Book Title: Mandan Granth Sangraha Part 02
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३८) श्रीकाव्यमण्डनम् दर्श दर्श पाण्डवाःखाण्डवाभं क्रीडारामं नैकवन्याभिरामम् । भूर्याश्चर्या बिभ्रते स्म प्रमोदं देवैर्जुष्टं श्रीजटामाख्यशंभोः
॥५१॥ कुलकम् ॥ कान्तारभारकुसुमप्रकरावकीर्ण
पारागपुरपरिपूरितरोदसीकः । मन्दाकिनीतरलतोयतरङ्गरको
गौरीपतिं भजति यत्र वनान्तवायुः ॥५२॥ ढक्कामड्डमरडमरूड्डामरा डिण्डिमालीः
संविभ्राणाः प्रवल निनदवानितादीन्द्रकुन्नाः। भक्ता हस्ताकलितरुचिमलिछवग्रष्टयस्ते
तुम्बाधारेऽभिदधत इमे भक्तमति प्रणाम ॥५३॥ भक्त्या भीतं पुनरपि जटाशकरं कारयन्तः
सद्भक्तानाममरतरुपद्वान्छितालीः फलतम् । यत्राव्यक्तं प्रणवकृपयाप्येव साक्षाद्रवन्तं
स्वालोकन प्रणतजनताना तमुहनकतम् ॥५४|| अरोहन्ति भयरशिखरं धर्मशाल कुल स्था
गीतालापरधरितापिकीपञ्चः पौरखध्वः। यत्रोद्गीतत्रिपुरविजयैः प्रीणयन्त्यो जटेशं
देवाधीशं पतिशिवनिशं कृत्तकालिप.शन ॥५५|| अजहज्जलं विमलमुष्णतामलं
किल यत्र भावर्तिदूरवति यत् । निहितांश्च तन्दुलकणाक्षणात्
पचत्यपि हन्ति तापमतुलं निमज्जनाम् ।।५६।। अद्यापि सन्ति पञ्चैव पाण्डवानां महानगः।
चक्रपां वसतिं यस्मिन्नपास्तोद्धतपातके ||५७॥ रुचिरयमकबन्धस्रग्धराछन्दसेति
For Private and Personal Use Only

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90