Book Title: Mandan Granth Sangraha Part 02
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीकाव्यमण्डनम्. लाक्षागृहे प्रबलधूम हुताशदीप्ते
संरक्षिता हि भवता बत भीमसेन । हा वत्स! सम्मति वयं किमुपेक्षिताः
नागायुतोद्धतबलेन महाभुजेन ॥१५॥ आः क्रूरकर्म कुटेलाः कुरुराजपुत्र. :
श्रुत्वा मदात्मजविनाशमयी प्रवृत्तिम् । अब प्रहर्षवहलाः फिल केतुमाताः - भैहालयं तु परितो नगरं भवन्तः ॥१८॥ जन्मान्तरोपचितपातकजातजातं
ह्येतत्फलं बहु मया परिणामक.ले । थान्त्या वियोगमनघेस्तनयैरवाप्तं - तदाक् प्रविश्य दहनं शनयामि शोकम् ।।१९।। वाल्ये पयोधरमवं गम यलपीतं ___ स्फीतं पयः सुखवः शिशवो भवद्भिः । देयं पयो बत मयैतदधौघवत्या
वत्सा हहाश्रुबहलं च इहालित्यम् ।।२।। कुन्तीत्यमेव रुइती प्रययौ सपन्ती
यान्ती च तत्र जनतां खलु दुःवरती। दचा स्वहस्तवल परितोपितेन
घुसा चितां विरचित व लता समन्तात् || यावत्प्रवेष्टु मगमत्समया सती सा। . भीमः पयात तरसा फिलः तावदनाम् । मम मानरेतदशुभं बत का कार्षीजीवन्ति तेऽत्र तनया खलु चेत्यवोचत् ॥२२ युभम् मालिङ्गय निर्भरमसौ जनिताश्रुपूर ।
सा भीमसेनमनघा जननी तदानीम् ।
For Private and Personal Use Only

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90