Book Title: Mandan Granth Sangraha Part 02
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 35
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३४ ) श्रीकाव्यमण्डनम्. कालभीतरकंकटं विदुर्दारुणं च नरकं विदारयत् । यत्र मञ्चको पातकी मुच्यते किमु पुनर्थमी महान् ||२२|| यंत्र विभ्रति निव.स.र्वृतिं स्वर्गिणः खलु विहाय तां दिवम् । यद्भवोद्भुत निदाघविक्ल्व, शेषलोकपथिकज्वरापहम् ||२३|| हरितदर्भ विराजितपाणयः प्रयतचित्तः कुर्वत मज्जनम् । अददत द्रविणं द्विजर, जये नृपसुताः स्तुतिमित्यमतन्वत ||२४|| स्फुरदेव कावेर्युरुल हरिसंभेदउदय तनूत्कम्पं माझं हिनमरुतमुद्वतदुरितम् । नरा ये स्नातास्त स्तनपरीरंभनुभगं सुरस्त्रैगं कम्पोत्तरमभिसरत्येव रुचिरम् ||२५|| क. वेरीवारिवेगोध्रभिदुरमहारौरवारावरेवा समभेदे विनतितनवः स्नान्ति ये पुण्यभाजः । अर्थस्योङ्कारलिङ्गतिमहाश्रीफलानां द्वित्रैः पत्रैः पवित्रेगिश गरौ निर्वर्ति ते लभन्ते ||२६| वैवहि कनकमयम हा स्तन्मविभ्राजमाने प्रासादे स्पेयसीदं स्थितमिह भजते भोगमोङ्कारलिङ्गम् । भ. स्वत्कृष्णा गुरुतलयभवो विसारङ्गनाभि प्रोशमामोद पुष्पकर विसृमरभ्रामरारावरम्यम् ||२७|| नित्यं बद्रीज्यमानं फलकल बिल सद्रत्नवत्कङ्कणालीवाचालीसवेश्याकरतलविषजत्त. लवृन्तैः प्रसन्नम् । सान्देन्द्रध्वनिभिरतिरसं सेव्यते नर्तकीभि नृन्तीभिः सरागीकृतयुक्ततिभिर्हस्तकोल्लासिनीभिः ॥ २८ अरे वा रेवायाः सुरपुरपुरन्ध्रजिनधनस्तनद्वन्द्व भोग सपरिरंभैकसुखदम् । असत्क ग्रीष्णोदयिनिभवयन्त्राध्वनियतां नृणध्वन्यानां प्रणत्त जनाः खेददलनम् ||२९ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90