Book Title: Mandan Granth Sangraha Part 02
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचन्द्राचार्यग्रन्थावली. (४९) वर्षन्त्यो मलयोद्भवद्रवचयानन्याः कुरङ्गेक्षणा
नार्योदभ्रमिताभ्रमुष्टिनिवहैः कर्पूरगौरं हरिम् । कुर्वाणाः गुगनिर्मलयशः शोभैदिरेफ कुलै. रास्थान्यां पुरसुन्दरीसमरुचो वाराङ्गना रेमिरे ॥१४॥
अन्तकुलकम् ।। सललकरविन इचरदण्डपातस्फुर
ज्जणज्जणितपुरमाणितहतपञ्चेषवः । सुकेशचयविस्खलत्कुसुमराजयो नृत्य
स्वहस्तवरदण्डभृन्नरकृतोपगूढा मुहुः ॥१५॥ मनोजवदनस्मितं मधुरविभ्रमभ्रूलतं
स्फुरद्वचनभङ्गिभृत्पविलसत्कटाक्षच्छटम् । सपल्लवलतोल्लसल्ललितबाहुवाराङ्गाना
दधत्य उरुरागिणां हृदयहारि रूपं वभुः ।।१६।। युग्मम् ।। उग्रसेनमथ मन्मथात्मजं माधवं हलधरं च स.त्ति किम् । उद्धवं मदनसंवसारणान्सांगदं गदमपि प्रमोदिनम् ॥१७॥ यादव नपि परांश्च भूरिशो भूपतीन्धनकुतूहल कुलान् । द्रोणविकृपकर्णमुख्यकाकोरवानथ सुयोधनानुगान् ॥१८॥ तान्परा नपि दिगन्तरागतान्भूमिपाल निवदामुदान्वितान् । .. यक्षकई चयैः सुगन्धिभिर्वभ्रमद्धमरराजरानिभिः ॥१९॥ सर्वतः सिषिचुरेणचक्षुषः प्राक्षिपश्च धनसारमक्षिषु । तुङ्गपावरपयोधरस्खलद्व.ससश्च परिभिरे भृशम् ।।२०।। चक्रिरे नखविखण्डितानमूनर्भपूर्वमभिरामविग्रहाः । दुर्निवाररणवारणच्छटाकुम्भपाटनपटूभवद्भुजाः ॥२१॥ यूयमेव सुकठोरपीवरोरोजयोः पुरत आध्वमद्य नः । उचिरे चतुरवारियोषितो नर्मवद्रुपदराजनोदिताः ॥२२॥ वारविभ्रमवतीपटाञ्चलैयॊजयनृपचयोत्तरीयकम् । ग्राम्यभाषणपटूभवद्विटैरावहद्रुपदभूपतिर्मुदम् ॥२३॥
For Private and Personal Use Only

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90