________________
प्रथम परिच्छेद
[ १५ है और न राज-काजमें ही आपका चित्त लगता है। स्रोपमा कारण. है? क्योंकि जारी ...
"संसारमें ऐसा कोई प्राणी नहीं है जो तुम्हारे वशीवर्ती न हो। ऐसी कोई. स्त्री नहीं जिसका तुमने उपभोग न किया हो। साथ ही इस प्रकारका कोई मनुष्य भी नहीं है जिसने तुम्हारी सेवा न की हो। फिर समझमें नहीं आता कि आपको इस प्रकारको अवस्था क्यों हो गयी है ?"
*७ एवं तया पृष्टो मकरध्वजो वचनमेतवूध-प्रिये, कि तवानेन व्यापारेण ? ममावस्थामयहरस्येवंविधः कोऽस्ति ? सच्छ स्वा रतिरजल्पत्-काऽवस्था लनास्ति से ? तपाय कथ्यताम् । स आह-प्रिये, यवा संज्वलनेन विज्ञप्तिका प्रेषिता तरा सिक्ष्यङ्गानारूपलावण्यवर्णनं भुस्वा तहिनमभूति मम श्रुताऽनस्था सग्ना । तरिक करोमि !
अथ रतिराह-हे देव, तस्वयात्मनो वृथा गरीरशोषः कृतः । यतो मोहमल्लसशे सचिवे सति गुह्यमेतत्र कथयसि । उक्तं च यतः"जनन्या यच्च नाख्येयं कार्य तत् स्वजने जने। सचिवे कथनीयं स्यात् कोऽन्यो विश्रम्भ भाजनः ॥१३॥
ततः पंचेषुरूचे-हे प्रिये, मोहेनापि ज्ञानमेवन् गुह्यम् । तन्मया सकलसंन्यमेलनार्थ प्रेषितोऽस्ति । तनावत् स नागच्छति तावत्तत्र गत्वा यथा मामिच्छति तथोषमस्थया कर्तव्यः । यत उच्चमात् सकलं भवति । उक्त च यतः"उद्योगिनं सततमत्र समेति लक्ष्मी,
दैवं हि देवमिति कापुरुषा वदन्ति ।