Book Title: Loknalidwatrinshika
Author(s): Vijayjinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
लोकनालि
द्वात्रिंशिका
।।१०॥ IN
लब्धं घनरज्जूनां सार्द्धत्रिषष्टिः ६३-२ । अधऊर्ध्वलोकघनरज्जनां मीलने जातमेकोनचत्वारिंशदधिके दवे शते २३९ ।।२०।। अथाधऊर्ध्वलोकयोः सर्वप्रतरसंख्यामाह
चउगुणिअ पयररज्जू, सत्तदुरुत्तरय दुसयचउपण्णा । अह उड्ढ नव छपन्ना, सब्वे चउगुणि सुइरज्जू ।।२१।।
"चउगणिअ पयररज्जू" सर्वा घनरज्जवश्चतुगुणिताः प्रतररजव: स्युः । प्रथममधोलोकस्यता घनरज्जवः १७५ द्वौ भागौ च २। चतुभिर्गुण्यन्ते जातं व्युत्तराणि सप्तशतानि ७०२ । ऊर्ध्वलोकस्यता घनरञ्जवः ६३ द्वौ भागौ च २। चतुभिर्गुण्यन्ते जातं द्वशते चतुःपञ्चाशदधिके २५४ । अधऊर्ध्वलोकयोः सर्वप्रतररज्जुमोलने जातं नवशतानि षट्पञ्चाशदधिकानि ९५६ । अथाधऊर्ध्वलोकयोः सर्वसूचीरज्जुकरणायाह-'चउगुणिय सुइरज्जू' सर्वा: प्रतररज्जवश्चतुर्गुणिताः सूचीरज्जवः स्युः ।।२१।। तदाह
अडवीससय अडुत्तर, दससेोला अट्ठतीसचउवीसा । इअ संवग्गियलोए, तिह रज्जू खंडुआ उ इमे ।।२२।।
अधोलोकस्यैता: प्रतरज्जवः ७०२ चतुभिर्गण्यन्ते जातमष्टाविंशतिशतान्यष्टोत्तराणि २८०८ । ऊर्ध्वलोकस्यता: प्रतररज्जवः २५४ चतुभिर्गुण्यन्ते जातं दशशतानि षोडशाधिकानि १०१६ । अधऊर्ध्वलोकयोः सर्वसूचीरज्जुमीलने जातमष्टत्रिंशच्छतानि चतुर्विशत्यधिकानि ३८२४ । इति संवगितलोके त्रिधा घनप्रतरसूचीरज्जवो भवन्ति ।२२॥ अधऊर्ध्वलोकयोः सर्वसूचीरज्जूनां खण्डुका इमे वक्ष्यमाणा भवन्ति तान्याह
॥१०॥
Jain Educati
e
For Personal & Private Use Only
Whainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62