Book Title: Mandan Granth Sangraha Part 02 Author(s): Mandan Mantri Publisher: Laherchand Bhogilal Shah View full book textPage 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४) श्रीकाव्यमण्डनम्. ते धार्तराष्ट्रानजयन्विशेषैस्तैस्तैर्गुणानां गुरुसन्निधाने । अवर्द्धयन्मत्सरमप्यमीषां मनस्यनल्पं च युधिष्ठिरायाः ॥३३॥ अहमहमिकयाऽमी रेमिरे राजपुत्रा अहरहरहरीशप्रस्फुरत्तेजसस्ते । प्रमदमविभृतान्तैः सद्गुणैस्तजनन्यावतुलमहिमभिर्वा देवदैत्यैस्त दम्ब ||३४॥ श्रीमद्वन्यजिनेन्द्रनिर्भरनतेः श्रीमालवंशोन्नतः श्रीमद्वाहडनन्दनस्य दधतः श्रीमण्डनाख्यां कवेः । काव्ये कौरवपाण्डवोदयकथारम्ये कृतौ सद्गुणे माधुर्य पृथु काव्यमण्डन इते सर्गोऽयमाद्योऽभवत् ।। (२) अथ घनाघनमत्तमतङ्गजो निमिषरोचिदश्चितकतनः । रुचिरशक्रशरासननिष्पतच्छरचयं रचयन्भुवि संभवत् ।। १ ॥ बहलगर्जितकुञ्जलदागमः प्रमदवच्छि.खबन्दिभिरीडितः । अतनुभूतिरिवोद्धतभूपतिः सनतपंनतपंतमहनरिम् ।। २ ।। सकलइन्द्रियवर्ग इवात्मना विकलतां वहते भृशमु.ज्झतः । ऋतुगणः समयेतिमुदोन्नदद्दवनदोवनदोमुहुरध्वनत् ॥ ३ ॥ रुचिरचामरचारुबलाक उच्छतशिलिन्ध्रसितातपवारणः । प्रकटयन्सुतरामृतुराजतां प्रमुदिरो मुदिरोदय अ.वभौ ॥ ४ ॥ स्मरनृपस्य नवाम्बुदमालया निशि धृतास्तरला इव दीपिकाः । रुचिमधुः शुचिकेतकमप्यभाच्छितत ततमजुलभलिवत् ।।५।। घनवनीनवनीपतरूल्लसत्कुसुमसौरभभृद्वनमारुतः।। शिशिरशीकरभारभरं किरनपथिकान्पथिकान्सप्रकम्पयत् ।।६।। कुकवयो मुखरा इव दर्दुराः समरटन्समुपात्तजडाशयाः। क्षणमभुस्तडितो वियतीव ताः क्षतनये तनये च कुरोः श्रियः । उदभवन्मदनः सह कन्दलैः प्रमदवन्मदबद्धवधूहृदि । जलधरध्वनितं वियुतास्ततं समधुनान्मधुनावगयोषितः ॥८॥ For Private and Personal Use OnlyPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 90