Book Title: Mandan Granth Sangraha Part 02
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 57
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org (५६.) Acharya Shri Kailassagarsuri Gyanmandir श्री काव्यमण्डनम्. वयमपि वनजाक्ष्या दुस्सहाद्विप्रयोगाक्षणमपि यदमुष्याः शक्नुभो जीवितुं न । विषमसरवाद्धि मञ्जु निर्मथ्य लक्ष्मी मित्र भुजगिरिणे माधवो दुर्द्धरौजाः ||१५|| ae aeri वरिष्याम उय द्विपुलपुलकाङ्गी भूरिरागां प्रकम्पाम् । स्मितमधुरमुखेन्दु लज्जितां स्विन्नगात्री रणमरणमथो वा साधु लप्स्यामहे तत् ||१६|| अथ च गिरिवरे वा क्षिमपातात्मपातात्पतनमपि विदध्मः प्राप्तुमेनामनर्थ्याम् । किमुत मदिरनेत्रां लब्धकामा हुताशे विधिवदथ च तथ्याथर्व मन्त्रैर्यजामः ||१७|| अभिमतवरदात्री देवतां वा भजामः स्ववपुरनलसाद्वा कुर्महे खित्यागे । sir समभिदधाना मादनोन्नादनाद्वा निखिलनृपतयस्ते मूच्छिताः संनिपेतुः ||१८|| बलवदसुखभाजश्चेतनां लेभिरे ते विरहदनदरधा दीर्घमप्युच्छ्वसन्तः । स्वमसि मृगनेत्रां स्मेरवां स्मरन्तः कथमपि खलु वाचं स्वतेभ्यो दिशन्तः ॥ १९ ॥ घदनाम्भोजसौरभ्यलुभ्यद्भुमरसेविता । पद्मिनीयं स्फुटं भाति करहाटकमालिनी ||२०|| अरुण, धरपल्लवोल्लसन्मृदुव हा विटपोपशोभिनी ! इयमिन्दुमुखी लतासखीस्तनपुष्पस्तत्रका चकास्ति च ॥ २१ ॥ वसन्ती राजहंसानां मानसे चारुचक्रमा । निर्भयपक्षेयं राजहंसीव राजते ||२२|| For Private and Personal Use Only

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90