Book Title: Mandan Granth Sangraha Part 02
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 34
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (३३) इंहो! कालकरालवक्त्र! सकलनासाग्रहस्त्यज्यतां तानेवाशु गृहाण लोभविषयव्यग्रान्धबुद्धीन्सदा। यः श्वेतक्षितिपं समाधिनिरतं रक्षन्दृशा भस्मसा चां चक्रे शरणागताभयकृतं तं त्वीश नाप्ता वयम् ॥१०॥ नमो भूरिभस्पङ्गरागाय तुभ्यं नमश्चारुगौरीमयूरीघनाय | फणामण्डलीरत्नरोचिाछटाभृन्नहाहीन्द्रविद्योतमानांगदाय ॥११॥ महापौघभङ्गोरुगोभिराजज्जटाभारवद्धेन्दुखण्डाय भूयः । नमो विभ्रते विश्वप्रष्टाभिरेतन्महामूर्तिभिर्भूतधात्रीमुखाभिः ।१२। सदा वेदवेदान्तवेद्याय तस्मै नमो योगिहृत्पद्मसद्मस्थिताय । पदद्वन्द्ववन्दारुवृन्दारकाद्यच्युतद्रमदिक्स्वामिसानुग्रहाय नमोऽनन्तरूपाय मूर्छन्महिम्ने सुधाधामव द्विस्फुरदीप्तिभूम्ने जगत्पापविध्वंसकरिनाम्ने लसत्कण्ठले.ठत्सुमन्दारदाम्ने १४ अघोराघपञ्चाक्षरीमन्त्रराजप्रजापनसक्तात्ममोक्षदाय । कृयाम्भोधये नित्यरुयाय शश्वत्रो व्यासवालीफिमुख स्तुताय नृप्नुण्डचण्डाह सातिरौद्रीभवद्विग्रह.य.त्यकथ्वंसकाय । त्रिशूल यदीपात्र मालेलिताय स्वविद्वेष कृदक्षयज्ञक्षयाय ॥१६।। धृतनैकवर्गाल्लसत्पञ्चवक्रीश्रिया निर्जितोदीतसन्ध्या बुताय । महताण्डवाडरबरेड्डामरोद्यज्जटाजूटवाचाटगाजल.य ॥१७॥ महायोगिनां भागधेयाय संमृत्यपारपारीतरी भाबुक य । जगजन्मरक्षाक्षये हेतवेऽलं महाद.नवाधीश्वराराधिताय ॥१८॥ महायोगिनीचक्रमध्यस्थिताय प्रहृष्पहाभूतपाल धिताय । महाकल्पवृक्षाय भक्तबजानां महाकाल कालान्तकत्रे नमोस्तु पाण्डवैः प्रविजहेऽथ कष्टतः सापुरीन्द्रनगरी गरीयसी। कामकान्ततनुभियमान्वितैश्वारुपौरवनिताविलोकितैः॥२०॥ तत्पुराणपठितं महर्षिभिः सेवितं जगदधौघघस्मरम् । नर्मदाविलतोयपावनं पाण्डवा आरकंकटं ययुः ॥२१॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90