SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ ॥११॥ एगारसहस दुसया, बत्तीसा चउरसहसचउसट्ठी । अह उड्ढं सब्वे पन-रससहस्सदुसयछन्नउआ ।।२३।। अधोलोकस्यता: सूचीरज्जवः २८०८ चतुभिर्गुण्यन्ते जातमेकादश सहस्राणि द्वे शते द्वात्रिंशदधिके ११२३२ । ऊर्ध्वलोकस्यैताः सूचीरज्जवः १०१६ चतुभिर्गुण्यन्ते जातं चत्वारि सहस्राणि चतुःषष्टयधिकानि ४०६४ । अधऊर्ध्वलोकयोः खण्डुकानां मिलने जातं पञ्चदशसहस्राणि द्वे शते षण्णवत्यधिके १५२९६ ।।२३।। अथाधऊर्ध्वलोकयोः खण्डुकसंख्ययोत्पत्तिमाह अड छ चउवीस वीसा, सोलस दस चउ अहुड्ढ चउ छट्ठ । दस बार सोल वीसा सरिसकगुणाउ चउहिगुणे २४ ____ अष्टाविंशतिः षड्विंशतिश्चतुर्विंशतिविंशतिः षोडश दश चत्वारोऽधोलोके । तथोर्ध्वलोके चत्वारः षडष्टौ दश द्वादश षोडश विंशतिः सदृशाङ्कगुणाः स्वकस्वकाङ्कगुणिताः । तु पुनस्ते च चतुभिर्गुणिता: पूर्वोक्ताः सर्वखण्डुकाः स्युः । एतेऽङ्काः स्वकाङ्कगुणिता यथाक्रमं जाताः ।७८४।६७६।५७६।४००।२५६।१००।१६। एतेऽङ्का मीलिता जातम् २८०८ । एते पुनश्चतुभिर्गुण्यन्ते जातं ११२३२ अधोलोकखण्डकाः स्युः । ऊर्ध्वलोके यथाक्रम अङ्का गुणिता जातम् ।१६।३६।६४।१००।१४४।२५६।४००। एतेषां मीलने जातम् १०१६ । एते पुनश्चतुभिर्गुण्यन्ते जातम् ४०६४ । ऊर्ध्वलोके खण्डुकाः स्युः ।।२४॥ ग्रन्थकार एतदेव स्पष्टीकरणाय भेदान्तरेणाह चउ अडवीसा छप्पण्ण; पयरसरिसंकगणिअ पिह मिलिए । समदीहपिहुव्वेहा, उड्ढमहो खंडुआ नेया ॥२५॥ JainEducatioTMAL For Persona & Private Use Only
SR No.600198
Book TitleLoknalidwatrinshika
Original Sutra AuthorVijayjinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages62
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy