Book Title: Mandan Granth Sangraha Part 02
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . . .- - - - श्रीकाव्यमण्डनम्. पितामहीमन्वकरोद्विशुद्धा कीर्तिर्यदीया त्रिजगन्ति मान्ती । विद्रावयन्ती दुरितानि पुंसां निळपयन्ती जनतां प्रतप्ताम् ।। विद्याम्बुधीनां किल पारदृश्वा मध्येमनःपङ्कजमच्युतं तम् । जितेन्द्रियत्वं च दधत्सुधर्मा राजपिरासीध उदारकीर्तिः ॥९॥ परिस्फुरदुर्द्धरमण्डलाप्रकरं परास्तोद्धतराजलोकम् । ध्वस्तान्धकारावरणं विराजत्सच्चक्रपयाकरहर्षहेतुम् ॥१०॥ सदण्डमुचण्डतरप्रतापविध्वंसितारोत्करमुष्णदीप्तिम् । यथा यपूर्वीपतयः प्रणेमुः किरीटरत्नयुतिरञ्जिताघ्रिम् ॥११॥ एके छुपायु विलक्षमन्येऽधिकं च लक्षादपि मार्गणानाम् । गणा धनुर्धारयतोऽतिदानशौण्डस्य यस्याहवदुस्सहस्य ॥११॥ उद्दामकारमहे रणाढ्यैः समुद्धतैः खड्गिभिराश्रितश्च । अत्यर्थमुत्तालतमालमालायुतैश्वकासत्तिलकाभिरामः ॥१३॥ इक्ष्वाकुवंशप्रकरैः प्रवृद्धैः पुनागपूगैरभितोऽप्यशोकैः । सद्गरिकद्युत्कटकप्रकाण्डैः परिस्फुरनर्मदगोपगढ़ः ॥१४॥ अगण्यगन्धर्ववरैः सरामैर्महागमस्तोमरसद्विजन्द्रैः । कान्तारमालालसितान्तरैश्च यो विन्ध्यभूमीध्र इव व्यराजत् ॥. .. १५ ॥ कुलकम् ॥ हिमतवो वा बहुधान्यसम्पत्सम्पादका वा शरदागमाथ । प्रभूतपमाभ्युदया यथैव तपर्तवस्तीव्रतरप्रतापाः ॥१६॥ मधोरिवामी सुमनस्सु घस्राः प्रोद्दाममामोदभरं दधानाः । स्फुरच्छरासारभरं किरन्तस्ते प्रावृषेण्या अपि वासग वा ॥ हेमन्तकाला अपि वारिनारीस्तनान्तरेणुद्धतमुष्णिमानम् । वन्वन्त उरुचिरोरुरोप सचित्रचापद्युतयोऽभिरामाः (१) ॥१८ दुर्योधनायाः कुरवः कुमाराः कुमारकल्पाः स्मररूपरूपाः । पाण्डोस्तनजाच युधिष्ठिराचा निरन्तर यं त उपासते स्म ।।१९।। अन्तकुलकम् ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 90