SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ लोकनालि द्वात्रिंशिका ।।१०॥ IN लब्धं घनरज्जूनां सार्द्धत्रिषष्टिः ६३-२ । अधऊर्ध्वलोकघनरज्जनां मीलने जातमेकोनचत्वारिंशदधिके दवे शते २३९ ।।२०।। अथाधऊर्ध्वलोकयोः सर्वप्रतरसंख्यामाह चउगुणिअ पयररज्जू, सत्तदुरुत्तरय दुसयचउपण्णा । अह उड्ढ नव छपन्ना, सब्वे चउगुणि सुइरज्जू ।।२१।। "चउगणिअ पयररज्जू" सर्वा घनरज्जवश्चतुगुणिताः प्रतररजव: स्युः । प्रथममधोलोकस्यता घनरज्जवः १७५ द्वौ भागौ च २। चतुभिर्गुण्यन्ते जातं व्युत्तराणि सप्तशतानि ७०२ । ऊर्ध्वलोकस्यता घनरञ्जवः ६३ द्वौ भागौ च २। चतुभिर्गुण्यन्ते जातं द्वशते चतुःपञ्चाशदधिके २५४ । अधऊर्ध्वलोकयोः सर्वप्रतररज्जुमोलने जातं नवशतानि षट्पञ्चाशदधिकानि ९५६ । अथाधऊर्ध्वलोकयोः सर्वसूचीरज्जुकरणायाह-'चउगुणिय सुइरज्जू' सर्वा: प्रतररज्जवश्चतुर्गुणिताः सूचीरज्जवः स्युः ।।२१।। तदाह अडवीससय अडुत्तर, दससेोला अट्ठतीसचउवीसा । इअ संवग्गियलोए, तिह रज्जू खंडुआ उ इमे ।।२२।। अधोलोकस्यैता: प्रतरज्जवः ७०२ चतुभिर्गण्यन्ते जातमष्टाविंशतिशतान्यष्टोत्तराणि २८०८ । ऊर्ध्वलोकस्यता: प्रतररज्जवः २५४ चतुभिर्गुण्यन्ते जातं दशशतानि षोडशाधिकानि १०१६ । अधऊर्ध्वलोकयोः सर्वसूचीरज्जुमीलने जातमष्टत्रिंशच्छतानि चतुर्विशत्यधिकानि ३८२४ । इति संवगितलोके त्रिधा घनप्रतरसूचीरज्जवो भवन्ति ।२२॥ अधऊर्ध्वलोकयोः सर्वसूचीरज्जूनां खण्डुका इमे वक्ष्यमाणा भवन्ति तान्याह ॥१०॥ Jain Educati e For Personal & Private Use Only Whainelibrary.org
SR No.600198
Book TitleLoknalidwatrinshika
Original Sutra AuthorVijayjinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages62
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy