Book Title: Mandan Granth Sangraha Part 02
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 49
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४८) श्रीकाव्यमण्डनम्. विभाजिष्णु विजिष्णु जिष्णुबलवत्सत्तारहारस्फुरत्। केयूराय्यकिरीटकुण्डलमणिप्रद्योतविद्योतितम् । बिभ्राणं शुककिंशुकांशुकलितं कौशेयमप्यंशुक्र कौसुंभं सुभगं विशेषकमपि श्रीभाजि भालस्थले ॥६॥ हृयं मार्गमदं विचिन्नसुमनोमाल्यानि सौगन्ध्यवन्त्युभ्रान्तभ्रमराणि केशनिचये स्निग्धे सुनीलगुतौ । मृत्तौ सत्तमयक्षकईममयीमप्यारागाश्रिां जेतुं व्यक्षमिवात्तदेहनिवहं कामेन मायाबला ॥७॥ रामोपेन्द्रसनाथयादवनृपैः स्फुरत्प्रतापैश्च तैः सौद्धृत्त्यैधृतराष्ट्रनन्दनशतैरध्यासितायामलम् । पञ्चालेन्द्रपुरादहिष्कृतमहास्थान्यां स्थित राज बभ्राजे भुजविक्रमोर्जितमहाराजन्यसैन्यान्वितम् ॥८॥ राधायन्त्र स्थापयामास राजा तस्याधस्तात्तैलपूर्ण कटाहम् । यस्मिनिज्याभेदनीयं भ्रमन्त्या मत्स्याश्चक्षुर्धन्विनाऽधोमुखेन।।९।। आदिदेश पुरवासिनो जनान्नर्तकीच विभवेश्वरोपमः । भो तनुबमिह फाल्गुनीमहानागतेषु नृपमण्डलेष्विति ॥१०॥ तस्यां समायां नृपसिंहस.रुद्भासितायां द्रुपदो न्यषीदत् । सभाजितो दैत्यसभाजितेन तेनाच्युतेम प्रमनाः सुपुत्रः ॥११॥ आनद्रध्वननध्वनद्वलयवध्यालोलदोवल्लयों वीपावादनतत्परा अपि परा गायन्त्य वोच्चकैः । अत्त्यर्थ हरिणी भविष्णुवरणी वर्तिष्णु रोचिष्णु वः कौसुभानि सुभानि भानि विलसत्सुक्ता वलिव्याजतः ॥१२॥ विनत्यो जितसान्ध्यरागरुचयथूणां च बभ्रद्युति प्रत्युर्वीपतिसुन्धवः मुरभिमन्मुष्टया क्षिपन्त्योभितः । कामं मोहनभस्मवद्विहसितोल्लास्यास्यरम्यश्रियः काश्चिनागजपुञ्जपिञ्जररुचः कुर्वन्त्य उनीश्वरान् ॥१३॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90