Book Title: Mandan Granth Sangraha Part 02 Author(s): Mandan Mantri Publisher: Laherchand Bhogilal Shah View full book textPage 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भीहेमचन्द्राचार्यग्रन्थावली, (७) माधुर्य पृथकान्यपण्डन इते सर्गो द्वितीयोऽभवत् ।। पद्मोदयं निदधती भुवनेष्वयोचे. रातन्वती विमलतां च जहाशयेपि । निष्पङ्कतां विदधती भुवि धर्ममूनो ईत्तिर्यथा सुकृतिनः शरदाविरासीत् ॥१॥ उच्चैस्तपत्तपनतापनितान्ततान्त लोका कचिजलदडम्बरदृष्टिरम्या । मन्दारविन्द करन्दसुगन्धिवायु योसोनिदाघसमयस्य बभार लक्ष्मीम् ॥२॥ पात्याक्षुर्न रजस्वलालमखिलाः स्वच्छोदकाः सिन्धवः मोदाममददं दधुः कलगिरः काष्टास इंसालयः । चवोऽविभरुः प्रसादमभितो वक्रेष्वमूः साम्बरा भ्राजे सुविकाशकाशकुसुमैर्भूमण्डली मण्डिता ||३|| भावापेषु सरोजसौरभभरभ्रान्तालयः शालयः -पाको देकफलौघमारनमिता वनाजिरे भूरिशः। मन्दं मन्दममी समीरनिवहा वान्ति स्म सप्तच्छदो निद्रको कनदारविन्दकुमुदामोदच्छदामेदुराः ॥४॥ उययौवनयौवतोद्धतयुवमारभ्यमाणोलस न.नाबन्धनिबन्धवनिधुवनमोहमवेदच्छिदः । पामिन्यां शुशुभेतरां शशधरः कर्पूरगौरयुतिः श्रीकण्ठेक्षणवद्विदग्धमदनपोद्घोषधन्वन्तरिः ॥५॥ उन्मीलन्तवकन्दलीदलललत्कं विन्दुणालच्छला विवाणा गरुडाश्मशोभितमहामुक्तावलीभूषणम् । संरेजे मृदृश ड्वला च वसुधा यस्यां प्रणेन्दुर्मदापरमोत्य,तेतटाः पराननइको विद्रावयन्तो माः ॥६॥ For Private and Personal Use OnlyPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 90