Book Title: Mandan Granth Sangraha Part 02
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 28
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री हेमचन्द्राचार्य ग्रन्थावली. संसारघोरतरसंज्वरभारहार विश्वोपकारकरणात्तदशावतार ॥१०॥ कीनाश किङ्करपराभवभूरिभीतिभक्तावलीजगर निर्जरवन्दिताये ! | योगप्रसक्तमुनिमानसराजहंस ! ब्रह्मेशन्य ! निगमागमनूयमान ! || ११|| ( २७ ) सर्वेश ! सर्वग ! विभो ! तनुमत्तनुष्थ ! यज्ञेशयज्ञफलद तवार्थवीर्य ! | कृष्ण ! स्वभक्तिपर पार्थसपक्षपात किं मे त्वया बत सुताः समुपेक्षितास्ते ||१२|| कुलकमा हा ! पार्थ ! घोररणदुर्द्धरराजलोकचक्रेषु चारणघटाविपमान्तरेषु । कः सम्प्रतियुतिमुपैति कराग्रजाग्रगांडीवनिःसृतशरांस्त्वते प्रवर्षन् ||१३|| क्वस्थ व यमौ सयमौ रूपों माद्रीसुतौ सविनयौ सगुणौ सशौर्यो । मय्यास्थित मरभक्तिभरण वत्सौ दत्तं मम प्रतिवचो विधुरीभवन्त्याः ||१४|| हा ! हा ! विधे ! मलयमारुतावन्मदीया भग्नास्त्वया कि सुताःसुरभूरुहो वा । पञ्चैव मुक्तकरुणेन यदीयदोष्णां छायाश्रया सुखमणां जगतीतलेऽस्मिन् ॥१५॥ हा ! वत्सभीम ! हृदये मम जाज्वलन्तं शोकानलं शमय वागमृतभवर्षेः । आस्तेन किं कपटवेषभृताऽसुरेण तेषां गतिं च गमितोऽसि गोग्रपाणे ! ||१६| For Private and Personal Use Only

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90