Book Title: Mandan Granth Sangraha Part 02
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचन्द्राचार्यग्रन्थावली. (५७) पृथुलकुचा करजवती सकरकतिलकातिसौरभावासा। अतिमृदुलतया युक्ता वनततिरिव राजते कान्ता ॥२३॥ स्फुरद्धाराभिरामासौ भ.स्वद्धंसकलापिनी । विशुद्धगाङ्गेयवती स्वर्गगङ्गेव शोभते ॥२४॥ स्फुरन्नहोर्मिकापतिः सत्तालकमालिनी। कलितोकलिकामाला ब.ला वेल:ऽम्बुबेरिव ॥२५॥ सत्काननामोदयना मदनोन्माददायिनी । मत्तालिमालयोपास्या मधुश्रीरिव दृश्यते ॥२६॥ उपात्तलीला कमला हृदयाहाददायिनः । इन्दिरा मदिराक्षीयं साक्षाद्वियोततेतराम् ॥२७॥ असौ सरागाम्बरवासिनीवनः सुवासिनी चारुमुखेन्दुहासिनी। स्फुरत्तरागाम्बवासिनी मनः कुरङ्गनेत्रा कुरुोच कामवत्।।२८।। अस्याः पादारविन्दे धुवमुपासतो राजहंस.न्याते माधु शिजतानां कल फलविलसद्रत्न मञ्जीरदम्भात् । अरुभ्यां कोमलामा म्रदिनभरल सत्स्तम्भगर्भश्च रम्भाः कम्पन्तेऽस्या जिताः किं तपहि स योद्भूतशैत्योणिमाम् ।। बद्धाया मेखलाया बहलफल कलछमन:स्या नितम्बो वक्तीत्वं मां निरीक्ष्य प्रसभनपि महायोगिनो मोहमानः । रुच्योऽस्या मध्यनोऽपि त्रिवलिभिरधिकं हात्तनत्वं च धते
नाभ्यावर्तेन युक्तः पतितजनहा तन्यता भ्रान्तिमुचेः ॥३०॥ पीनोत्तुस्तनक्र.न्तो मध्योऽया वलि भिधाः। संतिष्ठते दृढ ऽयोऽपि वलिभिर्धार्यते हि यः ॥३१॥ पीनोत्तु कुचद्यस्य समतां नैवाश्रयनो तरा
मेलस्याः स्मरराजमङ्गलह कुम्भाश्रयः शोभिनः । माधत्कुञ्जरकुरभाविल्लजफलां जन्मकश.दयः सौभाग्यं जनमोहनत्वमतुलं लावण्ययेभ्यश्रुतम् ॥३२॥
For Private and Personal Use Only

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90