Book Title: Mandan Granth Sangraha Part 02
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचन्द्राचार्यग्रन्थावली. (२९) पर वत्स ! कुत एव समागतोस
तिष्ठन्त्यमी कुशलिनश्च युधिष्ठिराधाः ॥२३॥ पचं श्रुते वचसि मातुरतुच्छतुष्टे__ मालवीमि च पुरा सुखमास्व तावत् । अंत्रव यावदहमाशु सुतांस्त्वदीया
नयानयामि तरसेत्यभिधाय वाचम् ।।२४।। तिल कुल जन भवनं च देव्याः
शघ्र प्रविश्य सगदः स वृकोदरोऽयम् । सोप्य वर्ग कुनुमैथितैः स्वकीयं
सीतरुपत्य किल तां प्रतिमामतिष्ठत् ॥२५॥युग्मम् । सावनोदकसुधामयखण्डखाय__सत्के निकायघृतपवित्रमभूरिभोज्यम् । पिण्डीभवलधुरदुखमयं च भक्ष्य
भुक्त्वा पपौ निकटकुण्डजलं च भीमः ॥२६|| नत्राभवड्डमरुडिण्डिम शङ्कशृङ्ग
वायध्वनिमुखरयन्ककुभां मुखानि । माजग्मतुश्च दनुजाधिपती प्रहृष्टौ
पूर्वोदितौ प्रणतये कुलदेवतानाम् ।।२७।। अग्रेऽभवत्रतमथ क्षणमृत्युदायि
देव्या गृहं प्रविशतो दनुजाधिपस्य राज्ञीकुमारपरिचारकबन्धुवर्गा- वीतस्य तस्य कुपितान्तकनोदितस्य ॥२८॥ दैत्योऽवदकिमिति रे कुलदेवताया
नैकोपहारनिवहोस्ति पुरश्च कश्चित् । इत्थं निशम्य दितिजस्य वचोऽप्यवोचं
स्तत्पूजका इति विभो ! भवतोऽतिभक्त्या ॥२९॥
For Private and Personal Use Only

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90