Book Title: Mandan Granth Sangraha Part 02
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. धान्ता शेषफणालिरप्यजचतुर्वक्री तव स्ताविका यजल्पाकमपाकमिव मां तद्भोः क्षमस्व प्रभो ! ॥२१॥ प्रशस्य विश्वेश्वरमीश्वरास्ते विश्वम्भरायाः करुणाम्बुराशिम्। स्नात्वा च तस्यां मणिकर्णिकायां सभाजिताः पौरजनैर्महान्तः॥ परस्परस्य श्लोकांस्ते शशंसुः पाण्डुनन्दनाः। दर्श दर्श च काशी तां विस्मिताः स्वर्गसन्निभाम् ॥२३॥ अघौघमन्माघजलौघमजद्धिमानिलोत्कम्प्रमनोज्ञमुग्धम् । विहारवनिर्जरराजरामावक्षोजकाश्मीरपरागरागम् ॥२४॥ ततःप्रयागं कृतपापभङ्गं संभिन्नगङ्गायमुनातरङ्गम् । तटान्तबद्धाश्रमवीतरागं ते पाण्डवा जग्मुरुपात्तवेगम् ॥२५॥ या वीचिभङ्गं वहते जलौघं हिनस्ति यालं जनतापदोषम् । या काशभासेन पयःशितिम्ना चकास्ति गङ्गा यमुना च सोया॑म् । स्नात्वा च गङ्गायमुनाजलौघे निर्वाणदे भनघनाघसके। संवर्णयामासुरमी कवीन्द्रास्ते पाण्डवा विष्णुपदीमपीत्थम् ॥ उद्दामप्रमिसंभ्रानिलचलचेलाचलपोच्छल तिव्याकुलमीक्षणोत्पलयुगं व्यालोक्य भागीरथि । नृत्यद्भगोकपर्दमध्यविलसद्व्यालोलवीचीपृष स्मान्द्राद्रीकृतमस्मनोषकृतिमाकार्षीः शिवायाः शिव ।। अध्यास्यन्नो गङ्गां शिरसि गिरिशो लोललहरी दलदेहोत्ताप दुरितदमनी चेद्भगवतीम् । ज्वलद्वह्निज्वालाकवलिततृतीये क्षणपुटप्रत प्तैतन्मू सगिति निरवास्यत्कथमिव (१) ॥२९॥ .. चलद्वीचीहस्तैहलतमपङ्काविलतर्नु जनं माता बालं सुतमिव दयाधीनहृदया। त्वदुत्सने गङ्गे विलुठितपरं पापदमनै सुधाशुप्रैः प्रक्षालयति भवती निर्मलजलैः ॥३०॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90