Book Title: Mandan Granth Sangraha Part 02
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 42
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (४१) हासुराणाममुमुक्तकालीः प्राश्नन्नपङ्के मुनिपुङ्गवानाम् । वसन्मनःपल्बल एव देव स श्वेतकोलः किल तत्र भाति ॥७२॥ तानत्वोत्तुङ्गशृङ्गस्खलितघनघटामुग्धसन्दिग्धवन्यं कुचागारेषु गायच्छबरवरवधूीतरज्यत्कुरङ्गम् । क्षुभ्यत्सौरभ्यलुभ्यद्धभरभरनमत्फुल्लमल्लीमतल्ली वल्लीसल्लील भिल्लीभृशरतमणितं सह्य मद्राक्षुरद्रिम् ॥७३॥ त्रैले क्याभयदायिकां द्रविणवदैत्येश्वरौद्भञ्जिका स्व धिमहजनौघकल्पलतका मंत्र वलीमासिकाम् । विध करवचन्द्रिकामविरलश्रीकन्दलीकालिका मज्ञानोरश व महतये भास्वन्त्रहादीपिकाम् ॥७४॥ ब्रह्मज्ञानसुधौघपानरसिकां संसारविध्वंसिका मुद्धिष्णुकृपाम्बुपूरनदिकां पापच्छटोछेदिकाम् । ब्रह्मेशाच्युतशक्रमुख्यदिविषद्विद्वत्स्तुतिश्रेणिका तेऽवन्दन्त नरेश्वरा भगवती सर्वेश्वरी रेणुकाम् ॥७५॥ विरजभरजसस्तत्वारविध्वंसितीर्थ लवगदनुज देहोनगर्दनोपेन्द्रपादात् । जनितमहिम जग्मुः पाण्डवाः सप्रभावं पहलफलदमुच्चैर्गीयमानं पुराणैः ॥७६॥ दर्श सोमस्थाश स्नाता गोमुखोद्गारिगङ्गया। संभिन्ने सलीले क्षारे ते तस्य क्षीणरेपसः ॥७७॥ गोदां गोदां गृणन्ति स्म गत्वा कल्लोलमालिनीम् । दृष्टप्रभावतीर्थालि गहना पाण्डुनन्दनाः ॥७८॥ विभ्रद्भङ्गमभङ्गविग्रहभृतो लोकान्विधत्तेऽपि य नीचेर्गामि यदृर्श्वगामिन इमानासवमानानपि । . यत्कूलस्थलपङ्कजालशबलं द्राक्पङ्कजालच्छिदो गोदा शंबरमम्बरं चरमदोजमजयत्यर्जुनम् ॥७९॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90