________________
प्रथम परिच्छेद
# ६ एवंविधमुचलित चित्तं शोकज्वरसन्तप्ताङ्गमतिशी. कायं दृष्ट्वा रतिरमणो प्रीतिसखों प्रत्यपृच्छत् हे सखि, साम्प्रतमस्मद्भर्त्ताऽयमुच्चलित चित्तश्चिन्तापरिपूर्णः । कथमेतत् ? तवाकण्यं प्रीतिः सखों प्रत्याह हे सखि कीदृशावस्थया व्याप्तोऽयमस्त्येवं न जानामि । तत् किमनेन व्यापारेण प्रयोजनम् ? उक्त च यतः
[ १३
"अव्यापारेषु व्यापारं यो नरः कत्तु मिच्छति ।
स एव निधनं याति यथा राजा ककुदुमः ॥ ११२ ॥”
--
अथ रतिराह हे सखि, प्रयुक्तमेतत् त्वयोक्तम् । यत एवं पतिव्रताधर्मो न भवति । अथ सा प्रोतिरखवीत् - हे सखि, यथेवं तहिं त्वमेव पुच्छां कुछ एवं सलोवचनमाकण्यकता शय्यागारे शयनस्थमन रजन्यां प्रश्नार्थं रतिरालि लिङ्ग ।
तद्यथा
यद्वत् पर्वतनन्दना पशुपतेरालिङ्गमंचाकरो, दिन्द्राणी त्रिदशाधिपस्य हि यथा गङ्गानदी चाम्बुभेः । सावित्री कमलोद्भवस्य तु यथा लक्ष्मीर्यथा श्रीहरेfreat रोहिणिसंज्ञिका फणिपतेर्देवी च पद्मावती ॥७॥ एवञ्च समालिङ्गय तमपृच्छत् देव, युष्माकं साम्प्रतं न चाहारः, न निद्रा, न राज्योपरि विशम्, तत्कथमेतत् ?
अन्यचच -
त्वया को न जितो लोके, स्वया का स्त्री न सेविता । सेवा ते न कृता केन, तबवस्थाम्बिलोऽसि किम् ॥ ८ ॥
* १ एक बार, मकरध्वज की पत्नी रतिने देखा कि मकर - ध्वजका चित्त अत्यन्त चंचल हो गया है, शरीर शोक संतप्त रहने