Book Title: Mandan Granth Sangraha Part 02
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१६) श्रीकाव्यमण्डनम्. रणैकवीरोऽपि सहायमेत्य महामृधे मां प्रबलानिलं वा । . धनञ्जयो धक्ष्यति दीप्ततेजाः सुवान्धवो नः परसैन्यवन्याम् ।। अजातशत्रो ! भवदाज्ञयैव पुण्यानि तीर्थानि दिदृक्षवोऽद्य । सहाम्बयेमामवनी वभ्रामः कश्चिच कलं प्रविमुक्तराज्याः ।। श्रीमद्वन्यजिनेन्द्रनिर्भरनतेः श्रीमालवंशोन्नते श्रीमद्भाहडनन्दनस्य दधतः श्रीमण्डनाख्यां कोः । काव्ये कौरवपाण्डवोदयकथारम्ये कृतौ सद्गुणे माधुर्य पृथुकाव्यमण्डन इते सर्गश्चतुर्थोऽभवत् ।।४।। खज्ररोत्तालतालीसरसपनसवत्तु पुन्न.गपूङ्गं श्रीमत्तामालमालं जलधिमथ तमालोकयन्याण्डवास्ते । ध्वस्ताब्वश्रान्तिमुच्चैश्वपलचि लिचिपोचालकाचाललोल. कल्लोलोच्छालहेल परिकलितनभोगाहिगङ्गाप्रवाह ॥१॥ ततस्ते तत्तीरे तरलतरतारङ्गमरुता नमद्रम्यारामे ददृशुरवनेः पाण्डुतनयाः । जगन्नाथं नाथाजगदघघटाघारमजन्त मुखदुःखालीदवदहनजज्यालजलदम् (?) ॥२॥ नानागोपाङ्गनालीष्वमितरसभृता किंवया मेऽस्ति कार्य __ माणाधीशेऽतिमानग्रहणकलुषितामात्मकान्तां नितान्तम् । यातां तातान्तिकंतां सगसिजनिलयां सादरं वानुनतुं नित्यं संलिष्टमानं तटभुवि जलस्ते प्रणेमुः परेशम् ॥३॥ अजम्ममरमाचं वेदवाचामवेयं सगुणमगुणभेकं नैकरूपं महिष्टम् । अशुतरमविदूरं चातिदूरं दुरन्तं दुरितचयमदन्तं योगिचित्ते वसन्तम् ॥४॥ स्वपदमपि ददानं सर्वसृष्टेर्निदानं विकृपयैतांश्वावतारान्रधानम् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90