Book Title: Mandan Granth Sangraha Part 02
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचन्द्राचार्यग्रन्थावली. (५५) स्निग्धश्यामतमालकाननयुता मत्तालिमाल कुला
श्रीमद्धंसकलापिनीतिलकिनीमोबसोमालिनी। पोन्मीलनवमालिकापरिमलमोल्लासिनी राजते
कान्तेयं मधुनातिसृष्टमधुरश्रीः सा वनश्रीरिव ।।८।। फोकद्वन्द्वामिवोचकैः कुचयुगं संबिभ्रती भ्रान्तिक
नाभ्यावर्त्तवती सविभ्रमलसद्भभङ्गभङ्गान्विता । उन्नीलन्मकरीविलासवसतिः सद्धंसकहादिनी
सेयं भाति पतिवराऽतिरुचिरा स्रोतस्विनीवापरा।।९।। निग्धं स्मरथरुहं हररुषा ह्य कूरयन्ती पुनः
प्रौढं राजकदम्बकं पुलकं स्व लोकतः कुर्वती। श्यामा कामिमनोमयूरनिकर पोन्मादयन्ती मुहः
सेयं भाति नितम्बिनी नयनयोईश्येव कादम्बिनी ।। सौन्दर्याद्वैतगर्व वणहरिवधूस्पचिनी राजधानी
पञ्चेपूर्वीश्वरस्योज्ज्वलरसतटिनी सर्वसंमोहकनी । लभ्या केनापि पुंसा प्रचुरतरतपःश्रेयसा मुन्दरीयं
नेत्राणामुत्सवालीः सदसि वितनुते कौमुदीवेक्ष्यमाणा॥ आमुक्तमुक्तावलिचारुतारा सदाननेन्दुनयनाभिरामा । रामात्रियामाचरमासमासा मासात्र चैत्रेग कृतेव भाति ॥१२॥ अहह ! कथमिवैपा लभ्यतेऽस्माभिरस्यां
प्रवरतरनरेन्द्र सितायां समायाम् । हरहरहरिणाक्षीं प्राप्नुयाम स्वदैवा
यदि वदनिशनस्या हंत दासा भवेम ॥१३॥ मधुरमधरपानं विन्दतेऽस्या सुजन्मा
वितनसुकृतकारी भूतले कोऽपि धन्यः । बहुभिरपि च राधायन्त्रमेतद्धयसाध्यं . सिजभुजवलवद्भिः शिक्षितैर्धन्विभिस्तैः ॥१४॥
For Private and Personal Use Only

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90