Book Title: Loknalidwatrinshika
Author(s): Vijayjinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 9
________________ द्वात्रिशिका लोकनालि- ओअरिय लोअमज्झा, चउचउठाणेसु सत्तपुढवीसु । चउर दस सोल वीसा, चउवीस छवीस अडवीसा ॥९॥ लोकमध्यादवतीर्य सप्तसु नरकपृथ्वीषु चतुर्षु चतुर्ष स्थानेष्वनुक्रमेण चत्वारो दश षोडश विंशतिश्चतुर्विंशतिः | षड्विंशतिरष्टाविंशतिः खण्डुकाः स्युः ।।९।। अथाधोलोकखण्डुकसंख्यामा॥४॥ अह पणसयवारुत्तर, खंडुअ सोलहिअ अट्ठसय सव्वे । घम्माइ लोगमज्झं, जोयणअस्संखकोडोहिं ।।१०।। अधोलोकखण्डुका अनुक्रमेण मीलिता: १६४०॥६४।८०।९६।१०४।११२। सर्वसंख्यया पञ्चशतानि द्वादशाXधिकानि (५१२) स्युः । उर्ध्वाधोलोकस्य सर्वखण्डुकसंख्यामाह-"सोलहिअ अठ्ठसय सव्वेत्ति" उर्ध्वलोकस्य (३०४) अधोलोकस्य (५१२) एते सर्वे मीलिता: षोडशाधिकान्यष्टौशतानि (८१६) स्युः । घम्माइ० घर्मायाम् रत्नप्रभायामसंख्यातयोजनकोटीभिर्लोकमध्यं स्यान्नैश्चयिकमतेन । परं वै (व्या) वहारिकमतेन मेरुकन्दमध्येऽष्टप्रदेशिकरुचकाल्लोकमध्यं स्यात् ।।१०।। अथाधोलोकतिर्यग्लोकोलोकप्रमाणमाहसगरज्जु जोयणसया-ठारस उणसगरज्जुमाण इहं । अहतिरिअउढलोआ, निरयनरसुराइभावुल्ला ।।१।। सप्त रज्जवः । योजनानामष्टादश शतानि । योजनानामष्टादशशतोनसप्तरज्जुमानम् । इहाधोलोकतिर्यग्लोकोख़लोकाः स्युः इदं प्रमाणमुच्चत्वे ज्ञेयं न तिर्यग्, कथंभूता लोकाः ? नरकन रसुरादिभावयुक्ताः ।।११।। अथाधोलोक स्वरूपमाह-- ॥४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62