Book Title: Mandan Granth Sangraha Part 02 Author(s): Mandan Mantri Publisher: Laherchand Bhogilal Shah View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (५) समधुपामधुपातिरजोता नवलतावलतामरुताधुता। सुविटपा विटपानरतापणे वरमणी रमणीव वने वभौ ॥९॥ मघवगोपगणैर्विदधे धरा प्रचुररागभरा सह कान्तया । शिखिकुलं भवितत्य कलापकं व्यतनुताऽतनुताण्डवमुन्मदम् ॥ बहलशाखिकुलं बलवदवानल विपद्दलितं समशिश्वसत् । यदधिभूमितपर्तिमपाछिदनिजवनैर्जवनैः पवनैधितेः ॥११॥ सकलचातकयाचकमण्डलीतशमयंशमयञ्जलवृष्टिभिः । यदकरोत्सुहृदं शिखिमण्डलं धृतमुदं तमुदश्चितताण्डवम् ॥१२॥ सकलसस्यकुलान्युदलासयज्जनपदं न पदं न मुदां दधत् । त्रिभुवनोपकृतिः स कृती ततः स्मरसितं रसितं विदधे घनः ।। अन्तकुलकम् ।। ऋतुरभूद्घनष्टिमयस्तदा सुखकरः कुरुपाण्डुतनूभुवाम् । विदधर्ता दधतां सशरं धनुः समृगया मृगयानसमुद्धताः ॥१४॥ प्रविविशे विविशेषकुलाऽकुला विसभरैः समरैश्च वनस्थली । नृपसुतैः पशुतैःण्यभयंकरी घनलतानलतालतता ततः ।।१५।। सहरिणा हरिणाश्रितगहरा वनवराहवराहवकृद्भटा । शशवरैः शवरैश्च धनुर्द्धरैर्धनगजैगजैश्च विराजिता ॥ १६ ॥ युग्मम् ॥ कल लोद्धरधीरधनुर्धरैर्विशिखविद्धवराहपथानुगैः । सरभसक्षुभितोग्रमृगद्रवद्वरवयोरवयोग्यभवद्दवः ॥१७॥ तृणचरेषु वसत्सु बनान्तरे मृगगणेष्विव सत्सु दधत्स्वलम् । प्रविगतस्पृहतामतिघातकाः पिशुनकाः शुनकाः स्म भषन्ति च ॥ द्रुतमजिग्रहदात्मकुलोद्भवान्मृगगणो हरिणान्मृगघातिनः । खल इव स्वजनानहितान्सतोजनिरये निरये पतनेच्छया ॥१९॥ मधुरवागिव सज्जनमण्डलं खलजनः सरलं मलिनान्तरः। मृगमहन्मृगयुर्मूदुवंशजस्वनरसे नरसेवित आदृतम् ॥२०॥ For Private and Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 90