________________
॥९॥
४०० । चतुष्कवर्गः १६ चतुष्केण गुणितो जातम् ६४ सर्वाङ्कमीलने जातम् ११२३२ । एषां चतुर्भिर्भागे हते लब्धाः सूचीरजवः २८०८ पुनरेषां चतुर्भिर्भागे हृते लब्धाः प्रतररजवः ७०२ । पुनरेषां चतुर्भिर्भागे हृते लब्धं घनरज्जूनां पञ्चसप्तत्यधिक शतं द्वौ च भागौ १७५-२ । अथोवंलोकस्य स्वकवर्गः क्रियते । तथा चतुष्कस्य वर्गः षोडश । द्वितीय चतुष्कस्य वर्ग षोडश । उभयोर्मीलने जातम् ३२ । षण्णां वर्ग' षट्त्रिंशत् ३६ । द्वितीयषट्कस्य वर्गः षट्त्रिंशत् । उभयोर्मीलने जातम् ७२ । अष्टकस्य वर्गश्चतुःषष्टिः ६४ । दशकस्य शतम् १०० । द्वादशानां वर्गश्चतुश्चत्वारिंशच्छतम् । दिवतियद्वादशकस्याप्येवम् । उभयोर्मीलने जातम् २८८ । षोडशानां वर्गः षट्पञ्चाशदधिके । शते २५६ । एवं द्वितोयषोडशकस्यापि । उभयोर्मीलने जातम् ५१२ । विशतेर्वर्गश्चत्वारिशतानि । एवं चतुष्कत्रयेऽपि सर्वेषां मीलने जातम् १६०० । षोडशकस्य वर्गों द्वे शते षट्पंचाशदधिके । द्वितीयषोडशकस्याप्येवम् । उभयोर्मीलने जातम् ५१२। द्वादशकस्य वर्गश्तुश्चत्वारिंशच्छतम् । द्वितीयद्वादशकस्याप्येवम् । उभयोर्मीलने जातम् २८८ । दशकस्य वर्गः शतं १०० । एवं दशकयुग्मस्यापि । सर्वेषां मीलने जातं ३०० । अष्टकस्य वर्गश्चतुःषष्टिः । अष्टकयुग्मस्याप्येवम् । सर्वेषां मीलने १९२ । षट्कस्य वर्गः षट्त्रिंशत् । एवं द्वितीयषट्कस्यापि । उभयोर्मीलने जातम् ७२ । चतुष्कस्य वर्गः षोडश । द्वितीयचतुष्कस्याप्येवम् । उभयोर्मोलने जातम् ३२ । सर्वेषामझानां मीलने जातम् ४०६४ । एतेषां चतुभिभार्गे हृते लब्धाः सूचीरजवः १०१६ । पुनरेषां चतुर्भिर्भागे हृते लब्धाः प्रतररजवः २५४ । पुनरेषां चतुर्भिर्भागे हृते
॥९॥
Jain Education m
otional
For Personal & Private Use Only
W
annelibrary.org