SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ प्रथम परिच्छेद # ६ एवंविधमुचलित चित्तं शोकज्वरसन्तप्ताङ्गमतिशी. कायं दृष्ट्वा रतिरमणो प्रीतिसखों प्रत्यपृच्छत् हे सखि, साम्प्रतमस्मद्भर्त्ताऽयमुच्चलित चित्तश्चिन्तापरिपूर्णः । कथमेतत् ? तवाकण्यं प्रीतिः सखों प्रत्याह हे सखि कीदृशावस्थया व्याप्तोऽयमस्त्येवं न जानामि । तत् किमनेन व्यापारेण प्रयोजनम् ? उक्त च यतः [ १३ "अव्यापारेषु व्यापारं यो नरः कत्तु मिच्छति । स एव निधनं याति यथा राजा ककुदुमः ॥ ११२ ॥” -- अथ रतिराह हे सखि, प्रयुक्तमेतत् त्वयोक्तम् । यत एवं पतिव्रताधर्मो न भवति । अथ सा प्रोतिरखवीत् - हे सखि, यथेवं तहिं त्वमेव पुच्छां कुछ एवं सलोवचनमाकण्यकता शय्यागारे शयनस्थमन रजन्यां प्रश्नार्थं रतिरालि लिङ्ग । तद्यथा यद्वत् पर्वतनन्दना पशुपतेरालिङ्गमंचाकरो, दिन्द्राणी त्रिदशाधिपस्य हि यथा गङ्गानदी चाम्बुभेः । सावित्री कमलोद्भवस्य तु यथा लक्ष्मीर्यथा श्रीहरेfreat रोहिणिसंज्ञिका फणिपतेर्देवी च पद्मावती ॥७॥ एवञ्च समालिङ्गय तमपृच्छत् देव, युष्माकं साम्प्रतं न चाहारः, न निद्रा, न राज्योपरि विशम्, तत्कथमेतत् ? अन्यचच - त्वया को न जितो लोके, स्वया का स्त्री न सेविता । सेवा ते न कृता केन, तबवस्थाम्बिलोऽसि किम् ॥ ८ ॥ * १ एक बार, मकरध्वज की पत्नी रतिने देखा कि मकर - ध्वजका चित्त अत्यन्त चंचल हो गया है, शरीर शोक संतप्त रहने
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy