदवयवैरेव दधती ॥३॥ यद्यैश्यन्त मुमुक्षवस्त्रिभुवनव्यामोहिनी कामिनी कामस्यास्त्रमनुत्तमापयनिनी संसारसौख्यावनीम् । एनां चञ्चललोचनामविरलकेशं समाधिश्रिता - मुक्ति तहि शिलामयीं जनिभिदा नैवाश्रयिष्यन्निमे ।। अगप्यलावण्यमयाम्वुपूरे निष्पातुकान्कामिमनोऽनिमेषान् । उन्मांधतोऽस्याः स्मरमात्सिकोऽयं समन्ततः संहरत पुजालैः ॥५॥ अद्धा सुमुग्धा मकरध्वजस्य दिव्यौषधिर्मान्त्रिकसत्तमस्य । इयं यदालोकनमात्रतोपि भजन्ति संमोहममी नरेन्द्राः ॥६॥ पायं पायं वक्त्रपूर्णामृतांशोरस्याः स्फारं कान्तिपीयूषधाराम् । सान्द्रामीदाः कामिचक्षुश्वकोसः संतिष्ठन्ते निश्चलास्तृप्तिमन्तः ।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90