Book Title: Mandan Granth Sangraha Part 02
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१४) श्रीकाव्यमण्डनम्। प्रत्येकमकं परिधानमेव सविनतोऽथाप्यनुमानहोऽघान् । अम्बान्विता दुस्सहदुःखभागोविभ्रष्ट्रराज्या बरदेवसिंहाः ॥१९॥ अत्युष्णनिश्वास परम्परास्याः शोच्यामवस्था द्धतः सलज्जाः । धृवाधयो अग्मुरमी महानतस्ते हस्तिनाख्यानगरात्मुद्रम् ।।२०।।
युग्मम् ॥ तीवामर्षमहाभिमानविभवद्वैलक्ष्यचिन्ताभर
व्रीडासंज्वरदैन्यशोकविवशीभूतात्मनःस्त्रानुनान । तामम्बामतिदुःखितामथ महायकवारांनिधि
धर्मात्माऽभिदधे युधिष्ठिर इदं वाक्यं कृपाकोमलः ॥२१॥ बताम्ब! वत्साः परिपश्यताय नृशंसतां पापकृतां कुरूणाम् । सौहार्दभाचप्रणयातिरेकं विभ्रत्सु वान्छन् च नछानि ।। तत्पक्षपातेन विपक्षलोकं विघ्ननु लाद्ध विहात्म नित्यम् । पीत्या सनग्धि विदधस्ट चा व्यत्म विश्व समुपाश्रयत्स ।। रक्षत्सु राज्यं प्रबलाहितेभ्यो सुञ्जत्यु लत्री प्रविभज्य बहीम् । न व्यावहारी विजहत्सु हाददत्सु तेभ्यः परितोषकाले ॥२४॥ मुक्षौमहेमोत्तमरत्नभूषागजेन्द्रवाजीन्द्ररथवर्थन् । युष्माभिरस्मभ्यमिह प्रदेयमावाचि पृथ्वी परिपालयद्भिः॥२५॥ सुखस्थितेभ्यः स्वमिति ब्रुवत्सु सत्यां गिरं सौहृदहा दिहत्सु। . मुशिक्षमाणेषु गुरोश्व गुर्वी कोदण्डवियां सहतहत.शैः ॥२६॥ मध्येसभं प्रेक्ष्य समागतांस्तानुत्थायमानं प्रणयत्स्व जसम् । इत्वं तदाराधनमेव नित्यमस्मासु कुर्वत्स्वपि वान्धवैषु ॥२७॥ लाक्षागृहं तच महानिशीथे पदाह्य विष्णदहनावलीढम् ।
आः केनचित्पापकृतानरेण दुर्योधनाये राष्ट्रपुत्रैः ॥२८॥ मुखप्रमुप्तेष्वदसीयगर्भे ह्यस्मामु भूयिष्ठ वद्धधूमे । तत्क्रूरकर्माचरितं मदान्धेरास्माकवंशक्षयकारि पापैः ॥ २९ ॥
कुलकम् ॥
For Private and Personal Use Only

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90