Book Title: Mandan Granth Sangraha Part 02
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीहमचन्द्राचार्यग्रन्थावली. पत्र क्षेत्रमुरक्षणक्षणमभूत्तुभारुह्य त
सत्कौतुहलवत्कृषीवलकुल के.लाहलव्याकुलम् । उद्धाम्यद्भुजभिण्डिमालविगलच्चण्डोपलवस्फुट
त्सूत्रमान्तपरित्रसत्वगगणव्यग्राग्रहस्तद्वयम् ॥१४॥ स्मारं स्मारं प्रेयसीनां दृढोष्मप्रौढोरोजद्वन्द्रगाढीपगृढम् । प्राणानीहायामिनीमनीहा नीहाराव्येहावगैनीयते तम् ।।१५।। मदनझिमदीदिपदुच्चकैभिमरुद्रियुताः स कम्पयत् । न च तथा जठराग्निमजिज्वल न च तथ.ह्यवम् सवेपयत् ॥१६॥ अथ समन्मथमन्थरमुन्दरी रसंपरायणकामुकवल्लभः । दिऋतुः समभूद्धिममारुतरधिककम्पितपान्यवधजनः ॥१७॥ हदे पाप्पश्वासीत्पथिकवनितानां नयनयो
निश.ऽभूद्रविष्ठः सह विरहिणीश्वासनिवहैः । दधुर्वस्वं वध्वस्तनु धनरागं च दक्षित
हिमः स्म श्यामायास्तुदति रतिदृष्टौष्ट मनिलः ॥१८॥ वातत्रातविबूतचूतविसरस्फारस्फुरन्नञ्जरी
निर्यपिङ्गपरागमुर्मुरंदवैर्दग्धांध्वनीनवजः । आसीत्कोकिलकोमल वनिर्मिलन लिमालोचर__ उमङ्कारविधुरीभवद्विरहिणीचित्तो वस तस्ततः ॥१९॥ - लता पुष्पवती जाता मधीः सजावरिख ।
- लसत्पल्लववस्त्रेण लजितात्मानम गोत् ॥२०॥ अली श्रुतिधारिणीव विदधे गुंजारव सुश्रय
व्यातेनेऽपि च पञ्च स्वरमसौ पुस्कोकिलः कोमलम् । "पुष्पोघस्तवकेस्तनी नवलता सत्पल्लवोल्लासव ।
त्पाणित्यति नर्तकीव ललित वातावधूता स्म च ।।२१।। उन्मीलन्मलयानिलैः सरजसः पुष्पोत्करः शाखिना व्योंकीर्णः परितो धरामुइवहद्गादानुरागं स्फुटम्
.
.
.
For Private and Personal Use Only

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90