Page #1
--------------------------------------------------------------------------
________________
R
(
ANDRO*4-NGO -46074-10 -
NOV-
HHODDEHG श्री हर्षपुष्पामृत जैन ग्रन्थमाला-ग्रन्थाङ्क: २६६
॥श्री महावीरजिनेन्द्राय नमः ।।
श्रीमणिबुद्ध्याणंदहर्षकर्पूरामृतसूरिभ्यो नमः ।। लोकनालिद्वात्रिंशिकादिप्रकरणषट्कम् ।। (लोकनालि-लध्वल्पबहत्व योनिस्तव-भावप्रकरण कुपदृष्टान्तविशदीकरण प्रकरणं
निशाभक्त स्वरूपतो दषितत्व विचारात्मक)
: संशोधक: संपादकश्च: तपोमूर्ति पूज्याचार्यदेव श्री विजयकर्पूरसूरीश्वर-पट्टधर-हालारदेशोद्धारक पूज्याचार्यदेव श्री विजयामतसूरीश्वर-पट्टधरः
पूज्याचार्यदेव श्री विजयजिनेन्द्रसरीश्वरः
सहायका: पू आ. श्री विजयजिनेन्द्र सू. सदुपदेशतः श्री हालारी वीशा ओसवाल तपागच्छ जैन उपाश्रय धर्मस्थानक ट्रस्ट,
४५, दिग्विजय प्लोट, जामनगर तथा च पू. सा. श्री इन्द्रप्रभाश्री सदुपदेशतः
श्री थानगढस्थ हालारी वोशा ओसवाल श्वे. म्. तपा. संघ प्रदत्त साहाय्येन
प्रकाशिका: श्री हर्षपुष्पामृत जैन ग्रन्थमाला लाखाबावल-शांतिपुरी (जि. जामनगर) सौराष्ट्र 勞纷纷纷纷纷除他外,他物除外:
Jain-Education idarnithailan
Page #2
--------------------------------------------------------------------------
________________
11911
Jain Educatiomational
韭票态些恶态费态
श्री हर्षपुष्पामृत जैन ग्रन्थमाला-ग्रन्थाङ्कः २६६ ॥ श्री महावीर जिनेन्द्राय नमः ॥ श्रीमणिबुद्ध्याणंदहर्ष कर्पूरामृतसूरिभ्यो नमः
| लोकनालिद्वात्रिंशिकादिप्रकरणषट्कम् ।।
(लोकनालि - लध्वल्पबहुत्व योनिस्तव - भावप्रकरणं कुपदृष्टान्तविशदीकरण प्रकरणं निशाभक्ते स्वरूपतो दूषितत्व विचारात्मकं )
: संशोधकः संपादकश्च :
तपोमूर्ति पूज्याचार्यदेव श्री विजयकर्पूरसूरीश्वर पट्टधर - हालारदेशोद्धारक पूज्याचार्यदेव श्री विजयामृतसूरीश्वर - पट्टधरः पूज्याचार्यदेव श्री विजय जिनेन्द्रसूरीश्वरः
: सहायका
पू आ. श्री विजयजिनेन्द्र सू. सदुपदेशतः श्री हालारी वीशा ओसवाल तपागच्छ जैन उपाश्रय धर्मस्थानक ट्रस्ट, ४५, दिग्विजय प्लोट, जामनगर तथा च पू. सा. श्री इन्द्रप्रभाश्री सदुपदेशतः श्री थानगढस्थ हालारी वोशा ओसवाल इबे. मू. तपा. संघ प्रदत्त साहाय्येन
प्रकाशिका : श्री हर्षपुष्पामृत जैन ग्रन्थमाला लाखाबावल - शांतिपुरी (जि. जामनगर ) सौराष्ट्र
业融合中静态辛业西太平
For Personal & Private Use Only
404
11911
ainelibrary.org
Page #3
--------------------------------------------------------------------------
________________
प्रस्ताव
नादि
लोकनालिकादि प्रकरण षटकम्
||२||
प्रकाशिका:-श्री हर्षपुष्पामत जैन ग्रन्थमाला (लाखाबावल)
c/o. श्रुत ज्ञानभवन, ४५, दिग्विजय प्लोट, जामनगर (सौराष्ट्र) वीर सं. २५१९ * विक्रम सं. २०४९ * सन् १९९३ * प्रथमावृत्तिः * प्रतयः ७५०
-: आभार दर्शन :अमारी ग्रन्थमाला तरफथी प्राचीन साहित्य प्रकाशन योजना द्वारा आ लोकनालिद्वात्रिंशिका आदि छ प्रकरण प्रगट थाय छे. आ ग्रन्थनुसंपादन पू. आ. श्री विजय जिनेन्द्रसूरीश्वरजी महाराजे कर्यु छे.
तेओश्रीना उपदेशथी ४५ दिग्विजय प्लोट जामनगर श्री हालारी वीशा ओशवाल तपगच्छ जैन उपाश्रय अने धर्म स्थानक ट्रस्ट तथा तेओना आज्ञावर्ती पू. सा. श्री इन्द्रप्रभाश्रीजी म.ना उपदेशथी श्री हालारी वीशा ओसवाल तपगच्छ जैन संघ थानगढ (सौराष्ट) तरफथी सहकार मल्यो छे. ते माटे उपदेशक तथा दाताओनो आभार मानीए छीए. २५-८-९३ .
महेता मगनलाल चत्रभुज शाकमारकेट सामे,
व्यवस्थापक जामनगर
श्री हर्षपुष्पामृत जैन ग्रन्थमाला
।।२।।
For Persona & Private Use Only
W
an Education
anelibrary.org
Page #4
--------------------------------------------------------------------------
________________
'अल्प वक्तव्य।
।।३॥
जैन शास्त्र ए सर्वज्ञ परमात्मानं शासन छे तेना एक उपदेशमां पण तत्त्वावबोध भर्या छे. __ आ प्रकाशनमां (१) तपोगण नभोमणि श्री धर्मघोषसूरि विरचिता लोकनालिद्वात्रिशिका अवचूरि (२) श्री लध्वल्पबहुत्वम् (३) श्री धर्मघोषसूरि प्रणीत योनिस्तव प्रकरणं (४) श्री विजय विमलगणि विरचितं | भावप्रकरणं स्वोपज्ञावचूर्या समलाकृतम् (५) महो श्रीयशोविजबगणि प्रणीत स्वोपज्ञतत्त्वविवेकारख्य विवरणविभूषितं श्री कूपदृष्टान्तविशदीकरणप्रकरणं (६) महो. यशो विजय गणिप्रणीत निशाभक्त स्वरूपतो दूषितत्वविचार:. एम छ प्रकरणो अही आप्या छे. जे स्वाध्याय सुलभ अने बोध दुर्लभ देनारा छे. तेनुं खास चितवन थाय तो घणो प्रकाश पडे छे.
||३॥
२०४९ द्वितीय भाद्रपद
सूद १, पोरवाड वास आराधना भवन रतलाम
जिनेन्द्रसूरि
For Personal & Private Use Only
Page #5
--------------------------------------------------------------------------
________________
लोकनालिकादि प्रकरण षटकम्
प्रस्तावनादि
卐 अनुक्रमः ॥
कर्ता इलोकप्रमाणः पृष्ठं श्री धर्मघोषसरिपादाः ३२
॥४
।
प्रकरणं नाम
१ लोकनालिद्वात्रिंशिकावरि २ लन्ध्वल्पबहुत्वं ३ योनिस्तवः ४ भावप्रकरणं अवचूरियुतं ५ कूपदृष्टांतविशदीकरणप्रकरणं ६ निशाभक्ते स्वरूपतो क्षितत्वविचारः ।
श्रीधर्मघोषसूरिपादाः विजयविमलगणिः महोय शोविगणिः
,
पष्ठं पंक्तिः
शुद्धम् पुरूषाकृति० लोकनालि० फोलीया
॥ शुद्धिपत्रकम् ॥
पृष्ठं पंक्तिः १८ ७ ३८ १३
शुद्धम् एवंविधाऽहं वीरजिनं विज्ञपयामि क्षायकिर क्षायौ०
Jain Educa
t ional
For Personal & Private Use Only
N
ainelibrary.org
Page #6
--------------------------------------------------------------------------
________________
॥१॥
॥ अहम् ॥ पू. आ. श्री विजयमेरुसूरिभ्यो नमः ।। ।। श्रीमत्तपोगणनभोनभोमणिश्रीधर्मघोषसरिपादैः प्रणिता ।। Re-en-amax-we-ong * लोकनालिद्वात्रिंशिका. ------40MAHARMER
(अवचूरिभूषिता) जिणदंसणं विणा जं, लोअं पूरंत जम्ममरणेहिं । भमइ जिओऽणंतभवे, तस्स सरूवं किमवि बुच्छं ॥१॥
जिनदर्शनं विना यं लोकं चतुर्दशरज्ज्वात्मकं जन्ममरणः पूरयञ्जीवोऽनन्तान् भवान् भ्रमति । तस्य लोकस्य स्वरूपं किमपि वक्ष्ये ।।१।। प्रथमं लोकस्य संस्थानमाहवइसाहठाणठिअपय-कडित्थकरजुगनरागिई लोओ । उप्पत्तिनासधुवगुण-धम्माइछदव्वपडिपुण्णो ॥२॥
वैशाखस्थानवस्थितपदकटिस्थकरयुग्मनराकृतिर्लोकः स्यादित्यध्याहारः । कथंभूतो लोक: ? उत्पत्तिनाशध्रुव
Lain Education International
For Personal & Private Use Only
www.janelibrary.org
Page #7
--------------------------------------------------------------------------
________________
लोकनादि
रूपा गुणा येषां ते, उत्पत्तिनाशध्रुवगुणाश्च ते धर्माधर्माकाशपुद्गलजीवास्तिकायकालाश्च तैः षड्द्रव्यैः परिपूर्णो भूतः ॥२॥
केणवि न कओ न धओऽणाहारो नहठिी सपंसिद्धी । अहसुहमहमल्लगठिअ-लहुमल्लगसंपुडसरिच्छो ॥३॥ ॥२॥
पुनः किंविशिष्टो लोकः ? न केनापि कृतः । न केनापि धृतः । अनाधार आधाररहिताः । नभः स्थितः । | स्वयंसिद्धः। अधोमुखमहामल्लकेऽधोमुखमहाशरावे स्थितलघुमल्लकसंपुटसडक्षो लघुशरावसम्पुटयुग्मसदृक्षः ।।३।।
पयतलि सग मज्झेगा, पण कुप्परि सिरतलेगरज्जुपिहू । सो चउदसरज्जुच्चो, माघवइतलाओ जा सिद्धी ॥४॥ श पुरुषाकुतिलोकपदतले सप्तरज्जुपृथुः । मध्ये एकरज्जुपृथु । कूपरके पञ्चरज्जुपृथुः। शिरस्तले एकरज्जुपृथु ।
एतत्तिर्यक्प्रमाणं ज्ञेयम् । स लोके एव चतुर्दशरज्जूचः स्यात्। माघबतीतलात्सप्तमनरकपृथिवीतलाद्यावसिद्धिः ।४। सगरज्जु मघवइतला, पएसहाणीइ महिअले एगा । तो वुड्ढि बंभ (भि)जा पण, पुण हाणी जा सिवे एगा ।।५।।
स लोको माघवतीतले सप्तरजपथुः । ततो माघवतीतलात्क्रमेण प्रदेशहान्या महीतले रत्नप्रभामहीतले एका रज्जुपृथुः । ततो रत्नप्रभापृथ्वीतलात्प्रदेशवृद्धिस्तावज्ज्ञेया यावद्ब्रह्मदेवलोकस्तत्र पञ्चरज्जुपृथुः । पुनर्ब्रह्मदेवलोकासावत्प्रदेशहानि या यावन्मोक्षस्तत्रैका रज्जुपृथुः ।।५।। सगवन्नरेह तिरिअं, ठवसु पणुढे च रज्जु चउअंसे । इगरज्जुवित्थरायय, चउदसरज्जुच्च तसनाडी ।।६।।
॥२॥
Jain Education
national
For Personal & Private Use Only
wwpainelibrary.org
Page #8
--------------------------------------------------------------------------
________________
॥३॥
___ सप्तपञ्चाशद्रेखास्तिर्यक् स्थापय लिख । पञ्च रेखा ऊवं च स्थापय । चतुरंशेऽशचतुष्के रज्जुर्जेया । अंशशब्देन खण्डुकं ज्ञेयम् । एषा सनाडी पृथुलत्वे एकर विस्तीर्णा । आयते दीर्घ (एकरज्जुविस्तीर्णायता एकरञ्जप्रमाणविस्तारबाहुल्या) चतुदशरज्जूच्चा त्रसनाडिः स्यात् । चतुर्भक्तषपञ्चाशदेखायाश्चतुर्दशलभ्यत्वात् ॥६॥ अथ पृथिवीतलात्प्रदेशवृद्धया खण्डुकानाहउड्ढे तिरियं चउरो, दुसु छ दुसु अठ्ठ दस य इक्विक्के । बारस दोसुं सोलस-दोसुं बीसा य चउसु पुढो ॥७॥
ऊवलोके शेणो श्रोणी तिर्यग् द्वयोः स्थानयोश्चत्वारः खण्डुकाः । तदनु द्वयोः स्थानयोः षट् खण्डकाः । तदन्वेककस्मिन् स्थानकेऽष्टौ दश च । पुनर्द्वयोः स्थानयोदिश खण्डुकाः। पुनर्द्वयोः स्थानयोः षोडश खण्डुकाः । पुनश्चतुर्षु स्थानेषु पृथक् पृथग् विंशतिः खण्डुकाः स्युः ॥७।। अथ प्रदेशहानिमाहपूणरवि सोलस दोसु, बारस दोसुं च तिसु दस तिसुध्छु । छदुसु दुसु चउ खण्डुअ, सव्वे चउरुतरा तिसया ८
पुनरपि द्वयोः स्थानयोः षोडशखण्डकाः । पुनद्वयोः स्थानयोदिश खण्डुकाः । तदनु त्रिषु स्थानेषु प्रत्येक दश दश खण्डकाः । तदनु त्रिषु स्थानेषु प्रत्येकमष्टावष्टौ खण्डुकाः । तदनु द्वयोः स्थानयोः षट् षट् खण्डुकाः। Pal पुनद्वयोः स्थानयोश्चत्वारश्चत्वारः खण्डुकाः स्युः । सर्वे खण्डुका यथानुक्रमेण मीलिताः ८।१२।८।१०।२४।३२।
८०1३२।२४।३०।२४।१२।८ सर्वसंख्यया त्रीणि शतानि चतुरुत्तराणि (३०४)स्युः ।।८।।
॥३॥
Jain Educon
For Personal & Private Use Only
TOnelibrary.org
Page #9
--------------------------------------------------------------------------
________________
द्वात्रिशिका
लोकनालि- ओअरिय लोअमज्झा, चउचउठाणेसु सत्तपुढवीसु । चउर दस सोल वीसा, चउवीस छवीस अडवीसा ॥९॥
लोकमध्यादवतीर्य सप्तसु नरकपृथ्वीषु चतुर्षु चतुर्ष स्थानेष्वनुक्रमेण चत्वारो दश षोडश विंशतिश्चतुर्विंशतिः | षड्विंशतिरष्टाविंशतिः खण्डुकाः स्युः ।।९।। अथाधोलोकखण्डुकसंख्यामा॥४॥ अह पणसयवारुत्तर, खंडुअ सोलहिअ अट्ठसय सव्वे । घम्माइ लोगमज्झं, जोयणअस्संखकोडोहिं ।।१०।।
अधोलोकखण्डुका अनुक्रमेण मीलिता: १६४०॥६४।८०।९६।१०४।११२। सर्वसंख्यया पञ्चशतानि द्वादशाXधिकानि (५१२) स्युः । उर्ध्वाधोलोकस्य सर्वखण्डुकसंख्यामाह-"सोलहिअ अठ्ठसय सव्वेत्ति" उर्ध्वलोकस्य (३०४)
अधोलोकस्य (५१२) एते सर्वे मीलिता: षोडशाधिकान्यष्टौशतानि (८१६) स्युः । घम्माइ० घर्मायाम् रत्नप्रभायामसंख्यातयोजनकोटीभिर्लोकमध्यं स्यान्नैश्चयिकमतेन । परं वै (व्या) वहारिकमतेन मेरुकन्दमध्येऽष्टप्रदेशिकरुचकाल्लोकमध्यं स्यात् ।।१०।। अथाधोलोकतिर्यग्लोकोलोकप्रमाणमाहसगरज्जु जोयणसया-ठारस उणसगरज्जुमाण इहं । अहतिरिअउढलोआ, निरयनरसुराइभावुल्ला ।।१।।
सप्त रज्जवः । योजनानामष्टादश शतानि । योजनानामष्टादशशतोनसप्तरज्जुमानम् । इहाधोलोकतिर्यग्लोकोख़लोकाः स्युः इदं प्रमाणमुच्चत्वे ज्ञेयं न तिर्यग्, कथंभूता लोकाः ? नरकन रसुरादिभावयुक्ताः ।।११।। अथाधोलोक स्वरूपमाह--
॥४॥
For Personal & Private Use Only
Page #10
--------------------------------------------------------------------------
________________
11411
अहलोइ निरयअसुरा, बंतरनरतिरिअजोइसतरुग्गी । दोबुदही तिरिलोए, सुरसिद्धा उढलोअंभि ॥१२॥
अधोलोके नारका असुरा भवनपतिदेवाश्च स्युः । अथ तिर्यग्लोकस्वरूपमाह - व्यन्तरा नरास्तिर्यञ्चो ज्योतिष्कास्तरवोऽग्निद्वीपोदधयश्च तिर्यग्लोके स्युः । अर्थोर्ध्वलोकस्वरूपमाह - सुरा द्वादशभेदा नव ग्रैवेयकाः पञ्चानुत्तरविमानवासिनः सिद्धाश्चोर्ध्वलोके स्युः ।। १२ ।। अथाधोलोके नरकादीनां पृथक् पृथक् स्वरूपमाह - इक्किकरज्जु इक्कि - कनिरय सगपुढवि असुर पढमंतो । तह वंतर तदुवरि नर- गिरिमाइ जोइसा गयणे ||१३||
अधोलोकतलादेकैकरज्जो गतायां सप्तसु नरकेष्वेकैको नरकः । तथा असुर प्रथमान्तः प्रथमपृथ्वीमध्येऽसुरदेवा व्यन्तराश्च तदुपरि प्रथमपृथिव्युपरि । नरगिरितरुद्वीपोदधिसरिदादयः स्युः । ज्योतिष्का गगने आकाशे ।। १३ ।। अथ देवलोकानां प्रमाणमाह
छ खंडगेसु अ दुगं, चउसु दुगं छसु अ कप्पचत्तारि । चउसु चऊ सेसेसु अ, गेविञ्जणुत्तरयसिद्धिते || १४ ||
रत्नप्रभापृथ्वीतलात् षट्सु खण्डकेषु गतेषु 'दुगंति' सौधर्मेशान देवलोकयोर्युग्मं भवति । ततः खण्डुकषट्कावर्षु खण्डुकेषु गतेषु सनत्कुमार माहेन्द्र देवलोकयोर्युग्मं भवति । ततः खण्डुकचतुष्कात् षट्सु खण्डुकेषु गतेषु चत्वरः कल्पा देवलोका ब्रह्मलान्तकशुक्रसहस्राराख्याः स्युः । ततः खण्डुकषट्काच्चतुर्षु खण्डुकेषु गतेषु चत्वारः कल्पा आनतप्राणतारणाच्युताख्याः स्युः । ततः शेषेष्वष्टसु खण्डुकेषु नवग्रैवेयकाः पञ्चानुत्तर विमानानि ।
Jain Education Mational
For Personal & Private Use Only
॥५॥
winelibrary.org
Page #11
--------------------------------------------------------------------------
________________
लोकनालिअन्तै लोकान्ते सिद्धा (द्धि)श्च स्युः । अयं भाव:-अष्टानां मध्ये चतुर्ष खण्डकेषु नव अवेयकाः । शेष
द्वात्रिंशिका (षेष) चतुर्ष चानुत्तरविमानानि । अन्तेऽन्त्यखण्डप्रान्ते सिद्धिरिति ॥१४॥ अपरग्रन्थोक्तां सम्मतिमाह
भणितं च-सोहम्ममि दिवड्ढा, अड्ढाइज्जा य रज्जु माहिदे । चत्तारि सहस्सारे, पणऽच्चुए सत्त लोगते ।।१५।। ॥६॥
'सोहम्मंमि' सौधर्मदेवलोके द्व्यर्द्ध रज्जुः । माहेन्द्र तृतीयं रज्जुः । चतस्रो रजवः सहस्रारे । अच्युते पञ्च रजवः । लोकान्ते सप्त रजवः स्युः ।।१५।। तथागमेऽप्युक्तम्तथाचागमे-सम्मतचरणसहिआ, सवं लोगं फुसे 'निरवसेसं । सत्त य चउदसभाए, पंच य सुअ देसविरइए ।१६।।
सम्यक्त्वचारित्रसहिता जीवाः । एतावता केवलिनः समुद्घातवेलायां सर्वं लोकं निर्विशेषं निर्विभागं सर्वात्मप्रदेशः स्पृशन्ति । 'सत्त यत्ति' श्रुतविरत्या जीवा एतावता संपूर्णश्रुतकेवलिनश्चतुर्दशपूर्वधराः, तथा देशविरत्या | जीवाः श्राद्धाश्चानुक्रमेण चतुर्दशधा विभक्तस्य लोकस्य सप्त भागान् पञ्च भागान् स्पृशन्ति ।।१६।। अथैकप्रदेशेन सप्तसु पृथिवीषु सूचीरज्जुसंख्यामाह
॥६॥ R अडवीसा छव्वीसा, चउबीसा वीस सोल दस चउरो । सुइरज्जु सत्तपुढवीसु, चउचउभइआ उपयर घणा ।१७।
१ औपचारिकसर्वतानिरासाय निरवशेषमिति लोकान्तनिष्कुटेष्वपि व्याप्तास्तत्प्रदेशा इति । २ सहार्थे इत्यत्र गम्यमानेपि सहादौ तृतीयेति सहिता इति ज्ञेयं शेषतया ।
Jain Education intematonal
For Personal & Private Use Only
Page #12
--------------------------------------------------------------------------
________________
॥७॥
सप्तषट्पञ्चचतसृतिसद्व्येकासु पृथ्वीषु यथानुक्रमेणाष्टाविंशतिः २८ षड्विंशतिः २६ चतुर्विशतिः २४ विंशतिः २० षोडश १६ दश १० चतस्रः ४ सुचीरजवः स्युः ।। ताः सूचीरजवश्चतुष्कविभक्ताः प्रतररजवः स्युः । ताः प्रतररजवश्चतुष्कविभक्ता घनरजवः स्युः ।। ।।१७।। अधोलोकोर्ध्वलोकयोरेकप्रदेशेन पृथक् पृथक् सूचीरज्जुसंख्यामाहअडवीससयं छसयरि, अह उर्ल्ड चउजुआ दुसय सव्वे । सुइरज्जु पयररज्जू, दुतीस गुणवीस इगवन्ना ।।१८।।
प्रागुक्तासु सप्तसु पृथिवीषु ।२८।२६।२४।२०।१६।१०।४। रूपा संख्या मीलिता ५१२ सा संख्या चतुकविभक्ता जातमष्टाविशत्यधिकं शतं (१२८) अधोलोके सुचीरजवः स्यु । 'छसयरित्ति' ऊर्ध्वलोकखण्डुकसंख्या ३०४ चतुष्कविभक्ता जातं षट्सप्ततिः (७६) सूचीरञ्जव ऊर्ध्वलोके स्युः । 'चउजुया दुसय सव्वेत्ति' अधऊर्ध्वलोकयोरङ्के मीलिते ।१२८१७६। जातं द्वे शते चतुर्युक्ते (२०४) सर्वसूचीरज्जवः स्युः । 'पयररजूत्ति' अधऊर्ध्वलोकयोः सूचीरजवश्चतुष्कविभक्ताः प्रतररज्जव: स्युः । तथाऽधोलोकस्यैताः सूचीरजवः १२८ चतुभिर्भज्यन्ते लब्धम् ३२ । तथोललोकस्यैताः सूचीरजवः ७६ चतुभिर्भज्यन्ते लब्धम् १९ । 'इगवन्नत्ति' अधऊर्ध्वलोकयोरङ्गे मीलिते जातं ५१ प्रतररजवः स्युः ॥१८॥ अथाऊर्ध्व लोकयोरेकप्रदेशेन घनरज्जुमाहघणरज्जु अट्ठ हिठ्ठा, पउणपणुढे उभे पउणतेर । घणपयरसूइरज्जू, खंडुअ चउसट्ठि सोल चउ ॥१९॥
अधोलोकस्यैताः प्रतररजव ३२ श्चतुभिर्भागे हृते लब्धमष्टौ घनरजवोऽधोलोके स्युः । 'पउणपणुढ़ति' ऊर्ध्वलोक- |
॥७॥
lain Education
For Persona & Private Use Only
FAlnelibrary.org
Page #13
--------------------------------------------------------------------------
________________
लोकनादि
॥८॥
द्वात्रिशिका स्यैताः प्रतररज्जव: १९ चतुभिर्भागो ह्रियते लब्धं पादोनपञ्चरजव ऊर्ध्वलोके स्युः । 'उभेत्ति' अधऊर्ध्वलोकघनरज्जुमीलने जातं पादोनत्रयोदशरज्जवः स्युः । अथ घनरज्ज्वादीनां प्रमाणमाह-'घणपयरसूइरज्जू' घणरज्जुश्चतुःषष्ट्या खण्डकः स्यात् । प्रतररज्जुः षोडशखण्डुकैः स्यात् । सुचीरज्जुश्चतुभिः खण्डुकैः स्यात् ॥१९॥ अथ सर्वाधऊर्ध्वलोकघनसङ्ग्रहायाहसयवग्गसंगुणे पुण, विसयगुआला हवंति घणरज्जू । सडपणहत्तरिसगं, सढतिसठ्ठी अहुड्डकमा ।।२०।।
अधउर्ध्वलोकखण्डुकानां स्वकस्वकवर्गे कृते चतुःषष्ट्या विभक्ते च धनरज्जवः स्युः । तथा (त्रा)धोलोकस्य वर्गः क्रियते । अष्टाविंशतिरष्टाविंशत्या गुण्यते जातम् ७८४ । षड्विंशतिः षड्विंशत्या गुण्यते जातम् ६७६ । चतुविंशतिश्चतुर्विंशत्या गुण्यते जातम् ५७६ । विंशतिविंशत्या गुण्यते जातम् ४०० । षोडश षोडशभिर्गुण्यन्ते जातम् २५६ । दश दशभिर्गुण्यन्ते जातं १०० । चतुष्कं चतुष्केण गुण्यते जातम् १६ । एते वर्गा एकस्यां दिशि लब्धाः, एते वर्गास्तिसृषु दिक्षु लभ्यमानत्वाच्चतुभिर्गुण्यते । यथैष अष्टाविंशतिवर्ग: ७८४ चतुष्केण गुणितो जातम् ३१३६ । षड्विंशतिवर्गः ६७६ चतुष्केण गुणितो जातम् २७०४ । चतुर्विशति वर्ग: ५७६ चतुष्केण गुणितो जातम् २३०४ । विंशतिवर्ग ४०० चतुष्केण गुणितो जातम् १६०० । षोडशवर्गः २५६ चतुष्केण गुणितो जातम् १०२४ । दशवर्गः १०० चतुष्केण गुणितो जातम् |
11८॥
Jain EducatioTASAR
For Persona & Private Use Only
lnelibrary.org
Page #14
--------------------------------------------------------------------------
________________
॥९॥
४०० । चतुष्कवर्गः १६ चतुष्केण गुणितो जातम् ६४ सर्वाङ्कमीलने जातम् ११२३२ । एषां चतुर्भिर्भागे हते लब्धाः सूचीरजवः २८०८ पुनरेषां चतुर्भिर्भागे हृते लब्धाः प्रतररजवः ७०२ । पुनरेषां चतुर्भिर्भागे हृते लब्धं घनरज्जूनां पञ्चसप्तत्यधिक शतं द्वौ च भागौ १७५-२ । अथोवंलोकस्य स्वकवर्गः क्रियते । तथा चतुष्कस्य वर्गः षोडश । द्वितीय चतुष्कस्य वर्ग षोडश । उभयोर्मीलने जातम् ३२ । षण्णां वर्ग' षट्त्रिंशत् ३६ । द्वितीयषट्कस्य वर्गः षट्त्रिंशत् । उभयोर्मीलने जातम् ७२ । अष्टकस्य वर्गश्चतुःषष्टिः ६४ । दशकस्य शतम् १०० । द्वादशानां वर्गश्चतुश्चत्वारिंशच्छतम् । दिवतियद्वादशकस्याप्येवम् । उभयोर्मीलने जातम् २८८ । षोडशानां वर्गः षट्पञ्चाशदधिके । शते २५६ । एवं द्वितोयषोडशकस्यापि । उभयोर्मीलने जातम् ५१२ । विशतेर्वर्गश्चत्वारिशतानि । एवं चतुष्कत्रयेऽपि सर्वेषां मीलने जातम् १६०० । षोडशकस्य वर्गों द्वे शते षट्पंचाशदधिके । द्वितीयषोडशकस्याप्येवम् । उभयोर्मीलने जातम् ५१२। द्वादशकस्य वर्गश्तुश्चत्वारिंशच्छतम् । द्वितीयद्वादशकस्याप्येवम् । उभयोर्मीलने जातम् २८८ । दशकस्य वर्गः शतं १०० । एवं दशकयुग्मस्यापि । सर्वेषां मीलने जातं ३०० । अष्टकस्य वर्गश्चतुःषष्टिः । अष्टकयुग्मस्याप्येवम् । सर्वेषां मीलने १९२ । षट्कस्य वर्गः षट्त्रिंशत् । एवं द्वितीयषट्कस्यापि । उभयोर्मीलने जातम् ७२ । चतुष्कस्य वर्गः षोडश । द्वितीयचतुष्कस्याप्येवम् । उभयोर्मोलने जातम् ३२ । सर्वेषामझानां मीलने जातम् ४०६४ । एतेषां चतुभिभार्गे हृते लब्धाः सूचीरजवः १०१६ । पुनरेषां चतुर्भिर्भागे हृते लब्धाः प्रतररजवः २५४ । पुनरेषां चतुर्भिर्भागे हृते
॥९॥
Jain Education m
otional
For Personal & Private Use Only
W
annelibrary.org
Page #15
--------------------------------------------------------------------------
________________
लोकनालि
द्वात्रिंशिका
।।१०॥ IN
लब्धं घनरज्जूनां सार्द्धत्रिषष्टिः ६३-२ । अधऊर्ध्वलोकघनरज्जनां मीलने जातमेकोनचत्वारिंशदधिके दवे शते २३९ ।।२०।। अथाधऊर्ध्वलोकयोः सर्वप्रतरसंख्यामाह
चउगुणिअ पयररज्जू, सत्तदुरुत्तरय दुसयचउपण्णा । अह उड्ढ नव छपन्ना, सब्वे चउगुणि सुइरज्जू ।।२१।।
"चउगणिअ पयररज्जू" सर्वा घनरज्जवश्चतुगुणिताः प्रतररजव: स्युः । प्रथममधोलोकस्यता घनरज्जवः १७५ द्वौ भागौ च २। चतुभिर्गुण्यन्ते जातं व्युत्तराणि सप्तशतानि ७०२ । ऊर्ध्वलोकस्यता घनरञ्जवः ६३ द्वौ भागौ च २। चतुभिर्गुण्यन्ते जातं द्वशते चतुःपञ्चाशदधिके २५४ । अधऊर्ध्वलोकयोः सर्वप्रतररज्जुमोलने जातं नवशतानि षट्पञ्चाशदधिकानि ९५६ । अथाधऊर्ध्वलोकयोः सर्वसूचीरज्जुकरणायाह-'चउगुणिय सुइरज्जू' सर्वा: प्रतररज्जवश्चतुर्गुणिताः सूचीरज्जवः स्युः ।।२१।। तदाह
अडवीससय अडुत्तर, दससेोला अट्ठतीसचउवीसा । इअ संवग्गियलोए, तिह रज्जू खंडुआ उ इमे ।।२२।।
अधोलोकस्यैता: प्रतरज्जवः ७०२ चतुभिर्गण्यन्ते जातमष्टाविंशतिशतान्यष्टोत्तराणि २८०८ । ऊर्ध्वलोकस्यता: प्रतररज्जवः २५४ चतुभिर्गुण्यन्ते जातं दशशतानि षोडशाधिकानि १०१६ । अधऊर्ध्वलोकयोः सर्वसूचीरज्जुमीलने जातमष्टत्रिंशच्छतानि चतुर्विशत्यधिकानि ३८२४ । इति संवगितलोके त्रिधा घनप्रतरसूचीरज्जवो भवन्ति ।२२॥ अधऊर्ध्वलोकयोः सर्वसूचीरज्जूनां खण्डुका इमे वक्ष्यमाणा भवन्ति तान्याह
॥१०॥
Jain Educati
e
For Personal & Private Use Only
Whainelibrary.org
Page #16
--------------------------------------------------------------------------
________________
॥११॥
एगारसहस दुसया, बत्तीसा चउरसहसचउसट्ठी । अह उड्ढं सब्वे पन-रससहस्सदुसयछन्नउआ ।।२३।।
अधोलोकस्यता: सूचीरज्जवः २८०८ चतुभिर्गुण्यन्ते जातमेकादश सहस्राणि द्वे शते द्वात्रिंशदधिके ११२३२ । ऊर्ध्वलोकस्यैताः सूचीरज्जवः १०१६ चतुभिर्गुण्यन्ते जातं चत्वारि सहस्राणि चतुःषष्टयधिकानि ४०६४ । अधऊर्ध्वलोकयोः खण्डुकानां मिलने जातं पञ्चदशसहस्राणि द्वे शते षण्णवत्यधिके १५२९६ ।।२३।। अथाधऊर्ध्वलोकयोः खण्डुकसंख्ययोत्पत्तिमाह
अड छ चउवीस वीसा, सोलस दस चउ अहुड्ढ चउ छट्ठ । दस बार सोल वीसा सरिसकगुणाउ चउहिगुणे २४ ____ अष्टाविंशतिः षड्विंशतिश्चतुर्विंशतिविंशतिः षोडश दश चत्वारोऽधोलोके । तथोर्ध्वलोके चत्वारः षडष्टौ दश द्वादश षोडश विंशतिः सदृशाङ्कगुणाः स्वकस्वकाङ्कगुणिताः । तु पुनस्ते च चतुभिर्गुणिता: पूर्वोक्ताः सर्वखण्डुकाः स्युः । एतेऽङ्काः स्वकाङ्कगुणिता यथाक्रमं जाताः ।७८४।६७६।५७६।४००।२५६।१००।१६। एतेऽङ्का मीलिता जातम् २८०८ । एते पुनश्चतुभिर्गुण्यन्ते जातं ११२३२ अधोलोकखण्डकाः स्युः । ऊर्ध्वलोके यथाक्रम अङ्का गुणिता जातम् ।१६।३६।६४।१००।१४४।२५६।४००। एतेषां मीलने जातम् १०१६ । एते पुनश्चतुभिर्गुण्यन्ते जातम् ४०६४ । ऊर्ध्वलोके खण्डुकाः स्युः ।।२४॥ ग्रन्थकार एतदेव स्पष्टीकरणाय भेदान्तरेणाह
चउ अडवीसा छप्पण्ण; पयरसरिसंकगणिअ पिह मिलिए । समदीहपिहुव्वेहा, उड्ढमहो खंडुआ नेया ॥२५॥
JainEducatioTMAL
For Persona & Private Use Only
Page #17
--------------------------------------------------------------------------
________________
लोकनालि
।। १२ ।।
चतुःखण्डश्रेणिर्लोकशिरःस्था ज्ञेया । अष्टाविंशतिखण्डप्रमाणा श्रेणीर्लोकस्याधस्ताज्ज्ञेया । षट्पञ्चाशत्प्रमाणाः द्वात्रिंशिका प्रतरखण्डुक श्रेणीस्तिर्यग्ज्ञेया । ऊर्ध्वलोके चतुष्कादयश्चतुष्कान्ताः । अधोलोके त्वष्टाविंशत्यादयश्चतुष्कान्तास्त्रिकाः षट्पञ्चाशत्प्रतरसदृशाङ्कगुणिताः पृथक् पृथग् मीलिताः सन्तः समदीर्घपृथुलोद्वेधाः खण्डुका ऊर्ध्वलोकेऽधोलोके ज्ञेयाः । अस्या भावना प्रागेवोक्तास्ति ।। २५ ।। अथ घनलोक करणोपायमाह -
दाहिणपासि दुखंडा उड्ढं वामे ठविज्ज विवरीआ । नाडीसहिअतिरज्जू, पिहू जाया सत्त दीहुच्चे ||२६|| ऊर्ध्वलोके त्रसनाडीतो दक्षिणपार्श्वे द्व े खण्डे ये ते विपरीते कृत्वा वामे पार्श्वे स्थापय । अयं भावः-समे द्वे खण्डे दक्षिणपार्श्वादुत्पाट्य विपरीते कृत्वाऽधस्तनं खण्डमुपरि स्थाप्यते । उपरितनं खण्डमधः स्थाप्यते । नाडीसहितत्रिरज्जवः पृथुत्वे जाताः । दीर्घत्वे सप्तरज्ज्वः ॥ २६ ॥
हिट्ठा उ वामखंड, दाहिणपासे ठविज्ण विवरीअं । उवरिमतिरज्जुखंडं, वामे ठाणे अहो दिज्जा ||२७||
तु पुनरधस्तादधोलोके त्रसनाडीतो वामखण्डमुत्पाटय विपरीतं कृत्वा दक्षिणपार्श्वे स्थाप्य । तत उपरितनं त्रिरज्जुमानं खण्डं समुत्पाटय वामे पार्श्वे सन्धय ( न्धेहि ) | एतावता सर्वतः समत्वादेष घनलोको जातः । अधऊर्ध्व सप्तरज्जुप्रमाणः पूर्वापरयोर्दक्षिणोत्तरयोश्च सप्तरज्जुप्रमाणः सर्वत्र समो घनलोकः || २७ ।।
इअ संवट्टणलोगो, बुद्धिकओ सत्तरज्जुमाणघणो । सगरज्जु अहिअ हिट्ठा, गिव्हिअ पासाइँ पूरिज्जा |२८|
Jain Education national
For Personal & Private Use Only
।। १२ ।।
Minelibrary.org
Page #18
--------------------------------------------------------------------------
________________
॥१३॥
___ इत्यमुना प्रकारेण संवर्तनलोकः (स्व) बुद्धिकृतः स्वबुद्धिकल्पितः सप्तरज्जुमान एष घनलोक उच्यते । तथाऽधस्ताद्यत्र सप्तरज्जुभ्यो यदधिकं खण्डं तद्गृहीत्वा पार्शनि पूरयेत् । यत्र कुत्रापि पार्श्वे ऊनं स्यात्तदधिकं खण्डं तत्र
दत्वा तत्पार्श्व पूरयेदित्यर्थः ।।२८।। तथाऽस्मिन्धनलोके कियत्यो घनरज्जवः ? कियत्यः प्रतररज्जवः ? कियत्यः ६) सूचीरज्जव: ? कियन्ति खण्डकानि ? इत्याह
घणरज्जु तिसयतेआ-ल तेरबावत्तरा पयरसूई। चउपन्नअडसि खंडुअ, सहसिगवीसा नवदुपण्णा ।।२९।।। ___ अस्मिन्धनलोके घनरज्जुप्रमानं त्रीणि शतानि त्रिचत्वारिंशदधिकानि ३४३ । प्रतररज्जूप्रमाणं त्रयोदशी शतानि द्विसप्तत्यधिकानि १३७२ । सूचीरज्जुप्रमाणं चतुः पञ्चाशच्छतान्यष्टाशीत्यधिकानि ५४८८ । घनलोकखण्डुकप्रमाणमेकविंशतिसहस्राणि नव शतानि द्विपञ्चाशदधिकानि २१९५२ स्युः ॥२९।। अथ घनरज्ज्वादीनामुत्पत्तिमाहसगवग्गे सगचउतिग-गुणिए उभय अह उड्डा खंडघणा । छन्नउअसयसीयाल, चउगुणिए पयरसुइअंसा ॥३०॥
॥१३॥ सप्तवर्गे सप्तगुणिते । तथा सप्तवर्गे चतुष्कगुणिते । सप्तवर्गे त्रिकगणिते च । “उभयत्ति" अधऊर्ध्वलोकस्य ३४३ अधोलोकस्य १९६ । ऊर्ध्वलोकस्य च १४७ अनुक्रमेण घनरज्जवो ३४३ भवन्ति । अधऊर्ध्वघनलोकयोः पृथक पृथक घनरज्जव१९६।१४७ श्चतुष्केन गुण्यन्ते घनलोकप्रतररज्जव: स्युः । घनलोकप्रतररज्जव: पुनश्चतु
For Personal & Private Use Only
W
inelibrary.org
Page #19
--------------------------------------------------------------------------
________________
लोकनालि
द्वात्रिंशिका
॥१४॥
केन गुण्यन्ते घनलोकसूचीरज्जवः स्युः । घनलोकसूचीरज्जवः पुनश्चतुष्केन गुण्यन्ते घनलोकखण्डुकाः स्युः ॥३०॥ अधोघनलोकस्य प्रतररज्जूराह
सगचुलसी पणअडसी, इगतीसछतीस तिविसबावण्णा ।
पणचउआलजुआबार-सहस चउणउअसयट्ठहिआ।।३१।। अथोलोकघनलोकस्य घनरज्जव १९५ श्चतुर्भिर्गुण्यन्ते जातम् ७८४, अधोलोके एतावत्यः प्रतररज्जवः स्युः। अथोलोकघनलोकस्य प्रतररज्जूराह-"पणअडसीत्ति" ऊर्ध्वलोकघनलोकस्यैता घनरज्जव १४७ श्चतुर्भिर्गुण्यन्ते जातं ५८८, एतावत्य ऊर्ध्वलोके प्रतरज्जवः स्युः । अथाधोलोकघनलोकस्य सूचीरज्जूराह-'इगतीसछतीसत्ति' अधोलोकघनलोक प्रतररज्ज ७८४ श्चतुर्भिर्गुण्यन्ते जातं ३१३६, एतावत्यः सूचीरज्जवोऽधोलोके स्युः । ऊर्ध्वलोकधनलोकस्य सूचीरज्जूराह-'तिविसबावण्णत्ति' ऊर्ध्वलोकघनलोकस्यैताः प्रतररज्जव ५८८ श्चतुभिर्गुण्यन्ते जातं २३५२, एतावत्यः सूचीरज्जव ऊर्ध्वलोके स्युः । अथाधोलोकघनलोकस्य खण्डुकानाह-"पणचउआलजुआबारसहसत्ति" अधोलोकघनलोकस्यैताः सूचीरज्जव ३१३६ श्चतुभिर्गुण्यन्ते जातं १२५४४, एतावन्तः खण्डुका अधोलोके स्युः । ऊर्ध्वलोकघनलोकस्य खण्डुकानाह-'चउणउअसय?हिअत्ति' ऊर्ध्वलोकघनलोकस्यताः सूचीरज्जवश्चतुभिर्गण्यन्ते जातं ९४०८, यतावन्त ऊर्ध्वलोके खण्डुकाः स्युः ॥३१॥
JainEducati
o
n
For Personal & Private Use Only
Alibrary or
Page #20
--------------------------------------------------------------------------
________________
।। १५ ।।
इअ पयर लिहिअवग्गिअ - संवट्टि अलोगसार मुव लब्भ । सुअधम्मकित्तिअं तह, जयह जहा भ्रमह न इह भिसं ||३२|| ।। इति लोकना लिद्वात्रिंशिका समाप्ता ।।
भो लोका ! इत्यमुना प्रकारेण प्रतरलिखितवर्गितसंवर्त्तितलोकस्य सार तत्त्वं श्रुतधर्मकीर्त्तितं सिद्धान्तोक्तमुपलभ्य सम्प्राप्य तथा यतत (ध्वं ) यत्नं कुरुत यथेहास्मिन् लोके चतुर्द्दशरज्ज्वात्मके भृशमत्यर्थं न भ्रमत ॥ ३२ ॥ ।। इति लोकन लिद्वात्रिशिकावचूरिः समाप्ता ।।
॥ इति लोकनालिद्वात्रिंशिका समाप्ता ॥
For Personal & Private Use Only
।। १५ ।।
Page #21
--------------------------------------------------------------------------
________________
श्रोलध्वल्पा
बहुत्वम्
।। अहम् ।। ॥ पू. आ. श्रीमद्विजयमुक्तिचन्द्रसूरिभ्यो नमः ॥ ॥श्रीलघ्वल्पबहुत्वम् ॥
॥१६॥
पपुदउकमसो जीवा, जलवणविगला पणिदिआ चेव । दउपूपासुं पुढवी, दउसम तेऊ पुपासु कमा ।।१।। पूप उदासुं वाऊ, सत्तण्ह जमुत्तरेण माणसरं । पच्छिम गोयमदीवो, अहगामा दाहिणे झुसिरं ।।२।।
इति दिक्चतुष्कजीवाल्पबहुत्ववाचकं गाथाद्वयम् ।। गाथाद्वयव्याख्या यथा-'पपुदउकसो' इति पश्चिमापूर्वादक्षिणोत्तरासु जीवाः क्रमेण सामान्यतः स्तोका बहवो बहुतरा बहुतमाः जलवनद्वित्रिचतुष्पञ्चेन्द्रियाश्चैव सप्तानामप्यमीषां जले प्राचर्यम, जलं च पश्चिमायां स्तोकं रविद्वीपानामसंख्यातानां गौतमद्वीपस्य च तत्र सद्भावात् । पूवस्यां जलं ततो भूरि, यतो यावन्तो रविद्वीपाः पश्चिमायां तावन्तश्चन्द्रद्वीपाः पूर्वस्यां सन्ति, तथापि पूर्वस्यां गौतमद्वीपो नास्तीति तत्र जलप्राचुर्यम्, तत:-सप्तापि तत्र
॥१६॥
For Personal & Private Use Only
Page #22
--------------------------------------------------------------------------
________________
* प्रचुराः । दक्षिणस्यां ततः प्रचुरतरं जलम्, तत्र रविचन्द्रगौतमद्वीपानामभावात् । उदीच्यां प्रचुरतमं जलम्, तत्र मान
ससरस: संख्येययोजनकोटाकोटोप्रमाणस्य सद्भावात्, अतस्ते तत्र भूरितमा: 'दउपूपासुं पुढवी' इति याम्योत्तरपूर्व
पश्चिमास् पृथ्वीकायिकाः क्रमेण प्रवर्द्धमानाः । तत्र याम्यायां चत्वारिंशल्लक्षभवनाधिक्यसद्भावात् प्रचुरं शुषिरlol मिति पृथ्वीजीवाः स्तोकाः । कौवेयाँ तावत्प्रमाणभवनानामभावाच्छुषिराभावेन पृथ्वीजीवाः प्रचुरतराः । पुर्वस्यां ॥१७॥
प्रचुरतराः पृथ्वीजीवाश्चन्द्रद्वीपानां तत्र सद्भावात । पश्चिमायां प्रचुरतमां पृथ्वीकायिकाः सूर्यद्वीपानां गौतभद्वीपस्य च तत्र सद्भावात् । 'दउसम तेऊ पुपासु कमा' इति दक्षिणस्यामुत्तरस्यां च समौ तेजस्कायिकी भरतैरवतानां तुल्यत्वात्, तेषु हि कदाचित्तेजस्कायिकानां सद्भावः कदाचिच्च युगलधार्मिकादिकालेऽभावः स्याद्बादराणामतस्तुल्यताद्वयोरपि दिशोः पूर्वस्यां बहुतरास्तेजस्कायिकाः पूर्वविदेहादिषु पञ्चसु सदैव तत्सद्भावात् । पश्चिमायां बहतमा अधोग्रामाणां तत्र सद्भावात् सहस्रयोजनावगाहित्वेन सर्वतो भूमेः प्राचुर्येण ग्रामाणां प्राचुर्यात्तेजसः प्राचुर्यम् ।१। 'पूपउदासुं वाऊ' इति पूर्वस्यां वायुरल्पः शुषिराभावात् । पश्चिमायां बह्वधोग्रामसद्भावे सुषिरसद्भावात बहुतरो वायुः । उत्तरस्यां भवनानां प्राचुर्येण शुषिरप्राचुर्याद्वायोरपि प्राचुर्यम् । दक्षिणस्यां चत्वारिंशलक्षभवनाधिक्येन शुषि- रप्राचुर्याद्बहुतमो वायुः ॥२॥ इति शम् ।।
॥ इति श्रीलध्वल्पबहुत्वावणिः समाप्ता ।
॥१७॥
For Personal & Private Use Only
Page #23
--------------------------------------------------------------------------
________________
श्रीयोनि
स्तवः
।। अहम् ॥ पू. आ. श्री विजयभुवनतिलकसूरिभ्यो नमः ।।
॥१८॥
श्रीयोनिस्तवः
देविंदनययं विज्जाणंदमयं धम्मकित्तिकुलभवणं । अणुभूयजोणिजाई, वीरजिणं विन्नवेमि अहं ।।१।।
अनुभूता योनिषु जातिरुत्पत्तिर्येन एवंविधोऽहंवीरजिनविज्ञपयामि ।।१।। सुरनरएसु अचित्ता, सचित्ताचित्ता उ सन्नितिरिमणुए । विगलअसनिइगिदिसुः सचित्ताचित्तमीस तिहा ।।२।।
वहा । सुरनारकाणां योनिरचित्ता 'सुरनरएसु अचित्ता' इति । सुरनारकाणां सत्यप्येकेन्द्रियसूक्ष्मजीवनिकायसम्भवे सर्वत्र उपपातक्षेत्र न केनचिज्जीवेन परिगृहोतमित्यचित्ता योनिः । गर्भजानां त्वचित्त (त्तानां) शुक्रपुद्गलानां गर्भाशयस्य च सचेतनस्य भावान्मिथा योनिः, तदुपपातस्थानस्य सर्वथाऽचित्तत्वात् । संजि (गर्भज) तिर्यङ्मनुष्याणां
॥१८॥
Jain Educat
i onal
For Personal & Private Use Only
Alinelibrary.org
Page #24
--------------------------------------------------------------------------
________________
। १९ ।।
सचिताचित्ता मिश्रेत्यर्थः । ये हि शुक्रमिश्राः शोणितपुद्गला योन्यात्मसात्कृतास्ते सचित्ता अन्ये त्वचित्ताः । विकलेन्द्रियाणामसंज्ञितिर्यङ्नराणामेकेन्द्रियाणां च त्रिधा । तत्र जीवति गवादावुत्पद्यमानानां कृम्यादीनां सचित्ता, अचित्ते काष्ठे घुणादीनामचित्ता, सचित्ताचित्तगोक्षतादौ घुणकृम्यादीनामेव मिश्रा || २ || प्रकारान्तरेण यानी राहसीआ उसिणा मीसा, तिह भूजलऽनिलअसन्निविगलवणे । सीओसिण सुरगब्भे, सीआ उसिणा दुहा नरए || ३ ||
पृथ्वीजलवायूनाम्, असंज्ञितिर्यङ्नराणाम्, एकेन्द्रियाणां ( विकलानां द्वित्रिचतुरिन्द्रियाणां वनस्पतेश्च ) च त्रिधा शीता, उष्णा, मिश्रश्रेति । सुराणां गर्भजतिर्यङ्नराणां च मिश्रा | नारकाणां द्विधा योनिः । तत्राद्यनरकत्रये उष्णवेदनावति शीता योनिः । नरके शीतवेदना उष्णवेदना च स्तः, न शीतोष्णोभयरूपवेदना | चतुर्थ्यां बहुषु उपरितननरकावासेषु शीता, अधः स्तोकेषु शीतवेदनेषु उष्णा । पञ्चम्यां बहुषु शीतवेदनेषु उष्णा, स्तोकेषु उष्णवेदनेषु शीता । षष्ठसप्तम्योर्नारकानां योनिरुष्णैव । शीतयोनिकाणां ह्युष्णवेदनाऽत्यन्तदुःसहा, उष्णयोनिकानां तु शीतवेदनेति ||३||
उणिा य उकाए, संवुडजोणी इगिदिसुरनिरए । विगलासन्निसु वियडा, संवुडवियडा य गब्र्भमि ||४|| तेजः कायिकानामुष्णा योनिः । पुनः प्रकारान्तरेणाह - एकेन्द्रियाणां संवृता योनिः, स्पष्टमनुपलक्ष्यमाणत्वात् । सुराणां देवदूष्यान्तरोत्पादात्संवृता । नारकाणामुत्पत्तिस्थाननिष्कुटानां संवृतगवाक्ष कल्पत्वात्संवृता योनिः । विकला
Jain Education international
For Personal & Private Use Only
।।१९ ॥
Page #25
--------------------------------------------------------------------------
________________
श्री योनि
प्रकरणम्
॥२०॥
नामसंजितिर्यङ्नराणां च वित्ता योनिः, तेषामुत्पत्तिस्थानस्य जलाशयादेः स्पष्टमुपलक्ष्यमाणत्वात् । संवतविवता उभयरूपा गर्भजतिर्यङ्नराणां गर्भा ह्यन्तःस्वरूपतो नोपलभ्यन्ते, बहिस्तूदरवृद्धयादिनोपलक्ष्यन्ते ॥४॥ पुनः प्रकारान्तरेणाह-- कुम्मुन्नयाइ उत्तमनरवंसीपत्तजोणि सेसनरा । नियमा गम्भविणासी संखावत्ता उ थोरयणे ।।५।।
कूर्मपृष्ठमिवोन्नतायां योनावुत्तमनरा उत्पद्यन्ते । शेषनराः संयुक्तपत्रद्वयाकारयोनौ, स्त्रीरत्ने च शंखावर्ता योनिः, सा च नियमाद्गर्भविनाशिनी ॥५॥ मुच्छंडजराउब्भिअ-संसेउववायपोअरसय तसा । मूलग्गपोरखंधा-बीयरुहा मुच्छ वणजोणी ।।६।।
मूण्डिजरायूद्भिद (द्भेद) संस्वेदोपातपोतरसजास्त्रसाः-एतावता अष्टौ योनयः । तत्र मूर्च्छजाः शलभपिपीलिकामक्षिकादयः १ अण्डजाः पक्ष्यादयः २ जरायुजा गोमनुष्यादयः ३ उद्भेदजा: खञ्जरीटादयः ४ संस्वेदजा यूकादयः ५ औपपातिका देवादयः ६ पोतजा जरायुरहिता हस्त्यादयः ७ रसजा दध्यादिषु कृम्यादयः ८ 'मूलाग्रपर्वस्कन्धबीजरुहाः । एतावता चतस्र एता मूर्छा चेति पञ्चवनस्पतियोनयः ॥६॥ चउदस मणुअनिगोए, भूजलपवणग्गि जोणि सगलक्खा । चउ तिरिअनारयसुरे, दुदु विगले दस परित्तवणे ।।७।। चुलसीइलक्खजोणिसु इअ समवन्नाइ जोणिबहुलक्खे । इक्किका उ भमिओ, कुलकोडिलक्ख पूरंतो ॥८॥
१ मूलादीन्येव बीजान्युत्पत्तिकारणानि तेन मूलबीया इयादिव्यपदेशश्च,
॥२०॥
lain Educ
a
tone
For Personal & Private Use Only
Page #26
--------------------------------------------------------------------------
________________
॥२१
चतुर्दश लक्षा मनुष्येषु निगोदेषु च । लक्षाः सर्वत्र योज्यन्ते ॥७।। समवर्णगन्धरसस्पर्शेषु योनिबहुलक्षेष सत्स्वपि विभिन्नवर्णगन्धरसस्पर्शाश्चतुरशीतिलक्षयोनयः स्युः । तेष्वेकैकस्यां योनिजातौ बहवः कुलकोटिलक्षा इति ।
योनय उत्पत्तिस्थानानि, कुलानि च योनिप्रभवानि । तथाहि-यथैकस्मिन् छगणपिण्डे कृमीनां वृश्चिकादीनां च X बहूनि कुलानि, तथैकस्यामपि योनौ भिन्न जातीयानि प्रभूतानि कुलानीति ॥८॥
कुलकोडिलक्ख तिन्नि उ, जलणंमि वर्णमि अट्टवीसाओ । सत्त जले सग पवणे, अद्धत्तेरस जलयरेसु ।।९।।
बारस भूनरपक्खिसु, बितिचरिंदीसु सत्त अट्ठ नव । नव भुअपरिसप्पेसुं, दस सप्पचउप्पएस पुढो ॥१०॥ | नरएस पन्नवीसा, छव्वीस सुरेसु सव्वओ भमिओ । इगकोडिकोडि सइढा, सगनउई लक्ख कुलकोडी ॥११॥ मायपिअभाइभयणी-भज्जासुअसलधूअमाइन्ने । भमिओमि धम्मघोस, अलहंतो जोणिगहणंमि ॥१२॥ ता तह पसीअ सामिअ, संपइ निअदंसणप्पयाणेण । जह लहु होमि सयाहं, अजोणिकुलसंभवो भगवं ॥१३।।
॥ इति सूरिपुरन्दरश्रीमद्धर्मघोषसूरिपादप्रणीतो योनिस्तवः ।। भुजपरिसर्पा गोधादयः । सर्पा उरगादयः । चतुष्पदा गोमहिषादयः ॥१०॥ मातृपितृभगिनीभार्यास्नुषापुत्र्यादिभिराकीर्णे योनिगहने ॥१२॥ यथा न विद्यते योनिकुलेषु सम्भवो यस्येति एवंविद्योऽहं शीघ्र भवामि ।।१३।।
समाप्तमिदं योनिस्तवामिधानं प्रकरणम्
॥२१॥
Jain Education internationa
For Personal & Private Use Only
wwwjainelibrary.org
Page #27
--------------------------------------------------------------------------
________________
श्रीभाव
प्रकरणम्
॥ अहम् ॥ पू. आ. श्रीविजयशांतिचन्द्रसूरिभ्यो नमः ॥ श्रीमद्विजयविमलगणिविरचितं श्रीभावप्रकरणम् ॥
(स्वोपज्ञावचूर्या समलंकृतम्)
॥२२॥
आणंदभरिअनयणो, आणंदं पाविऊण गुरुवयणे । आणंदविमलसूरिं, नमिउं वुच्छामि भावे अ ॥१॥
अवचूरि:-नत्वा श्रीजिनसम्भवमानन्दविमलगुरुं च सूरीशम् । स्वोपज्ञप्रकरणमिदमयं व्याख्यायते किञ्चित् ॥शा आनन्दविमलसूरिं नत्वा 'भावे' इति औपशमिकादीन् भावान् वक्ष्ये । किंभूतोऽहम् ? आनन्दभृतनयन: पुनः किं कृत्वा ? गुरुवचने श्रीआनन्दविमलसूरिपुरन्दरादेशरूपवचने आनन्दं प्राप्य हर्षप्रकर्षमासाद्येति ।।।। अथात्र तावद्द्वारगाथामाह
'धम्माधम्मा'गासा' 'कालो "खंधो य 'कम्म गइजीवा । एएसु अ दारेसु अ, भणामि भावे अ अणुकमसो ।।२।।
।॥२२॥
५ 'पुग्गलय' इत्यपि ।
Jain Educaticle
For Personal & Private Use Only
GARLinelibrary.org
Page #28
--------------------------------------------------------------------------
________________
॥२३॥
___ अवचूरिः-तत्र 'धम्म' इति पदैकदेशे पदसमुदायोपचाराद् धर्मास्तिकायः । जीवपुद्गलानां गतिपर्याये धारणाधर्मः । अस्तिशब्देन प्रदेशा उच्यन्ते, अतस्तेषां कायः समूहः अस्तिक़ायः, धर्मश्चासावस्तिकायश्च धर्मास्तिकायः। अथवा अस्तीत्ययं निपातः कालत्रयाभिधायी ततोऽस्तीति अस्ति आसीत् भविष्यति च य: कायः प्रदेशराशिः सः । अस्तिकाय इति धर्मश्चासावस्तिकायश्च धर्मास्तिकायः । अयं भाव:-जीवानां पुद्गलानां च गमनं कुर्वतां यद्रव्यं साहाय्यं ददाति, यथा मत्स्यानां जलं स धर्मास्तिकाय इत्यर्थः १ । 'अधम्म' इति जीवपुद्गलानां स्थित्युपष्टम्भकारी अधर्मः, शेषं प्राग्वत्, अधर्मश्चासावस्तिकायश्च प्रदेशराशिरिति अधर्मास्तिकायः । अयं भाव:-यद्रव्यं जीवपुद्गलानां स्थिति कुर्वतां सान्निध्यं ददाति, सः अधर्मास्तिकाय इत्यर्थः २ । एतौ द्वावपि लोकव्यापिनी असंख्यप्रदेशात्मकाविति । 'आगास' इति आ मर्यादया अभिविधिना वा सर्वेऽर्थाः काशन्ते प्रकाशन्ते स्वं भावं लभन्ते यत्र तदाकाशम्, आकाशं च तदस्तिकायश्चाकाशास्तिकायः । अयं भाव:-जीवपुद्गलानां यदवकाशं ददाति तदाकाशमित्यर्थः, इदं च लोकालोकव्यापि, अनन्तप्रदेशात्मकमिति ३ । धर्मश्चाधर्मश्चाकाशं च धर्माधर्माकाशानीति । 'कालो' इति कलनं काल:, स च द्विधा वर्तनादिलक्षणः १ समयावलिकादिलक्षणश्च २ । तत्र वर्तन्ते भवन्ति
O॥२३॥ भावास्तेन तेन रूपेण तान्प्रति प्रयोजकत्वं वर्त्तना, सा लक्षणं लिङ्गमस्येति वर्तनालक्षणः, अयं समस्तद्रव्यक्षेत्र| भावव्यापीति १ । समयावलिकादिलक्षणस्तु काल: समयक्षेत्रान्तर्वत्तिद्रव्यादिष्वस्ति बहिर्वत्तिषु तु नास्तीति २ ।
For Personal & Private Use Only
Page #29
--------------------------------------------------------------------------
________________
श्रीयोनि
।।२४।।
1
४ 'खंधोय" इति द्वयणुकाद्यनन्ताणुकपर्यन्ताः स्कन्धा अणवश्च ५ । 'कम्म' इति अञ्जनचूर्णपूर्ण समुद्गकवन्निरन्तरपुद्गलनिचिते लोके चतुर्गतिकेन जीवेन हेतुभिर्मिथ्यात्वाविरत्यादिभिः सामान्यैः 'पडिणीयत्तणनिह्नव' इत्यादिविशेषरूपैश्च वह्नययःपिण्डवदात्मसम्बद्धाः कर्म वर्गणा: क्रियन्त इति कर्म । तच्चाष्टधा तथाहि ज्ञायते परिच्छिद्य वस्त्वनेनेति ज्ञानम् । सामान्यविशेषात्मके वस्तुनि विशेषग्रहणात्मको बोध: । आव्रियतेऽनेनेत्यावरणं मिथ्यात्वादिसचिवजीवव्यापाराहृतकर्म वर्गणान्तःपाती विशिष्टपुद्गलसमूहः, ज्ञानस्यावरणं ज्ञानावरणम् १ । दृश्यतेऽनेनेति दर्शनम्, सामान्यविशेषात्मके वस्तुनि सामान्यग्रहणात्मको बोधस्तत्यावरणं दर्शनावरणम् ३ विद्यते आह्लादादिरूपेणानुभूयते यत्तद्वेदनीयम्, यद्यपि सर्वमपि कर्म वेद्यते तथापि पङ्कजादिशब्दवत्सातासातस्यैव वेदनीयत्वम् ३ । मोहयति सदसद्विवेकविकलं करोत्यात्मानमिति मोहनीयम् ४ । इ (ए) ति गच्छति प्रतिवन्धकतां नारकादिकुगतेर्निष्क्रमितुमनसोऽपि जन्तोरित्यायुः । यद्वा एति गत्यन्तरमनेनेत्यायुः ५ । नामयति गत्यादिपर्यायानुभवनं प्रति प्रवणयति तत्परं करोति जीवमिति नाम ६ । गूयते शब्द्यते उच्चावचैः शब्दैरात्मा यस्मात्तद्गोत्रम् ७ । विशेषेण हन्यन्ते दानादिलब्धयोऽनेनेति विघ्नम् ८ । ६ । 'गइ' इति गम्यत इति गतिः, नारक १ तिर्यग् २ मनुष्य ३ देव ४ सिद्धिगति ५ भेदात्पश्वधा ७ । 'जीवा' इति जीवन्ति सर्व
१ ' दुग्गल य' इत्यपि पाठ: । २ 'पुद्गलस्कन्धा:' इत्यपि पाठः ।
For Personal & Private Use Only
प्रकरणम्
॥२४॥
ainelibrary.org
Page #30
--------------------------------------------------------------------------
________________
PAR कालं आयुष्कर्मानुभवादिलक्षणान् द्रव्यप्राणान्, ज्ञानादिभावप्राणांश्च धारयन्तीति जीवाः संसारिणाः । मुक्तास्तु
जीवन्ति 'ज्ञानदर्शनभावप्राणान्धारयन्तीति जीवाः । जीवा अत्र चतुर्दशगुणस्थानकवत्तिनो ग्राह्याः, नत्वेकेन्द्रियादयः ८ । एतेषु पूर्वोक्तधर्मास्तिकायादिषु अष्टद्वारेषु औपशमिकादीन् भावान् अनुक्रमेण भणामि कथयामीति द्वारगाथा
॥२।। अथ पूर्वोक्तगुणस्थानगाथा॥२५॥
'मिच्छे 'सासण मोसे, 'अविरयदेसे "पम त्तअप मत्ते ।
'निअट्टिअनि अटिसुह मुव"समखीण"स"जोगि"अजोगिगुणा ।।३।। अवचूरिः-'गुणा' इति गुणस्थानानि । ततः सूचनात्सूत्रमिति न्यायात्, इहैवं गुणस्थानकनिर्देशो द्रष्टव्यः । तद्यथा-मिथ्यादृष्टिगुणस्थानम् १ । सास्वादनसम्यग्दृष्टिगुणस्थानम् २ । सम्यग्मिथ्यादृष्टिगुणस्थानम् ३ । अविरतसम्यग्दृष्टिगुणस्थानम् ४ । देशविरतिगुणस्थानम् ५ । प्रमत्तसंयतगुणस्थानम् ६ । अप्रमत्तसंयतगुणस्थानम् ७ । अपूर्वकरणगणस्थानम् ८ । अनिवृत्तिबादरसम्परायगुणस्थानम् ९ । सूक्ष्मसम्परायगुणस्थानम् १० उपशान्तकषाय-120 वीतरागच्छद्मस्थगुणस्थानम् ११ । क्षीणकषायगुणस्थानम् १२ । सयोगिकेवलिगुणस्थानम् १३ । अयोगिकेवलि. गणस्थानम १४ । एषां व्याख्या कर्मग्रन्थटीकादेरवसेयेति ।।३।। अथ प्रथममौपशमिकादीन षण्मलभावानाह
१ 'ज्ञानदर्शने भावप्राणौ' इत्यपि पुस्तकान्तरे पाठः ।
॥२५॥
Jain Eduen
For Personal & Private Use Only
C
hinelibrary.org
Page #31
--------------------------------------------------------------------------
________________
भाव
प्रकरणम्
॥२६॥
'उवसमखइओ' मोसो,' 'उदओ परिणामसन्निवा ओ अ । सव्वे जीवदाणे, 'परिणामुद'ओ अ जीवाणं ।४। ___ अवचूरिः-तत्रोपशमो विपाकप्रदेशरूपतया द्विविधस्याप्युदयस्य विष्कम्भणं, तेन निर्वत्त औपशमिकः, औपशमिकसम्यक्त्वादिः कालतः सादिसपर्यवसानः १ । क्षयः कर्मणोऽत्यन्तोच्छेदस्तेन निर्वत्तः क्षायिकः । तत्र क्षायिक चारित्रं दानादिलब्धिपञ्चकं च । क्षायिको भावः कालत: सादिसपर्यवसानः, क्षायिकानि ज्ञानदर्शनसम्यक्त्वानि तु कालतः साद्यपर्यवसानानि २ । क्षयेणोदीर्णस्यानुदीर्णस्य चोपशमेन निर्वत्तो मिश्रः, क्षायौपशमिकः । तत्र ज्ञानचतुष्कं विभङ्गज्ञानं, चक्षुरचक्षुरवधिदर्शनानि, देशविरतिसर्वविरतिक्षायौपशमिकसम्यक्त्वदानादिलब्धिपञ्चकानि च ; क्षायोपशमिको भावः कालतः सादिसपर्यवसानः, मत्यज्ञानश्रुताज्ञाने भव्यानामनादिसपर्यवसानः, एते एवाभव्यानामनाद्यपर्यवसानः ३ । उदयः शुभाशुभप्रकृतीनां विपाकतोऽनुभवनं तेन निवृत्त औदयिकः । तत्र नारकादीनां नारकगत्यादिः औदयिकभावः सादिसपर्यवसानः, मिथ्यात्वादिक औदयिकभावो भव्यानामनादिसपर्यवसानः, स एवाभव्यानामनाद्यपर्यवसानः ४ । परि समन्तानमनं जीवानामजीवानां च जीवत्वादिस्वरूपानुभवनं प्रति प्रह्वीभवनं परिणामस्तेन निवृत्तः पारिणामिकः पञ्चमः । तत्र पुद्गलकाये द्वद्यणुकादिपारिणामिका भावः स कालतः सादिसपर्यवसानः, भव्यत्वं भव्यानामनादिसपर्यवसानः, 'अभव्यत्वजीवत्वे पुनरनाद्यपर्यवसान: ५ । अत्र चतुर्भङ्गीस्थापना।
१ 'अभव्यं जीवत्वम्' इत्यपि पुस्तकान्तरे पाठः ।
।२६।।
Jain Education
For Personal & Private Use Only
wayainelibrary.org
Page #32
--------------------------------------------------------------------------
________________
॥२७॥
सादिसपर्यवसानः । औपशमिके १
'सन्निवाओ' इति एतेषां सन्निपातेद्वर्यादिसंयोगैनिप्पन्न: साद्यपर्यवसानः
षष्ठः सान्निपातिको भावः, स च षड्विशतिधा । तत्र क्षायिके-१-२
द्विकसंयोगा दश यथा-औप-क्षायिक-१। औप-क्षायोप-२ । अनादिसपर्यवसानः । क्षायोपशमिके-१-३-४
औप-औद-३ । औप-पारि-४ । क्षायि-क्षायोप-५ । क्षायि अनाद्यपर्यवसानः + औदयिके-१-३-४
औद-६ । क्षायि-पारि-७। क्षायोप-औद-८ क्षायोप-पारि
९। औदं-पारि-१० । त्रिकसंयोगा दश यथा-औप-क्षायिकक्षायोप-१। औप-क्षायिक-औद-२। औप-क्षायि-पारि-३ । औप-क्षायोप-औद-४ । औप-क्षायोप-पारि-५ । औप-औद-पारि-६ । क्षायि-क्षायोप-औद-७- । क्षायि-क्षायोप-पारि-८ । क्षायि-औद-पारि-९ । क्षयोपऔद-पारि-१० । चतुःसंयोगिका: पञ्च यथा-औप-क्षायि-क्षायोप-औद-१ । औप-क्षायि-क्षायोप-पारि-२ । औप-क्षायि-औद-पारि-३ । औप-क्षायोप-औद-पारि-४ । क्षायि-क्षायोप-औद-पारि-५ । पञ्चसंयोगिक एक: । औप-क्षायि-क्षायोप--औद-पारि-१ । एवं सर्वे षड्विशतिर्भेदाः २६ । एककत्वे सन्निपातो न भवति, द्विकादिसंयोगाभावादिति । अत्र द्विकसंयोगमध्ये सप्तमो भङ्गः सिद्धानाम् १ । त्रिकसंयोगमध्ये नवमो भङ्गः केवलिनाम् २। त्रिकसंयोगमध्ये दशमश्चतुर्गतिषु ३ । चतु:संयोगमध्ये चतुर्थः पञ्चमश्च चतुर्गतिषु प्राप्यते ४ । ५ ।
॥२७॥
Jain Educa
t
ional
For Personal & Private Use Only
linelibrary.org
Page #33
--------------------------------------------------------------------------
________________
श्री भाव
प्रकरणम्
॥२८॥
पञ्चसंयोगिक एको नराणामुपशमश्रेणी प्राप्यते ६ । एते षड् जीवानां सम्भवन्ति । शेषा विशतिर्जीवानां न सम्भवन्तीति सर्वे पूर्वोक्ता मौलषड्भावा जीवस्थाने भवन्ति । तथा पारिणामिकभाव औदयिकश्च भावोऽजीवानां भवतो नान्ये ॥४॥ व्याख्याता मूलभेदाः, अर्थतेषां मौलभेदानामुत्तरभेदानाह'केवलनाणं 'दसण खइअं'सम्मं च 'चरणदाणाई। नव 'खइआ लद्धीओ, 'उवसमिए 'सम्म 'चरणं च ॥५॥
अवचूरिः अत्र गाथानुलोम्यात् औपशमिके भावे प्रथमसम्यक्त्वोत्पत्तिकाले औपशमिकं सम्यक्त्वं भवति । उपशमश्रोण्यां चौपशमिकं सम्यक्त्वमौपशमिकं च चारित्रं भवतीति भेदद्वयम् १। अथ क्षायिकस्योत्तरभेदा 'नव यथाकेवलज्ञानावरणक्षयात्केवलज्ञानम् १ । केवलदर्शनावरणक्षयात्केवलदर्शनम् २। दर्शनमोहक्षयजं क्षायिकं सम्यक्त्वम् । चारित्रमोहनीयक्षयोत्थं क्षायिकं चरणम् ४ । दानादिपञ्चविधान्त रायक्षयजा दानलाभभोगोपभोगवीर्यरूपाः पञ्च लब्धय इति ॥२॥५।। अथ क्षयोपशमस्योत्तरभेदा अष्टादश यथा
नाणा 'चउ अण्णाणा, तिण्णि' य दसणतिगं च "गिहिधम्मो ।
'वेअगसवचारित्तं, दाणाइग" मिस्सगा भावा ॥६॥ अवचरिः-मिश्रगाः क्षायौपशमिकभावा: यथा-मति १ श्रुत २ अवधि ३ मनःपर्याय ४ लक्षणं ज्ञानच
१ 'यथा नव लब्धयः क्षायिक्यो यथा' इत्यपि पाठः ।
॥२८॥
For Personal & Private Use Only
Page #34
--------------------------------------------------------------------------
________________
॥२९॥
तुष्कम्, त्रीण्यज्ञानानि ३ च, एतानि सप्त ज्ञानावरणकर्मक्षयोपशमसम्भूतानि । चक्षुरचक्षुरवधिलक्षणं दर्शनत्रिक दर्शनावरणकर्मक्षयोपशमजम् ३ । गृहस्थधर्मो देशविरतिः १ । वेदकं क्षायौपशमिकं सम्यक्त्वम् २ । सर्वचारित्रं सर्वविरतिरूपम् ३ । तत्र वेदकं दर्शनमोहक्षयोपशमजम् । देशविरतिः सर्वविरतिश्च चारित्रमोहक्षयोपशमजे । दानादिकलब्धयः पञ्च, पञ्चविधान्त रायक्षयोपशमजाः । इह दानादिलब्धयो द्विधा, अन्तरायकर्मणः क्षयसंभविन्यः क्षयोपशमसम्भविन्यश्च । तत्र याः क्षायिक्यस्ता:पूर्वमुक्ताः केवलिन एव । याः पुनरिह क्षायौपशमिकान्तर्गता उच्यन्ते, या ताः क्षयोपशमजाश्छद्मस्थानामेवेति ३ ।।६।। अथौदयिकस्योत्तरभेदा यथा'अन्नाणमसिद्धत्ताऽसंज लेसा कसाय' गइवेया। 'मिच्छं 'तुरिए 'भव्वा भव्वत्तजिय त्तपरिणामे" ॥७।। ___ अवचूरिः-तुर्ये औदयिके भावे एकविंशतिर्भेदा यथा-अज्ञानं १ असिद्धत्वं २ असंयमः ३ लेश्याषट्कं ९ कषायाश्चत्वारः १३ नारकादिगतिचतुष्कं १७ पुरुषवेदादिवेदत्रयं २० मिथ्यात्वं २१ चेति । तत्राऽज्ञानं मिथ्यात्वोदयजम् १ । असिद्धत्वमष्टविधकर्मोदयजम् २ असंयमोऽविरतित्वं प्रत्याख्यानावरणकषायोदयात् ३ । लेश्याः कषायमोहनीयोदयात् १३ । गतयो गतिनामकर्मोदयात् १७ । वेदा नोकषायमोहनोयोदयात् २० मिथ्यात्वं मिथ्यात्वमोहनीयोदयादिति २१ । उपलक्षणत्वान्निद्रापञ्चकसातासाताहास्यरत्यरत्यादयो भावा: कर्मोदयजन्या अन्येऽपि बहवो द्रष्टव्याः । एकविंशतिसंख्या निर्देशस्तु पूर्वशास्त्रानुसारादिति ४ ॥ अथ पारिणामिकस्योत्तरभेदानाहपारिणामिके भावे त्रयो भेदा यथा-भव्यस्य भावो भव्यत्वम् १ । एवमभव्यत्वं २ जीवत्वं ३ चेति । एषा
॥२९॥
For Personal & Private Use Only
Page #35
--------------------------------------------------------------------------
________________
श्र भाव
॥३०॥
मित्थमेव सदा परिणमनात् । नहि भव्योऽभव्यत्वं जीवोऽजीवत्वं च कदाचित्परिणमति ५ ।। तदेवं सर्वेऽपि इति भावपञ्चकभेदात्रिपञ्चाशद् ५३ । यन्त्रकं यथा उक्ता मौलभेदानामुत्तरभेदाः । एषां च ॥७॥ अथ धर्मास्तिकायादिष्वप्यष्टद्वारेष्वौपशमिकादिक्षायोप. औदयि, पारि. सर्वे. भावानाह-
क्षायिक.
९
१८
२१
३ ५३
औपश.
२
* आइमचउदारेसु य, भावो "परिणामगो य णायव्वो । " खंधे "परिणामुदओ,' पंचविहा हुंति 'मोहमि ||८||
अवचूरिः- आदिमचतुर्द्वारेषु धर्मास्तिकाया १ sधर्मास्तिकाया २ ऽऽकाशास्तिकाय ३ काल ४ लक्षणेषु चतुर्द्वारेष्वेकः पारिणामिको भावो ज्ञातव्यः । तथाहि - धर्माधर्माकाशास्तिकायानामनादिकालादारभ्य जीवानां पुद्गलानां च गतिस्थित्युष्टभावकाशदानपरिणामेन परिणतत्वात् । तथा कालस्याश्याप्यावलिकादिपरिणामपरिणतत्व. दनादिपारिणामिकभाववत्तत्वमिति । अथ पञ्चमं स्कन्धद्वारं यथा तथा 'स्कन्धे पूर्वोक्तलक्षणे पारिणामिक औदयिकभावश्च भवतः । कोऽर्थः ? तत्र ये द्वयणुकादिस्कन्धास्तेषां सादिकालत्वेन तेन स्वभावेन परिणमनात्सादिपारिणामिकच मेर्वादिस्कन्धास्तेषामनादिकालात्तेन स्वभावेन परिणामादनादिपारिणामिकत्वम् । तथा ये चानन्तत्वम्, ये परमाण्वात्मकाः स्कन्धास्त औदयि के पारिणामिके च भावे वर्त्तन्ते, जीवेषु तत्तत्कर्मरूपतयोदयात् । तथाहि* पुग्गलि' इत्यपि पाठः । १ 'पुद्गले' इत्यपि पाठः । २ पुग्गले' इत्यपि पाठः ।
Jain Education national
For Personal & Private Use Only
प्रकरणम्
॥३०॥
www.jinelibrary.org
Page #36
--------------------------------------------------------------------------
________________
शिरीरादिनामोदयजनित औदारिकादिशरीरतया औदारिकादीनां स्कन्धानामुदयः, केवलाणवस्तु पारिणामिके भाव से
एव केवलाणूनां जीवस्य ग्रहणाभावानौदयिकभाव इति ५ । अथ षष्ठं कर्मद्वारं यथा-'पञ्चविहा इत्यादि मोहे
मोहनीयकर्मणि पञ्चापि भावा भवन्ति, 'औपशमिकक्षा'यिकक्षायो पशमिकौद'यिकपारिणा मिकलक्षणा इत्यर्थः । ।।३।।
तत्रोपशमोऽनुदयावस्था भस्मच्छन्नाग्नेरिव, स चेह सर्वोपशमो विवक्षितो न देशोपशमस्तस्य सर्वेषामपि कर्मणां सम्भवादिति । क्षयोपशम उदीर्णस्य क्षयानुदीर्णस्य चोपशमः । 'क्षय आत्यन्तिकोच्छेदः । उदयस्तु प्रतीत एव सर्वेषामपि सांसारिकजीवानामष्टानामपि कर्मणामुदयदर्शनात् पारिणामिकस्तु जीवप्रदेशः सह संलुलिततया मिश्रीभवनम, यद्वा तत्तद्रव्यक्षेत्रकालाध्यवसायापेक्षया तथातथासंक्रमादिरूपतया यत्परिणमनमिति ।।८।। दसण नाणावरणे, विग्धे' विणुवसमा हुति चत्तारि । वेया" उ' नाम गोए, 'उवसममीसेण रहिआओ ॥९॥ __अवरिः-दर्शनावरणे १ ज्ञानावरणे २ विघ्नेऽन्तराये ३ उपशमं विना चत्वारो भावा भवन्ति, क्षायिक १क्षायोपशमिक २ औदायिक ३ पारिणामिक ४ लक्षणा इत्यर्थः । तत्रापि केवलज्ञानावरणकेवलदर्शनावरणयो- ॥३१॥ विपाकोदयविष्कम्भाभावतः क्षयोपशमासम्भव इति । याउ० वेदनीया १ ऽऽयुः २ नाम २ गोत्रेषु ४ औप- 18 शमिक १ क्षायोपशमिको २ विना शेषा भावा भवन्ति, क्षायिकौदयिकपारिणामिकलक्षास्त्रयो भावाभवन्तीत्यर्थः
१ पुस्तकान्तरे तु इतः परं पाठो न दृश्यते, किन्त्वयमेव नवमगाथावचूा दृश्यते । अस्माभिस्तु बहुपुस्पकेष्वष्टमगाथावचूर्यामेवास्य दर्शनादत्रैवोपन्यस्तः ।
Jain Educati
o
n
For Personal & Private Use Only
Page #37
--------------------------------------------------------------------------
________________
श्री भाव
॥३२॥
६ ।। ९।। यन्त्रकं यथा अथ सप्तमं गतिद्वारमाह
ज्ञा. द. वे. मो. आ. ना. | गो. | अं ४ | ४ | ३ ५ । ३ ३ ३ ४ चउसुवि गइसुंपण पण, खाइअ' परिणाम' हुंति सिद्धीए । अह जीवेसु अ भावे, भणामि गुणठानरूवे ||१०|| अवचूरि : -- 'चउसुवि' चतसृष्वपि नारकतिर्यग्मनुष्य देवरूपासु गतिषु पञ्च पञ्च भावा भवन्ति, कथम् ? औपशमिको भाव औपशमिकं सम्यक्त्वम् १ । क्षायिको भावः क्षायिक सम्यक्त्वम् २ । क्षायोपशमिको भावः क्षायोपशमिकानीन्द्रियादीनि ३ । औदयिको भावो नरकगत्यादिः ४ । पारिणामिको भावः पारिणामिक जीवत्वात् ५ । इति । सिद्धगतौ शायिकः पारिणामिकश्च भवतः । तत्र क्षायिक ज्ञानादि, पारिणामिक जीवमिति । अथ गुणस्थानरूपेषु जीवेषु भावान् भणामि ||१०|| अथ प्रथमं गुणस्थानेषु मौलभेदानाह'मीसोदय' परिणामा, एए भावा भवन्ति पढमतिगा । अग्गे "अट्ठसु पण पण उवसम विणु हुंति खीणंमि ११ 'खइयोदय' परिणामा, तिन्नि अभावा भवंति चर "मदुगे । एसि उत्तरभेआ भणामि मिच्छाइगुणठाणे | १२ |
कर्म
भावा.
-8
Jain Educatinational
अवचूरि : - प्रथमत्रिके मिथ्यादृष्टि १ सास्वादन २ मिश्र ३ लक्षणे गुणस्थानकत्रये प्रत्येकमेते क्षायोपशमिक १ औदयिक २ पारिणामिक ३ लक्षणास्त्रयो भावा भवन्ति । तत्र क्षायोपशमिकानीन्द्रियाणि । औदयिकी गतिः । परिणामिकं जीवत्वमिति । तथाऽग्रेऽष्टस्वविरत १ देशविरत २ प्रमत्ता ३ ऽप्रमत्ता ४ अपूर्वा ५ निवृत्तिबादर ६
For Personal & Private Use Only
प्रकरणम्
॥३२॥
inelibrary.org
Page #38
--------------------------------------------------------------------------
________________
॥३३॥
सूक्ष्मसम्परायो ७ पशान्तमोह ८ लक्षणेषु गुणस्थानेषु पञ्च पञ्च भावाः । कथम् ? औपशमि. सम्यक्त्वमविरतादिगुणस्थानाष्टक यावत्प्राप्यते १ । क्षायिक सम्यक्त्वमविरतादिगुणैकादशकं यावत्प्राप्यते २ । क्षायोपशमिकमिन्द्रियसम्यक्त्वाद्यविरतादिगुणस्थानचतुष्क यावत् प्राप्यते, अग्रेऽपूर्वानिवृत्तिबादरसूक्ष्मसम्परायोपशान्तेष
क्षायोपशमिकानीन्द्रियादीनि भवन्ति, न तु क्षायोपशमिक सम्यक्त्वमिति ३ । ओद यि की गतिः ४.। 28 | पारिणामिक जीवत्वम् ५ इति । तथा क्षीणे क्षीणमोहे द्वादशगुणस्थानके औपशमिक विना पर्वो-IN क्ताश्चत्वारो भावा भवन्ति । तत्र क्षायौपशमिकानीन्द्रियादीनि, औदायिकी गतिः, पारिणामिकं जीवत्वादिः, क्षायिक सम्यक्त्वं चरणं चेति ।।११।। चरमद्विके ससोग्ययोगिगुणस्थानद्वये त्रयो भावा भवन्ति, कथम ? क्षायिक केवलज्ञानादि १, औदयिकी गतिः २, पारिणामिक जीवत्व ३ मित्येवंरूपास्त्रयो भावा इति ॥१२॥ स्थापना चेयम | गुण. मि.सा.मि.अ.दे.प्र.अप्र.।अपू.अनि.।सू. उ.क्षी.।स.।अयो.। अथैतेषामूत्तरभेदान्मिथ्यात्वादि गण
मल,भा। ३।३।३ । ५।५।५। ५। ५। ५ । ५।५ । ४।३। ३ J स्थानकेष भणामिमि'च्छे तह सासा'णे, खाओसमिया भवन्ति दस भेया। दाणाइपणग चक्खु य, अ चक्खु 'अन्नाणतिअगं च ।।१३॥ IXI मिस्से मिस्सं सम्म, तिदंस' दाणाइ पणग नाण"तिगं । तुरिए "बारस नवरं, मिस्सच्चाएण सम्मत्तं ।१४।
अवचरिः-'मिच्छे' मिथ्यात्वगुणस्थाने १ सास्वादनगुणस्थाने २ क्षायोपशमिका दश भेदा भवन्ति, कथम ?
॥३३॥
Jain Educatiohininations
For Personal & Private Use Only
mayainelibrary.org
Page #39
--------------------------------------------------------------------------
________________
श्रीभाव
||३४||
दानादिलब्धिपञ्चकं ५ चक्षुरचक्षुर्दर्शनं ७ अज्ञानत्रिकं मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानलक्षणं १० चेति ॥१३॥ 'मिस्से' मिश्र सम्यग्मिथ्यादृष्टी मिश्ररूपं सम्यक्त्वं १ चक्षुरचक्षुरवधिलक्षणदर्शन त्रकं ४ दानादिलब्धिपञ्चकं ९ ज्ञानत्रयं १२ चेति क्षायोपशमिका द्वादश भावभेदा भवन्ति । अत्र ज्ञानाज्ञानान्यतरांशबाहुल्यमुभयांशसमता वा स्यात् । अत्र ज्ञानबाहुल्यविवक्षया ज्ञानत्रिकमुक्तं, अस्मिंश्च गुणस्थानके यदवधिदर्शनमुक्तं तत्सैद्धान्तिकमतापेक्षयेति । तथा तुर्येऽविरतगुणस्थाने क्षायोपशमिका मिश्रोक्ता द्वादशभावा भवन्ति, केवलं मिश्रत्यागेन मिश्रसम्यक्त्वं क्षायोपशमिकसम्यक्त्वं वाच्यामिति ॥ १४ ॥
सम्मुत्ता ते बारस, विरइक्खेवेण तेर पंचमए । छट्ठे' तह 'सत्तमए, चउदस मणनाणखेवि कए ।।१५।।
अवचूरि : - 'सम्मुत्ता' पञ्चमे देशविरतिगुणस्थाने त्रयोदश क्षायोपशमिका भावा भवन्ति, कथम् ? ते सम्यक्त्वोक्ता द्वादश देशविरतिक्षेपेण त्रयोदशेति । तथा षष्ठे प्रमत्तगुणस्थाने ६ तथा सप्तमकेऽप्रमत्तगुणस्थाने ७ क्षायोपशमिकाचतुर्दश भेदा भवन्ति, कथम् ? दर्शनत्रिक ३ दानादिलब्धिपञ्चक ८ ज्ञानत्रिक ११ सम्यक्त्व १२ सर्वविरति १३ लक्षणाः पूर्वोक्तास्त्रयोदश, एषु मनःपर्यायज्ञानप्रक्षेपे कृते चतुर्दश भवन्तीति ।। १५ । 'अट्टम " नवमे " दशमे, विणु सम्मत्तेण होइ तेरसगं । "उवसंत खोणमोहे, चरित्तरहिआ य २ बार भवे |१६| अवचूरिः-'अट्ठम' तथाऽष्टमेऽपूर्वकरणे, नवमेऽनिवृत्तिबादरे, दशमे सूक्ष्मसम्पराये सम्यक्त्वेन क्षायोपशमिकसम्य
Jain Education national
For Personal & Private Use Only
प्रकरणम्
।। ३४ ।।
ainelibrary.org
Page #40
--------------------------------------------------------------------------
________________
॥३५॥
क्त्वेन विना पूर्वोक्तास्त्रयोदश भावा भवन्ति, कथम् ? दर्शनत्रिक ३ दानादिलब्धिपञ्चक ८ ज्ञानचतुष्क १२ सर्वविरति-१३ रूपा इत्यर्थः । अष्टमादिगुणस्थानेषु क्षायोपशमिकं सम्यक्त्वं तु न प्राप्यत इति । तथोपशान्तमोहे एकादशगुणस्थानके, क्षीणमाहे द्वादशगुणस्थानके 'चरित्तरहिआ य' इति पूर्वोक्तास्त्रयोदश क्षायोपशमिकचारित्ररहिता द्वादश भवन्ति, कथम् ? ते च दर्शनत्रिक ३ दानादिलब्धिपञ्चक ८ ज्ञानचतुष्क १२ लक्षणाः क्षायोपशमिकभेदा द्वादशेति १ ॥१६॥ इति गुणस्थानकेषु क्षायोपशमिकभावभेदा उक्ताः । अधुनौदयिकभावभेदा गुणस्थानेषु | भाव्यन्तेअन्नाणाऽसिद्धत्तं', लेसा संजम' कसाय गइवेया२° । मिच्छत्त' मिच्च'ते, भेया उदय' स्स इगवीस ॥१७॥ बियए' मिन्छ विणा ते, २०वीसं भेया भवंति 'उदयस्स । तइए' तुरिए दसनव", विण अन्नाणेण णायव्वा ।।१८।। देसे सतरस" नारग-गइ'देवगइण अभावओ हंति । तिरिगइ' असंज'माओ उदए 'छट्ठस्स न भवंति'" ।१९।
अवचूरिः-अज्ञाना १ ऽसिद्धत्व २ लेश्या ८ संयम ९ कषायचतुष्क १३ गतिचतुष्क १७ वेदत्रय २० मिथ्यात्व २१ लक्षणा एकविंशतिर्भेदा मिथ्यात्वगुणस्थाने औदयिकभावस्य भवन्ति ।।१७।। 'बिइए' द्वितीयगुणस्थानके औदयिकभावस्य ते पूर्वोक्ता एकविंशतिमिथ्यात्वं विना विशतिर्भेदा भवन्ति । तथा तृतीये मिश्रगुणस्थाने, तुर्येऽविरतगुणस्थानेऽज्ञानेन विना एकोनविंशतिः । तृतीये चतुर्थे च गुणस्थानेऽसिद्धत्व १ लेश्या ७ संयम ८ कषाय १२ गति १६ वेद १९ लक्षणा एकोनविंशतिरौदयिकभावभेदा भवन्तीत्यर्थः ।।१८। 'देसे' देश
॥३५॥
Lain Education
For Personal & Private Use Only
Malnelibrary.org
Page #41
--------------------------------------------------------------------------
________________
श्री भाव
||३६||
विरतौ पञ्चमगुणस्थाने पूर्वोक्तं कोनविंशतिमध्यान्नारकगतिदेवगत्योरभावात् असिद्धत्व १ लेश्या ७ संयम ८ कषाय १२ मनुष्यगति १३ तिर्यग्गति १४ वेदत्रय १७ लक्षणाः सप्तदशौदयिकभावभेदा भवन्तीत्यर्थः । तथा प्रमत्तस्य तिर्यग्गत्य संयमी उदये न भवतः, प्रमत्तेऽसिद्धत्व १ लेश्या ७ कषायचतुष्क ११ मनुष्यगति १२ वेदत्रय १५ रूपाः पञ्चदशौदयिकभावभेदा भवन्तीत्यर्थः ॥ १९ ॥
to
आइतिले साऽभावे, बारस २ भेया भवंति सत्तमए । तेऊपम्हाऽभावे, 'अट्टम' नवमे य दस भैया || २ || आइमक' सायतियगं, वेय तिग विणा भवंति चौतारि ।
"दसमे "उवरि "मति यगे, लोभ विणा हुंति तिन्नेव ॥२१॥ चरम गुणेऽसिद्ध 'तं, मणुआण 'गई तहा य उदयंमि ।
अवचूरि : - आदित्रिलेश्याऽभावे द्वादश भेदा भवन्ति, सप्तमकेऽप्रमत्तगुणस्थाने, असिद्धत्व १ तेजः पद्मशुक्ललेश्याय ४ कषाय ८ मनुष्यगति ९ वेदत्रय १२ रूपा द्वादशौदयिकभावभेदा भवन्तीत्यर्थः । तथातेजोलेश्यापद्मलेश्ययोरभावेऽष्टमेऽपूर्वगुणस्थाने, नवमेऽनिवृत्तिबादरगुणस्थाने दश भेदा भवन्ति । अष्टमे नवमे चासिद्धत्व १ शुक्ललेश्या २ कषाय ६ मनुष्यगति ७ वेदत्रय १० रूपा दशौदयिकभावभेदा भवन्तीत्यर्थः ||२०|| दशमे आदिमकषायत्रिकं ३ वेदत्रिकं ६ च विना चत्वारो भेदा भवन्ति । सूक्ष्मसम्परायगुणस्थानकेऽसिद्धत्व १ शुक्ललेश्या २
For Personal & Private Use Only
प्रकरणम्
।। ३६ ।।
Page #42
--------------------------------------------------------------------------
________________
संज्वलनलोभ ३ मनुष्यगति ४ रूपश्चत्वार औदयिकभावभेदा भवन्तीत्यर्थः । तथोपरिमत्रिके लोभं विना त्रयो भेदा भवन्ति । उपशान्त ११ क्षीणमोह १२ सयोगिकेवलिषु १३ । असिद्धत्व १ शुक्ल लेश्या २ मनुष्यगति ३ रूपात्रय औदयिकभावभेदा भवन्तीत्यर्थः ।।२१।। चरमगुणेऽयोगिकेवलिगुणस्थानेऽसिद्धत्वं १ मनुष्यगति २ श्वदौयिकभावभेदौ भवतः । इति गुणस्थानेषु औदयिकभावभेदा उक्ताः २ । अथोपशमिकभावभेदौ गुणस्थानेषु रा भाव्यते--
तुरि आओ उव''संतं, उवसम'सम्मं भवे पवरं ।।२२।। । "नवमे 1°दसमे "संते, उवसम'चरणं भवे नराणं च । खाइगभेए भणिमो, इत्तो गुणठाणजीवेसु ।।२३।। - अवचूरि:-'तुरिआओ' तुर्यादविरतगुणस्थानादारभ्योपशान्तं यावदौपशमिकसम्यक्त्वरूप औपशमिकभावभेदः प्राप्यते ॥२२॥ 'नवमे' नवमेऽनिवृत्तिवादरे, 'दशमे' सूक्ष्मसम्पराये, 'संते' इति एकादशे च गुणस्थाने नराणामौपशमिकचारित्ररूपभेदः प्राप्यते । अतो नवमदशमैकादशगुणस्थानत्रयेऽपि शास्त्रान्तरे औपशमिकचारित्रस्य प्रतिपादनादित्युक्तावौपशमिकभावभेदौ गुणस्थानेष्विति ३ । इत: क्षायिकभावभेदान् गुणस्थानजीवेषु भणाम इति ।।२३।। 'खाइगसंमत्तं पुण, 'तुरियाइगुणट्ठगे' सुए भणियं । ''खीणे 'खाइगसम्म, रेखाइगचरणं च जिणकहिअं ॥२४॥ दाणाइलद्धिपणगं, "केवलजुअलं 'समत्त तह चरणं । खाइगभेआ एए "सजोगि "चरमे य गुणठाणे ॥२५॥
Jain Education
national
For Personal & Private Use Only
ainelibrary.org
Page #43
--------------------------------------------------------------------------
________________
लोकनालिकादि! प्रकरणानि
||३८||
अवचूरिः - क्षायिकं सम्यक्त्वं तुर्यादिगुणस्थानाष्टके श्रुते भणितम् । अविरत १ देशविरत २ प्रमत्ता ३ प्रमत्ता ४ पूर्वा ५ निवृत्तिबादर ६ सूक्ष्मसम्परायो ७ पशान्त ८ रूपे गुणाष्टके क्षायिकभावस्य क्षायिक सम्यक्त्वरूपभेदो भवति नान्यः । तथा क्षीणे क्षीणमोहे पुनः क्षायिकं सम्यक्त्वं, क्षायिकं चेति क्षायिकभेदद्वयं जिनैः कथितमिति ।। २४ ।। सयोगिगुणस्थाने चरमेऽयोगिगुणस्थाने च दानादिलब्धिपञ्चकं केवलयुगलं केवलज्ञानकेवलदर्शनरूपं ७ सम्यक्त्वं ८ चारित्रं ९ चैते नव क्षायिकभावभेदा भवन्ति नाभ्ये || २५ || इति गुणस्थानेषु क्षायिक भावभेदा उक्ताः ४ । अथ गुणस्थानेषु पारिणामिकभावभेदा भाव्यन्ते—
'जीवत्तम' भव्वत्तं, ' भव्वत्तं आइमे अ ' गुणठाणे । 'सासण जा "खीणंतं, अभव्ववजा य दो भैया ||२६| चरमे दुअगुणठाणे, ४ भव्वत्तं वजिऊण जीवत्तं । एए पंचवि भावा, परूविआ सव्वगुणठाणे ||२७||
93
अवचूरि :- आदिमे मिथ्यात्वगुणस्याने पारिणामिकास्त्रयो भेदाः, कथम् ? जीवत्व १ मभव्यत्वं २ भव्यत्वं ३ इति । तथा सास्वादनादारभ्य क्षीणमोहं यावदभव्यवज द्वौ भेदौ भवतः ||२६|| 'चरमे' चरमे गुणस्थानद्विके, भव्यत्वं वर्जयित्वा मुक्त्वा जीवत्वं भवति । सयोगिकेवलिनश्च कथं न भव्यत्वम् ? उच्यते, प्रत्यासन्न सिद्धावस्थायां भव्यत्वस्याभावादधुनापि तदपगतप्रायत्वादिना केनचित्कारणेन शास्त्रान्तरेषु नोक्तमित्यतोऽत्रापि नोक्तमिति । उक्ता गुणस्थानेषु पारिणामिकभावभेदा इति ५ । एते पञ्चापि भावा औदयिक १ क्षायिक २ क्षायो
Jain Educationational
For Personal & Private Use Only
भाव
प्रकरणं
॥३८॥
Finelibrary.org
Page #44
--------------------------------------------------------------------------
________________
॥३९।।
पशमिक ३ औपरामिक ४ पारिणामिकलक्षणाः ५ मौलोत्तरभेदभिन्नाः सर्वगुणस्थानेष प्ररूपिताः ॥२७॥ अथ सांनिपातिकः षष्ठ उच्यते
'चउतीसा 'बत्तीसा, 'तित्तीसा तह य होइ "पणतीसा ।
"चउतीसा 'तित्तीसा 'तीसा “सगवीस “अडवीसा ॥२८।। KI "बावीस 'वीस "एगणवीस "तेरसय "बारस कमेण । एए अ सन्निवाइअभेया सव्वे य गुणठाणे ।।२९।।
अवचूरिः यस्य भावस्य भेदा यस्मिन् गुणस्थान के यावन्त उक्तास्तेषां सम्भविभावभेदानामेकत्र मीलने सति तावद्भेदनिष्पन्न: षष्ठः सांनिपातिकभावभेदस्तस्मिन् गुणस्थानके भवति । यथा मिथ्यादृष्टावादयिकभावभेदा एकविंशतिः २१, क्षायौपशमिक भावभेदा दश १०, पारिणामिकभावभेदात्रयः ३, सर्वे भेदाश्चतुस्त्रिंशत् ३४ । एवं सास्वादने द्वात्रिंशत् ३२ । मिश्रो त्रयस्त्रिंशत् ३३ । अविरते पञ्चत्रिशत् ३५ । देशविरतौ चतुस्त्रिंशत् ३४ । प्रमत्ते त्रयस्त्रिंशत् ३३ । अप्रमत्ते त्रिंशत् ३० । अपूर्वे सप्तविशतिः २७ । अनिवृत्तावष्टविंशतिः २८ ।। २८ ।। सूक्ष्मसम्पराये द्वाविंशतिः २२ । उपशान्तमोहे विंशतिः २० । क्षीणमोहे एकोनविंशति: १९ । सयोगिनि त्रयोदश १३ । अयोगिनि द्वादश १२ । एवं क्रमेणैते सांनिपातिकभावभेदाः सर्वगुणस्थानके उक्ता इति ॥२९।। एषां यन्त्रकं यथा ।
४
Jain Educatio
natore
For Personal & Private Use Only
Mainelibrary.org
Page #45
--------------------------------------------------------------------------
________________
लोकनालिकादि प्रकरणानि
कूपदृष्टांत विशदीक
रण
॥४
॥
|१ | २ | ३ | ४ । ५। ६ । ७ ८ ९ १० ११ १२ १३ १४ । गुणस्थानसंख्या:
म. सा. | मि. | अ | दे. | प्र. | अप्र. | अपू. | अनि. | सू. | उ. |क्षी । स. | अयो. | गुणस्थानकनामानि १०।१०।१२ | १२ | १३ | १४ | १४ | १३ | १३ | १३ | १२| १२|० ० ।क्षायोपशमिकभेदाः २१ | २० |१९|१९| १७ | १५। १२ । १० । १० । ४ । ३ । ३ । ३ । २ । औदयिकभेदा: ०।० ० | १ | १ | १ | १ | १ | २ | २ |२|० । ० । ० | औपश मिकभेदाः ० ० । ० । १ | १ | १ | १ | १ | १ | १ | १ २ | ९ | ९ | क्षायिकभेदा: ३ | २ | २ | २ | २ । २ । २ । २ । २ । २ । २ । २ । १ । १ । पारिणामिकभेदाः ३४ | ३२ | ३३ । ३५ । ३४ | ३३ | ३० | २७ । २८ | २२ | २० | १९ | १३ | १२ | सांनिपातिकभेक्ष: 'सिरिसिरिआणंदविमलसूरिसुसिस्सेण' विजयविमलेणं । लहियं पगरणमेयं रम्माओ पुव्वगंथाओ ॥३०॥
शुभं भवतु सङ्घाय ।। समाप्तमिदं श्रीविजयविमलरचितं भावप्रकरणम् ।। _ अवचूरिः- श्रीश्रीआनन्दविमलसूरिसुशिष्येण विजयविमलेनेदं प्रकरणं रम्यात्पूर्वग्रन्थात्कर्मग्रन्थसूत्रतट्री| कादेलिखितम् ॥३०॥ गुणनयनरसेन्दुमिते १६२३ वर्षे पौषे च कृष्णपञ्चम्याम् । अवचूणिः प्रकटार्था, विहितेयं विजयविमलेन ॥१॥
॥४०॥
१ 'गुरु' इत्यपि । २ 'विणेयेण' इत्यपि । ३ 'श्रीगुरु' इत्यपि । ४ 'विनेयेन' इत्यपि ।
Jain Educatioily
national
For Personal & Private Use Only
N
inelibrary.org
Page #46
--------------------------------------------------------------------------
________________
॥४
॥
॥ अर्हम् ॥
पू. मुनिराज श्री हर्षाविजयेभ्यो नमः ।। न्यायविशारद-न्यायचार्य-महोपाध्यायश्रीयशोविजयगणिप्रणीतं स्वोपज्ञतत्त्वविवेकाख्यविवरणविभूषितं ।।
॥श्रीकूपदृष्टा तविशदीकरणप्रकरणम् ॥ KI ऐन्द्रश्रीर्यत्पदाब्जे विलुठति सततं राजहंसीव यस्य, ध्यानं मुक्तनिदानं प्रभवति च यतः सर्वविद्याविनोदः ।
श्रीमन्तं वर्धमानं त्रिभुवनभवनाभोगसौभाग्यलीला-विस्कर्जत्केवलश्रीपरिचयरसिकं तं जिनेन्द्रं भजामः ॥१।। सिद्धान्तसुधास्वादी, परिचितचिन्तामणिनयोल्लासी। तत्त्वविवेक कुरुते न्यायाचार्यो यशोविजयः ।।२।। सत्रेमिष्टदेवतानमस्कारपूर्वक प्रतिज्ञागर्भा प्रथमगाथामाह
नमिऊण महावीरं, तिसिंदणमंसियं महाभागं । विसईकरेमि सम्म, दव्वत्थए कूवदिद्रुतं ।।१।। व्याख्या-नत्वा महावोरं त्रिदशेन्द्रनमस्कृतं महाभागं महानुभावं, महती आभा केवलज्ञानशोभा तां गच्छति
I|॥४१॥ यः स तथा तमिति वा । विशदीकरोमि निश्चितप्रामाण्यकज्ञानविषयतया प्रदर्शयामि । सम्यक् असम्भावनाविपरीतभावनानिरासेन, द्रव्यस्तवे स्वपरोपकारजनकत्वानिर्दोषतया साध्ये इति शेषः । कुपदृष्टान्तं, अवटदृष्टान्तं धूमवत्त्वावह्निमत्तया साध्ये पर्वते महानसदृष्टान्त इतिवद् अयं प्रयोगः । अत्र च भगवतश्चत्वारो मूलातिशया: प्रतिपादिताः ।
Jain Educati
on
For Personal & Private Use Only
PANThinelibrary.org
Page #47
--------------------------------------------------------------------------
________________
लोकना-14 तथा हि महावारा
लकादि प्रकरणानि
पदृष्टांत विशंदीकरण
॥४२।।
तथा हि महावीरमित्यनेन 'विदारयति यत्कर्म, तपसा च विराजते । तपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः ।।१।।' इति निरुक्तात्सकलापायमूलभूतकर्म विदारणक्षमतपोवीर्यविराजमानत्वाभिधानादपायापगमातिशयः १।। त्रिदशेन्द्रनमस्कृतमित्यनेन पूजातिशयः २॥ महाभागमित्यनेन ज्ञानातिशयः प्रतिपादित: ३॥ वचनातिशयश्च सामर्थ्यगम्य इति ४।। प्रतिज्ञातमेवाह
सपरोवयारजणगं, जणाण जह कृवखणणमाइटुं । अकसिणपवत्तगाणं, तह दव्वत्थओ वि विष्णेयो २॥
व्याख्या-यथा जनानां कृपखननं निर्मलजलोत्पादनद्वारा, स्वपरोपकारजनक्रमादिष्टं एवं अकृत्स्नप्रवर्तकानां कृत्स्नसंयमेऽप्रवृत्तिमतां गृहिणां, द्रव्यस्तवोऽपि स्नानपूजादिक: करणानुमोदनद्वारेण स्वपरयोः पुण्य कारणं, विज्ञेयः । दृष्टान्ते उपकारी द्रव्यात्मा, दान्तिके च भावात्मेतिभावः ।।२।। नन्वियं योजनाऽभयदेवसूरिणव (चतुर्थ ) पञ्चाशकवृत्तौ दूषिताऽन्यथायोजना च कृता, तथा हि । 'न्हाणाइवि जयणाए, आरंभवओ गुणाय णिय मेण ।। सुहभावहेउओ खलु, विष्णेयं कूवणाएणं ।।१०।।' स्नानाद्यपि देहशौचप्रभृतिकमपि, आस्तां पूजार्चादि (तद्वर्जनं पूजा वा) आदिशब्दाद्विलेपनादिग्रहः, गुणायेति योगः, यतनया रक्षयितुं शक्यजीवरक्षणरूपया । तत्कि साधोरपीत्याशंक्याह, आरम्भवतः स्वजनधनगेहादिनिमित्तं कृष्यादिकर्मभिः पृथिव्यादिजीवोपमर्दनयुक्तस्य गहिण इत्यर्थः । न पुनः साधोः, तस्य सर्वसावद्ययोगविरतत्वाद्भावस्तवारूढत्वाच्च, भावस्तवारूढस्य हि स्नानादिपूर्वकद्रव्यस्तवोऽनादेय एव, भावस्तवार्थमेव तस्याश्रयणीयत्वात्तस्य च स्वत एव सिद्धत्वात् । एनं चार्थं प्रकरणान्तरे स्वयमेव वक्ष्यतीति ।
।।४२॥
Jain Education
For Personal & Private Use Only
nelibrary.org
Page #48
--------------------------------------------------------------------------
________________
1161
गुणाय पुष्यबन्धलक्षणोपकाराय, नियमेनावश्यम्भावेन, अथ कथं स्वरूपेण सदोपमप्यारम्भिणो गुणायेत्याह, सुभभावहेउओत्ति लुप्तभावप्रत्ययत्वेन निर्देशस्य शुभभावहेतुत्वात्प्रशस्तभावनिबन्धनत्वाजिनपूजार्थस्नानादेः, अनुभवन्ति
च केचित्स्नानपूर्वकं जिनार्चनं विदधानाः शुभभावमिति । खलुक्यालङ्कारे, विज्ञेयं ज्ञातव्यम् । अथ गुणकरत्वव मस्य शुभभावहेतुत्वात्कथमिव ज्ञेयमित्याह-कूपज्ञातेनावटोदाहरणेन, इह चैवं साधनप्रयोगः 'गुणकरमधिकारिणि (णः) | किञ्चित्सदोषमपि स्नानादि, विशिष्टशुभभावहेतुत्वाद्, विशिष्टशुभभावहेतुभूतं यत्तद्गुणकरं दृष्टं यदा कृपखननं, विशिष्टशुभभावहेतुश्च यतनया स्नानादि ततो गुणकरमिति' । कूपखननपक्षे शुभभावः तृष्णा दिव्युदासेनानन्दाद्यवाप्तिरिति । इदमुक्तं भवति यथा कूपखननं श्रमतृष्णाकर्दमोपलेपादिदोषदृष्टमपि जलोत्पत्तावनन्तरोक्तदोषानपोह्य स्वोपकाराय परोपकाराय च किल भवतीत्येवं स्नानादिकमप्यारम्भदोषमपोह्य शुभाध्यवसायोत्पादनेन विशिष्टाशुभकर्म निर्जरणपुण्यबन्धकारणं भवतीति । इह केचिन्मन्यन्ते पूजार्थस्नानादिकरणकालेपि निर्मलजलकल्प शुभाध्यवसायस्य विद्यमानत्वेन कर्दमलेपादिकल्पपापाभावाद्विषममिदमुदाहरणं, तदा (तत्) किलेदमित्थं योजनीयं यथा कृपखननं स्वपरोपकाराय भवत्येवं स्नानपूजादिकं करणानुमोदनद्वारेण स्वपरयोः पुण्यकारणं स्यादिति । न चैतदागमानुपाति, यतो धर्मार्थप्रवृत्तावप्यारम्भजनितस्याल्पस्य पापस्येष्टत्वात्, कथमन्यथा भगवत्यामुक्तं 'तहारूवं समणं वा माहणं वा पडिहयपच्चक्खायपावकम्मं अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेमाण भंते ? किं' कजइ ?, गोयमा ! अप्पे पावे कम्मे बहययरिया से निजरा कन्जई' । तथा ग्लानप्रतिचरणानन्तरं पञ्च
।।४३।।
Lain Education Interna bona
For Personal & Private Use Only
dinelibrary.org
Page #49
--------------------------------------------------------------------------
________________
लोक-
l
नालिकादि प्रकरणानि
कूपदृष्टांतविशदोकरण
॥४४॥
कल्याणकप्रायश्चित्तप्रतिपत्तिरपि कथं स्यात् ?।। इत्यलं प्रसङ्गेनेतिगाथार्थ इति' । तदेतन्निनुवतां कुपदृष्टान्त- विशदीकरणं काकपक्षविशदीकरणवदुपहासपात्रतामभिव्यनक्ति स्वसम्मताभियुक्तवचनविरुद्धत्वादित्याशङ्कायां नाभियुक्तवचनविरोधो (विरोधोऽविरोधो)न्मुखानामवभासते तस्य भिन्नतात्पर्यकत्वादित्याशयवानाह
इसि दुटुत्ते जं, एयस्स नवंगवितिकारेणं । संजोयणं कयं तं, विहिविरहे भत्तिमहिगिच्च ।।३।।
व्याख्या-इषदुष्टत्वे अल्पपापबहुनिर्जराकारणत्वे, यत्, एतस्य कूपदृष्टान्तस्य, नवाङ्गीवृत्तिकारेण श्रीअभयदेवसूरिणा पञ्चाशकाष्टकवृत्त्यादौ, तद्विधिविरहे यतनादिवैकल्ये, भक्तिमात्रमधिकृत्य, विधिभक्त्यादिसाकल्ये तु स्व. ल्पमपि पापं वक्तुमशक्यमेवेति भावः ॥३।। कथमयमाशयः सूरेति इति चेत् ?, तत्राहइहरा कहंचि वयणं, कायवहे कहं णु होज्ज पूयाए । न य तारिसो तवस्सी, जंपइ पुवावरविरुद्धं ॥४।।
व्याख्या-इतरथा सूरेरुक्ताशयाभावे, पूजायां कायवधे कथञ्चिद्वचनं कथं नु भवेत् न कथञ्चिदित्यर्थः, न च तादृशस्तपस्वी पूर्वापरविरुद्धं वचनं, जल्पति । तस्मादीषद्दोषदुष्टं जिनपूजादिकं विधिविरहभक्तिकालीनमेव ग्राह्यमित्याशय एव युक्तः ।। अयं भाव:-पूजापञ्चाशके जिनार्चने कायवधेन प्रतिक्रुष्टेन दुष्टत्वात्कथं परिशुद्धत्वमित्याशङ्कायां 'भण्णइ जिणपूजाए, कायवहो जइवि होइ उ कहिं चि ।। तहवि तई परिसुद्धा, गिहीणं कूवाहरणजोगा ॥४२॥' इति श्रीहरिभद्रसूरिभिस्समाहितं, तत्र च 'यतनाविशेषेण प्रवर्तमानस्य सर्वथापि न भवतीति दर्शनार्थं कथञ्चिद्ग्रहणमित्यभयदेवसूरिभिर्व्याख्यातं, तेन विधिविरह एव कायवधः पर्यवस्यति ।। 'प्रमादयोगेन प्राणव्य.
॥४४।।
Jain Educati
o nal
For Personal & Private Use Only
hinelibrary.org
Page #50
--------------------------------------------------------------------------
________________
॥४५॥
परोपणं हिंसेति' तत्त्वार्थोक्तहिंसाल ('क्षणमपि जाघटीति । इत एव श्रीहरिभद्रसूरिभिजिनवरेन्द्रपूजाफलं समग्रविधिभक्तिभाजो यथाख्यातचारित्रपर्यवसानं पारम्पर्येण अल्पायुष्कतया पूजाया अविधानेपि पूजाप्रणिधानस्य सनिदर्शनं फलवत्त्वं च प्रतिपादितं । तथा हि । 'उत्तमगुणबहुमाणो, एयमुत्तमसत्तमज्झयारंमि ।। उत्तमधम्मपसिद्धी, पूयाए जिणवरिंदाणं ॥४८॥' उत्तमगुणेषु प्रधानगुणेषु जिनेषु वीतरागत्वादिषु वा जिनगुणेषु, बहुमान: पक्षपात उत्तमगुणबहुमान: । स जिनपूजया भवतीति सम्बन्धः । पूजकस्येति गम्यं । तथा पदमवस्थानं, उत्तमसत्त्वमध्यकारे प्रधानप्राणिनां प्रधानाशयविशेषाणां वा जिनगणधरनाकिनरनायकादीनां मध्ये । तथोत्तमधर्मप्रसिद्धिः प्रधानधर्मस्य पूजाकाले प्रकृष्टपुण्यकर्मबन्धरूपस्याशुभकर्मक्षयरूपस्य कालान्तरक्रमेण यथाख्यातचारित्ररूपस्य निष्पत्तिर्भवति अथवोत्तमधर्मप्रसिद्धिजिनशासनप्रकाशः । पूजयाऽभ्यर्चनेन, जिनाश्छद्मस्थवीतरागास्तेषां वराः प्रधानाः केवलिनस्तेषामिन्द्रास्तीर्थकरनामकर्मोदयवर्तित्वानानाविधातिशयसमेतत्वाच्च तीर्थकरा अतस्तेषां जिनवरेन्द्राणाम् ॥ इति गाथार्थः ।। पूजा तावन्महाफलैव, अथ पूजाप्रणिधानमपि महाफलमिति दृष्टान्तेन दर्शयन्नाह ।। 'सुव्व (च) इ दुग्गइनारी, जगगुरुणो सिंदुवारकुसुमेहिं ॥ पूजापणिहाणेणं, उववन्ना तियसलोगंमि ॥ ॥४९।।' श्रूयत आकर्ण्यते जिनेन्द्रप्रवचने, किंतदित्याह-दुर्गतिनारी दारिद्र्योपहतयोषा । जगद्गुरोस्त्रिभुवननाथस्य, सिन्दुवारकुसुमैनिर्गुण्डीपुष्पः करणभूतैः । या, पूजार्चनं तत्र यत्प्रणिधानं 'पूजां करोमीत्येवविधमैकागयं' तत्पूजाप्रणिधानम् । इह च
१ ( ) एतच्चिह्नान्तरितः पाठः पठनाभिरतानामर्थसङ्गतये संयोजितः स्याच्चेत्कस्यापि पाश्व पूर्णाविमौ ग्रन्थौ तदानिवेद्यं ।।
॥४५।।
Jain Educat
For Personal & Private Use Only
namainelibrary.org
Page #51
--------------------------------------------------------------------------
________________
कूपदृष्टांतविशदोकरण
लोक
IX कुसुमशब्दसापेक्षस्वेपि पूजाशब्दस्य प्रणिधानशब्देन सह समासो 'देवदत्तस्य गुरुकुलम्' इत्यादाविव न दोषायेति । लिकादि
तेन पूजाप्रणिधानेन करणभूतेन ।। पूजां विनैव भावमात्रेणैवेति हृदयम् ।। उपपन्नो पन्ना, त्रिदशलोके स्वर्गे || करणानि
४) इत्यक्षरार्थः । कथानकं पुनरेवं पूज्याः प्रतिपादयन्ति ॥ श्रीमन्महावीरवर्धमानस्वामीक्ष्वाकुकुलनन्दनः प्रसिद्धसिद्धार्थ
पार्थिवपुत्रः पुत्रीयितनिखिलभुवनजनो जनितजनमनश्चमत्कारगुणग्रामो ग्रामाकरनगरपुरपौरपृथु पृथिवीं विहरन्नन्यदा ॥४६॥
कदाचित्काकन्दीनामिकायां पुरि समाजगाम, तत्र चामरवरविसरविरचितसमवसरणमध्यवतिनि भगवति धर्मदेशनां विदधति तदा नानाविधयानवाहनसमारूढप्रौढपत्तिपरिगते सिन्धुरस्कन्धमधिष्ठिते छत्रच्छन्ननभस्तले मागधोद्गीतगुणगणे भेरीभाङ्कारभरिताम्बरतले नरपतौ तथा द्विजवरवैश्यादिके पुरजने तथा गन्धधूपपुष्पपटल प्रभृतिपूजापदार्थव्यर करकिङ्करीनिकरपरिगते विविधवसनाभरणरमणीयतरशरीरे नगरनारी निकरे भगवतो वन्दनार्थं प्रव्रजति सति एकया 2 वृद्धदरिद्रयोषिता जलेन्धनाद्यर्थ बहिनिर्गतया कश्चिन्नरः पृष्टः 'क्वाऽयं लोक एकमुखस्त्वरितं याति ?' तेनोक्तं 'जगदेकबान्धवस्य देहिनां जन्मजरामरणरोगशोकदुर्गत्यादिदुःखच्छिदुरस्य श्रीमन्महावीरस्य वन्दनपूजनाद्यर्थं. ततस्तच्छवणात्तस्या भगवति भक्तिरभवत् अचिन्तयच्च, अहमपि भगवतः पूजार्थं यत्नं करोमि केवलमहमतिदुर्गता पुण्यरहिता विहितपुजाङ्गवजितेति ततोऽरण्यदृष्टानि मुधालभ्यानि सिन्दुवारकुसुमानि स्वयमेव गृहीत्वा भक्तिभरनिर्भराङ्गी 'अहो धन्या पुण्या कृतार्था कृततलक्षणाऽहं सुलब्धं मम जन्म, जीवितफलं चाहमवाप' इति भावनया पूलककण्टकितकाया प्रमोदजलप्लवप्लावितकपोला भगवन्तं प्रति प्रयान्ती समवसरणकाननयोरन्तराल एव वद्धतया
२
॥४६॥
JainEduca
For Personal & Private Use Only
lanelibrary.org
Page #52
--------------------------------------------------------------------------
________________
क्षीणायुष्कतया च झगिति पञ्चत्वमुपगता । ततोऽसावविहितपूजापि पूजाप्रणिधानोल्लसितमानसतया देवत्वमवाप्तवती । ततस्तस्याः कलेवरमवनिपीठलोठितमवलोक्याऽनुकम्पापरीतान्त करणो लोको मूछितेयमिति मन्यमानोऽम्भसा सिषेच । ततस्तामपरिस्पन्दामवलोक्य लोको भगवन्तं पप्रच्छ, भगवन ! असो वृद्धा कि मतोत जीवतीति?, भग
वांस्तु व्याजहार यथा मृताऽसौ देवत्वं चावाप्ता, ततः पर्याप्तिभावमुपागत्य प्रयुक्तावधिः पूर्वभवानुभूतमवगम्य वन्द॥४७॥
नार्थमागतः, स चायं मत्पुरोवर्ती देव इति ॥ ततो भगवदभिहितमिदमनुश्रुत्य समस्तः स समवसरणधरणीगतो जनः परमं विस्मयमगमत् ।। यथा। अहो पूजाप्रणिधानमात्रेणापि कथममरतामवाप्तासाविति ततो भगवान्गम्भीरां - धर्मकथामकथयत यथा स्तोकोपि शुभाध्यवसायो विशिष्टगणपात्रविषयो महाफलो भवति । यतः ।। 'इकपि उद
गबिन्दू, पक्खित्तं जह महासमुइंमि ।। जायं अक्खयमेवं, पूयावि जिणेसु विनेया ॥४७॥ उत्तमगुणबहुमाणो, पियमुत्तमसत्तमज्झयारंभि ॥ उत्तमधम्मपसिद्धी, पूयाए जिणवरिंदाणं ॥४८।। ति ॥ ततो भगवांस्तत्सम्बन्धिनं
भाविभवव्यतिकरमकथयत् । यथा ।। अयं दुर्गतनारी जीवो देवसुखान्यनुभूय ततश्च्युतः सन्कनकपुरे नगरे कनकध्वजो नाम नपो भविष्यति । स च कदाचित्प्राज्यं राज्यसुखमनुभवन् 'मण्डूकं सर्पण, सर्प कुररेण, कुररमजगरेण, तमपि महाहिना' ग्रस्यमानमवलोक्य भावयिष्यति । यथा 'एते मण्डुकादयः परस्परं ग्रसमाना महाहेर्मुखमवशाद्विशन्ति, एवमेतेपि जना बलवन्तो दुर्बलान्यथाबलं बाधयन्तो यमराजमुखं विशन्ति' इति भावयंश्च प्रत्येकबुद्धो भविष्यति, ततो राज्यसम्पदमवध्य श्रमणत्वमुपगम्य देवत्वमवाप्स्यति, एवं भवपरम्परयाऽयोध्याया
1४७॥
Jain Educati
o
n
For Personal & Private Use Only
mplainelibrary.org
Page #53
--------------------------------------------------------------------------
________________
लोकमालिकादि करणानि
।।४८।।
नगर्याः शक्रावतारनाम्नि चैत्ये केवलश्रियमवाप्य सेत्स्यति इति गाथार्थः ।।' यतनां चात्र स्नानपूजादिगतामित्थमादिशन्ति, 'भूमीपेहणजल-च्छाणणाइ जयणा उ होइ न्हाणाओ । एत्तो विसुद्धभावो अणुहवसिद्धचिय बुहाणं ।।११।। तथा ।। एसो चेव इहं विही, विसेसओ सव्वमेव जत्तेणं ।। जह रेहति तह सम्मं, कायश्वमणण्णचे ।।११।। वत्थेबंधिऊणं, णासं अहवा जहा समाहीए । वज्जेयव्वं तु तदा, देहम्मिवि कंडुयणमाइ ||२०|| इत्यादि । नन्वेवं विध्यंशेऽशुद्धो भक्त्यंशे च शुद्धो योगः प्राप्तः, तथाच कथं न तत एकविधकर्मबन्धः, नच मिश्रां कर्म शास्त्रे प्रोक्तं येन मिश्रात्ततो मिश्रं कर्म बध्येतेत्याशङ्कायामाह -
सुद्धासुद्धो जोगो, एसो ववहारदंसणाभिमओ । णिच्छयणओ उ णिच्छई, जोगज्झवसागमिस्सत्तं ||५||
व्याख्या - एष दुर्मतिनारीसदृशानां जीवानां विधिवैधुर्येऽपि भक्तिकालीनो जिनपूजायोगः अशुद्धदानादिवच्छुद्धाशुद्ध आंशिक शुद्ध शुद्धिपीन ( प्राप्त) व्यवहारदर्शनस्य व्यवहारनयस्य अभिमतः । ततश्च वाग्व्यवहार मात्र सिद्धेर्नान्यत्फलं, निश्चयनयस्तु योगाध्यवसायस्थानानां मिश्रत्वं नेच्छति अशुभरूपाणां शुभरूपाणा च शास्त्रे प्रतिपादनात् तृतीयराशेरकथनादिति स्पष्टं महाभाष्ये । ननु समूहालम्बनोपयोगरूपस्याध्यवसायस्य सम्भवात्कथं तदप्रतिपाद वाच्यम् समहालम्बनज्ञानस्य विशेषणीयत्वात् विध्यौपयिकस्य विशिष्टोपयोगस्यैवमधिकृतत्वादिति युक्तमुत्पश्यामः । तथा चाविध्यंशे उत्कटत्वेऽशुद्ध एव भक्त्यंशे पुनरुत्कटत्वे शुद्ध एव योग इत्येतन्मते एकस्माद्योगादेकदैक एव बन्धः बन्धकालस्य प्रदीर्धत्वात्परिणामपरावृत्त्या च मिश्रत्वं भावनीयम् । एकधारारूढेतु भक्तिभावेऽविधिदोषोप
Jain Educatiomational
For Personal & Private Use Only
कूपदृष्टांत विशदो
करण
।। ४८ ।।
ainelibrary.org
Page #54
--------------------------------------------------------------------------
________________
॥४९॥
निरनुबन्धतया द्रव्यरूपतामश्नुवंस्तत्र मग्न इवावतिष्ठते, एकधारारूढेऽविधिभावेप्यविधिभक्तिपर्यवसायिनि विधिपक्षादूषकतामप्यसहमाने भक्तिभावस्तथा अविधियुतस्य विषयेप्यर्चनादेर्भावस्तवाहेतुत्वेन न द्रव्यस्तवत्वमिति प्रतिपादनादिति विवेचकाः । नन किमित्येवमविधियुतभक्तिकर्मणा व्यवहारतो निश्चयतो वा बन्धपदार्थकालापेक्षया मिश्रत्वमुच्यते, यावता द्रव्यहिंसयव जलपुष्पादिजीवोपमदरूपया मिश्रत्वमुच्यतां उत्तरकालिकचैत्यवन्दनादिभावस्तवेन तद्दोपापनयनात्कूपदृष्टान्तोपपत्तेरित्याशङ्कायामाह
जइ विहिजुयपूयाए, दुह्रत्तं दव्वमित्तहिंसाए । तो आहारविहार-प्पमुहं साहूण किमदुटुं ।।६॥
व्याख्या-यदि विधियुतपूजायां विधियतभक्तिकर्मणि, द्रव्यमात्रहिंसया, दुष्टत्वं स्यात्, तोत्ति तर्हि, साधूनामाहारविहारविहारप्रमुखं कि मदुष्टमुच्यते ?, तदपि दुष्टमेव वक्तमुचितं तत्रापि द्रव्यहिंसादोषस्यावर्जनीयत्वात् । यतनया तत्र न दोष इति चेत्, अत्रापि किं न तथा, जिनपूजादौ द्रव्य हिंसाया असदारम्भप्रवृत्तिनिवृत्तिफलत्वेनाहिसारूपत्वात् ।।तदुक्त।। "असदारंभपवत्ता, ज च गिही तेण तेसि विण्णेया । तष्णिवित्तिफलचिय, एसा परिभावणीय मिणं ॥४३॥" व्याख्या-असदारम्भप्रवृत्ताः प्राण्युषमर्दनहेतुत्वेनाशोभनकृष्यादिव्यापार प्रसक्ताः, यद्यस्माद्धेतोः, चशब्दः समुच्चये । गृहिणो गृहस्थाः; तेन हेतुना, तेषां गृहिणां, विज्ञेया ज्ञातव्या, तन्निवत्तिफलैव देहगेहादिनिमित्तजीवोपमर्दनरूपाशुभनिवृत्तिप्रयोजनैव, भवति हि जिनपूजाजनितभावविशुद्धिप्रकर्षण चारित्रमोहनीयक्षयोपशमसद्भावात्कालेनासदारम्भेभ्यो निवृत्तिः । तथा जिनपूजाप्रवृत्तिकाले वाऽसदारम्भाणाम
॥४९।।
Jain Educati
For Personal & Private Use Only
lainelibrary.org
Page #55
--------------------------------------------------------------------------
________________
लोकनालिकादि प्रकरणानि
कूपदृष्टांत विशदीक
रण
AC
॥५०॥
सम्भवात् शुभभावसम्भवाच्च तन्निवृत्तिफलाऽसौ भवतीत्यच्यते । एषा जिन पूजा, परिभावनीयं पर्यालोचनीयं, इदं जिनपूजाया असदारम्भनिवर्तनफलत्वं भवद्भिरपि, येनावबुध्य तथैव प्रतिपद्यते ।। इति गाथार्थ: ।।" इति पञ्चाशकवृत्तो ।। यतनातौ नच हिंसा, यस्मादेषैव तन्निवृत्तिफला तदधिकनिवृत्तिभावाद्विहितमतोऽदृष्टमेतदिति, अत एवाऽऽपेक्षिकाल्पायुष्कताधिकारे 'नन्वेवं प्राणातिपातमषावादावप्रासुकदानं च कर्तव्यापन्नमिति चेत्, आपद्यतां नाम भूमिकाविशेषापेक्षया-को दोषः; अत एव यतिधर्माऽशक्तानां द्रव्यस्तवद्वारेण प्राणातिपातादौ प्रवृत्तिः प्रवचने प्रोक्तेति भगवतीवृत्तावुक्तं, अत्र यतिधर्माशक्तत्वं असदारम्भप्रवृत्तत्व अधिकारिविशेषणं द्रष्टव्यं,' आज्ञायोगादाहार विहारादिकं साधूनां न दुष्टमिति चेत्, अत्रापि परिमितसंसारफलकत्वार्थवादेनानुकम्पादाविवाज्ञायोगः किं न कल्प्यते ?।। उक्तं हि संसारप्रतनुताकारणत्वं द्रव्यस्त वस्य तत्र दानादिचतष्कतुल्यफलकत्वोपवर्णनमप्यत्रोषष्टम्भक मेव, कूपज्ञातान्यथानुपपत्त्या पूजादिकाले द्रव्यहिसाजनितं पापमवर्जनीयमेव, अत्र लिखनीयमग्रे लिखितं विलोक्यम् । अथ द्रव्यस्तवे यावानारम्भस्तावत्पापमित्यत्र स्थूलानुपपत्तिमाह
जावइओ आरंभो, तावइयं दूसणंति गणणाए । अप्पत्तं कह जुञ्जइ, अप्पंपि विसं च मारेइ ।।७।।
व्याख्या-द्रव्यस्तवे यावानारम्भस्तावद्दषणमिति गणनायां क्रियमाणायां ऋजुसत्रनयेन प्रतिजीवं भिन्नभिन्न| हिंसाश्रयणादसङ्खयजीवविराधनासत्त्वादल्पत्वमारम्भस्य कथं युज्यते ?, न कथञ्चिदित्यर्थः, अस्तु वा कथञ्चिदल्पत्वं तथाप्यल्पो दोषः किं न नाशयति ? अपितु नाशयत्येव, अत्र ज्ञातमाह, अल्पमपि विषं च मारयति ।
॥५०॥
Jain Educ
a
tional
For Personal & Private Use Only
W
inelibrary.org
Page #56
--------------------------------------------------------------------------
________________
॥५
॥
। इति न्यायविशारदप्रणीतं त्रुटितावस्थमेव तत्त्वविवेकाख्यविवरणविभूषितं 'कूप दृष्टान्तविशदीकरणप्रकरणं सम्पूर्णम् ।
१ कूपदृष्टान्तोऽयं प्राचीनपर्धेविभाव्यते । कश्चित्पुमानरण्यानी. वरेण्यसरणिच्युतः । अटाठ्यमान उत्तप्तो, मध्याह्नेऽतितुषातुरः ॥१॥ चखान विवरं सोऽथ, निम्नावन्यामुदन्यक: । ववधेऽस्य तुडत्यर्थ, तथा पङ्कश्च वष्मणि ॥२॥ तदुत्थं शीतलं स्वच्छं पायं पायं पयः पुमान् । चिच्छेद स दुरुच्छेदां, तृषामेष क्षणादपि ॥३॥ अविहस्तः स्वहस्तेन, सेवं सेवं तदम्भसा । भीष्मग्रीष्मार्कसम्भूतं, देहाद्दाहमजीहरत् ॥४॥ प्रक्षाल्य तज्जलेनाङ्ग, क्षालयामास मंश्वसी । प्राचीनं च नवीनं च, मलं निर्मलबुद्धिकृत् ॥५॥ अत्र चोपनयो भव्य-जीवो भ्राम्यन्भवाटवीम् । तृष्णातापमलै: क्लान्तो, लोभतृट्पापलक्षणैः ॥६॥ विवेकभूमिमासाद्य, सोऽथ द्रव्यस्तवं दधत् । विषयेषु तृषां तीक्ष्णां क्षिणोत्यक्षुण्णहर्षभाक् ॥७॥ तं द्रष्टुमागतान्दृष्ट्वा, मुनीन्श्रुत्वाथ देशनाम् । कषायशिखिसन्तागं, निर्वापयति शुद्धधीः ।।८।। दानादिकं च सद्धर्म, कुर्वन्पापमयं मलम् । क्षालयत्यखिलं क्षिप्र', युक्तोऽतः श्रावकस्य सः ॥९॥ इति प्राचीनतमपुरुषप्रणीतः कृपदृष्टान्तोपनयः सम्पूर्णः
ज
॥५
॥
Jain Education international
For Personal & Private Use Only
Page #57
--------------------------------------------------------------------------
________________
निशाभक्त
वरूपतो
कपदृष्टांत विशदीक
॥५२॥
॥ अर्हम ॥
पू. पं. श्री मुक्तिविजयगणिभ्यो नमः । निजप्रज्ञासंस्मारितातीतश्रुके बलि-न्यायविशारद-न्यायाचार्य-महोपाध्याय श्रीयशोविजयाणिप्रणीतः ।।
॥ निशाभक्ते स्वरूपतो दूषितत्वविचारः ।। एन्द्र श्रेणिनतं नत्वा, वीरं तत्त्वार्थदेशिनम् । स्वरूपेणैव दुष्टत्वं, निशाभक्त विभाव्यते ॥१॥
अथ स्वरूपेणव दुष्टत्वमित्यस्य कोऽर्थः ?, उच्यते, यथा हिंसामषावादादिकं आगमनिषिद्धत्वात्स्वरूपेणव दोषः, नतु तस्य दोषत्वे नियमतो दोषान्तरानुषङ्गित्वं प्रयोजक तथा निशाभोजनमायागमनिषिद्धत्वात्स्वरूपेणैव दोषो नतु तस्य दोषत्वे दोषान्तरानुषङ्गः प्रयोजक इति । एतेन यदुच्यते "रात्रौ सर्वत्र भक्ष्ये कुन्थुपनकोरणिकादिरवश्यं जीवोत्पत्तिरिति तद्धिसानुषङ्गादेव वर्जनीयं विभावरीभक्तमिति" तदपास्तं द्रष्टव्यं आगन्तुक-तदुद्भवव्यतिरेकेण भक्ष्ये रात्रिसम्बन्धमात्रेण जीवोत्पत्तेः सुधर्मस्वामिनमारभ्याद्य यावदप्रसिद्धत्वात् । अन्यथा कस्यचिदपेक्षया किञ्चिद्भक्ष्यमिति सर्वत्रापि जीवोत्पत्तौ वस्त्रादेरपि रात्रावग्रहणप्रसङ्गः । नच नियतभक्ष्यापेक्षयैव जीवा उत्पत्ति यान्तीत्याहोपुरुषिकामात्रमेतत् । किञ्च रात्रौ तदुद्धवागन्तुकजीवानां दुर्दर्शत्वेनैषणाद्यशुद्धिसम्भवेन च हिंसादोषमुद्भाव्य तत आगमनिषिद्धत्वादेव विभावरीभक्तस्यानासेवनीयत्वमुक्त तत्त्वार्थवृत्ताविति किमन्यादृशपरिक
Jain Educa
t ional
For Personal & Private Use Only
inelibrary.org
Page #58
--------------------------------------------------------------------------
________________
॥५३॥
ल्पनया प्रौढिवादपराणां श्राद्धदिनकृत्ययोगशास्त्रवृत्त्यादिग्रन्थानां सम्प्रदायशुद्धतात्पर्यमजानतो देवानां प्रियस्य । तथा च तत्त्वार्थ (अध्याय ७ सूत्र २) वृत्तिः । “कः पुनर्दोषो रात्रिभोजन ? इति चेत्, एवं मन्यते उद्गमादिदोषरहितस्य वासरपरिगृहीतस्याभ्यवहारेणान्धसो नक्त न किल दोष इति । एतदयुक्तं, कालातिक्रान्तस्य प्रतिषिद्धत्वात् गृहीतस्यानीतालोचितक्षणविश्रान्तिसमनन्तरमेव च भुजेरभ्यनज्ञानात् निशाहिण्डने चैर्यापथविशुद्धे रसम्भवात् दायकगमनागमन-सस्नेहपाणिभाजनाद्यदर्शनादालोकितपानभोजनासम्भवात, ज्योत्स्नामणिप्रदीपप्रकाशसाध्यमालोकनमिति चेत्, तदप्यसद् अग्निसमारम्भनिषेधाद्रत्नपरिग्रहाभावाज्योत्स्नायाः कादाचित्कत्वादागमे तन्निषिद्धत्वाद्धिसावदनासेवनीयमेव विभावरीभक्तमिति ।।" अत्र हि विभावरीभक्तस्यानासेवनीयत्वे आगमनिषिद्धत्वमेव हेतुरित्यत्र निर्भर इति। भ्रान्तः शङ्कते हिंसावदेवेत्यस्य हिंसायुक्तमेवेत्यर्थ इति ?, तत्तुच्छम् । उदाहरणपरस्यैतद्वचनस्य हेतपरत्वे प्रमाणाभावात् । एकहेतोरेव चरितार्थत्वे हेत्वन्तरस्यानाकांक्षितत्वादप्रयोजकत्वेन हेतुहेतुपरत्वस्याप्ययोगात् । तथा सति हिंसावदित्यनन्तरमितीत्यस्याध्याहारप्रसङ्गाच्च। अथाऽनासेवनीयत्वं बलवदनिष्टाननुबन्धित्वे सति कृतिसाध्यत्वाभावः, आगमनिषिद्धत्वमित्यत्र चागमाभिधानं प्रमाणदाढर्याय, हेतुस्तु निषिद्धत्वमेव, तच्च स एवेति हेतुसाध्ययोरभेदप्रसङ्गान्नेदमनुमानं घटां प्राञ्चति ? इति चेत्, न, निषेधविधेर्लक्षणया पापजनकत्वमेवार्थ इति पापजनकत्वेन हेतुना उक्तसाध्यसाधनेऽस्य दोषलेशस्याप्यभावादिति युक्तमुत्पश्यामः । अथ पापजनकत्वमेव हिंसायुक्तत्वेनेति स एव हेतुरत्र शोभन इति चेत्, न, हिंसावदेवेत्यत्रैवकारस्य स्पष्टत्वार्थकत्वेन हिंसाया इव
Jain Educati
o
nal
For Personal & Private Use Only
Xlinelibrary.org
Page #59
--------------------------------------------------------------------------
________________
लोकनालिकादिमा
निशामक्ते स्वरूपतो
विभावरीभक्तस्य स्वातंत्र्येणैव पापजनकत्वस्य सिद्धान्तप्रसिद्धत्वात् । नहि हिंसा हिसान्तरमन्तर्भाव्यं पापं
जनयति तद्वदेव विभावरीभक्त हिंसामन्तर्भाव्येति, न किञ्चिदेतत् ।। यत्तु श्राद्धदिनकृत्य सूत्रवृत्त्योरुक्त "तज्जोणिप्रकरणानिया
याण जीवाणं, तहा संपाइमाण य । निसिभत्ते वधो दिट्रो, सव्वदंसीहि सव्वहा ।।२२७॥'
तस्मिन्संसक्तान्नसक्त्वादौ भक्ते निगोदोरणिकादीनां योनिरुत्पत्तिर्येषां ते तद्योनिका जीवास्तेषां तथा ।५४॥
सम्पातिमानामागन्तुककुन्थुपिपीलिकादीनां चशब्दात् आत्मनश्च कीटिकादेमधादिघातात्, निशिभले वधो विनाशो, दृष्टः सर्वदर्शिभिः सर्वथेति ॥ यदुक्तं निशीथभाष्ये, 'जइवि हु फासुअदव्वं कुंथुपणगा इत्यादि ।' अत्र सर्वथेति प्रौढिवाद एव, कालातिक्रमादिप्रयुक्तसंसक्तान्नसम्भवानामागन्तुकसम्पातिमसत्त्वानां च व्यापादनेन दोषसम्भव इत्यत्र तु निर्भर इति सूक्ष्मधिया निभालनीयम् ।। यत्तु, तस्मिन्नित्यनातरं 'अकारप्रश्लेषणासंसक्तानपानेपि राबियोगाजीवोत्पत्तिः' इति केनचिदभिधीयते तदभिनिवेशविजृम्भितं, अकारप्रश्लेषरहितस्यैव पाठस्य ताडपत्रादिपुस्तके दर्शनात्तत्सहितपाठस्य प्रदर्शयिष्यमाणभाष्यचूाद्यागमविरुद्धत्वात् । एतेन योगशास्त्रग्रन्थवृत्तिलेशोपि (प्रकाश ३, श्लोक ५२-५३,) व्याख्यातः ।। अयं हि सः, 'अपि च निशाभोजने क्रियमाणे अवश्यं पाकः सम्भवी तत्र च षड़जीवनिकायवधोऽवश्यम्भावी भाजनधावनादौ च जलगतजन्तुविनाशः, जलोज्झनेन च भूमिगतकून्थपिपीलिकादिजन्तघातश्च भवति ।। तत्प्राणिरक्षणकांक्षयापि न निशाभोजनं कर्तव्यं, यदाहुः ।। 'जीवाण कथमाईण घायणंभायणधोयणाइसु ।। एमाइ रयणिभोयण-दोसे को साहिउं तरइ ।।१।।' इति ।।५२।। ननु यत्रान्नस्य न पाको
॥५४॥
Mainelibrary.org
Jain Educati
o
nal
For Personal & Private Use Only
Page #60
--------------------------------------------------------------------------
________________
।।५५ ।।
नवा भाजनधावनादिसम्भवस्तत्सिद्धं मोदकादि खर्जूरद्राक्षादि च भक्षयतः क इव दोष इति चेत् ? ( इत्याह ) नाsप्रेक्ष्यसूक्ष्मजन्तूनि निश्यद्यात्प्रासुकान्यपि ॥ अप्युद्यत्केवलज्ञान - नहतं यन्निशाशनम् ||५३ ॥ प्रासुकान्यपि अत्रेतनान्यपि उपलक्षणत्वात्तदानीमपक्वान्यपि मोदकफलादीन्यपि न निश्यद्यात् । कुत: ?, अप्रेक्ष्यसूक्ष्मजन्तूनि अप्रेक्ष्याः प्रेक्षितुमशक्याः सूक्ष्माः कुन्थुपनकादयो जन्तवो यत्र तानि, विशेषणद्वारेण हेतुवचनं, अप्रेक्ष्यसूक्ष्म जन्तुत्वादित्यर्थः । यद्यस्माद्, उत्पन्नकेवलज्ञानैः केवलज्ञानबलेनाधिर त पूक्ष्मेतरजन्तु संघा (पा) तै:, निर्जन्तुकस्याहारस्याभावात् नाऽऽदृतं निशाभाजनं । यदुक्तं निशीथभाष्ये । जइवि० ॥ ५३|| ' अत्र हि पाकारम्भ सम्भवी भाजनधावनादिसम्भवी प्रासुकेष्वपि तदुद्भवाऽगन्तुकजीवानां दुर्दर्शत्वसम्भवी जीवोपमर्ददोष उक्तः । निर्जन्तुकस्याहारस्याभावादिति तु प्रौढिवादमात्रं नतु रात्रिभक्ष्य संसर्गज्जीवान्तरोपमर्द प्रतिपादनपरं 'संसर्गज्जीवसंघात 'मित्यग्रेपि सम्बध्यमानजी व समृहमित्येव व्याख्यानात् । अन्यथा नित्यसंसक्तौ उत्पद्यमानजीवसमूहमित्येतद् व्याकरिष्यत् अत एव निशीथचूण चतुर्विधेपि रात्रिभोजने विचित्रसम्भवस्तत्र विचित्र प्रायश्चित्तप्रकारचोपदर्शितः प्रत्यक्षज्ञानिभिः प्रासुकद्रव्ये प्राणिविरहितत्वदर्शनेपि तदन्यैश्च रत्नाद्युद्योतेन तथादर्शनेपि षष्ठो मूलगुणो विराध्यते इत्येव हेतोरनाचीर्णत्वमुक्तं, तथाचैकादशोदेशक सूत्रचूणिः । ' जइविय० गाहा ।। ( जइवि हु फासुगदव्वं, कुंथुपणगा वि तहवि दुप्पस्सा | पच्चक्खनाणिणो वि हु राइभत्तं परिहरति ।। ३३९९ ।। यद्यपि स्वत ओदनादि प्रासुकं दव्यं तथाप्यागन्तुकाः कुन्थ्वादयः पनकादयश्च तदुत्था अविशुद्धकाले दुर्दर्शा ( ईश्या ) भवन्ति । किञ्च येपि प्रत्यक्षज्ञानिनस्ते विशुद्धं भक्तान्न
Jain Educatiomational
For Personal & Private Use Only
॥५५॥
Page #61
--------------------------------------------------------------------------
________________
निशाभक्ते स्वरूपतो
लोक- पानं पश्यन्ति तथापि रात्रौ न भुञ्जते मूलगुणभङ्गत्वात् । जोण्हामणीदीवुद्दित्तालंबणप्रतिषेधार्थमिदमाह ।। जति
- नालिकादि
विय० गाहा ।। (जइ वि हु पिवीलिगाइ, दीसंति पईवमाइ (जोइ) उज्जोए ॥ तहवि खलु अणाइन्नं, मूलवयदिप्रकरणानिश
राहणा जेण ।। ३४०० ।। ) तीर्थकरगणधराचार्यैरनाचीर्णत्वात्, जम्हा छट्ठो मूलगुणो विराहिज्जइत्ति तम्हा
रातो न भोत्तव्वं, अहवा रातीभोयणे पाणातिवायादियाण मूलगुणाणं जेणं विराहणा भवति अतो रातीए न ॥५६॥ भोत्तव्वं ॥' तथा...
॥ इति न्यायविशारद-न्यायाचार्य-महोपाध्यायश्रीयशोविजयगणिप्रणीतः
त्रुटितावस्थ एव निशाभक्ते स्वरूपतो दूषितत्वविचारः ।। इति श्रीतपागच्छालङ्कारश्रीहीरविजयसूरीश्वरशिष्यमहोपाध्यायश्रीकल्याणविजयगणिशिष्यपं श्रीलाभविजयगणिशिष्यपं.श्रीजितविजयगणिसतीर्थ्यपं. श्रीनयविजयगणिचरणकमलचञ्चरीकपं.श्रीपद्मविजयगणिसहोदरन्यायविशारदन्यायाचार्य-महोपाध्यायश्रीयशोविजयगणिप्रणीतं १ तत्त्वविवेकविवरणोपेतं कुपदृष्टान्तविशदीकरणप्रकरणं २ स्वरूपतो निशाभक्ते दूषितत्वविचारश्चेति ग्रन्थरत्नचतुष्कम् ॥
卐
॥५६॥
For Personal & Private Use Only
Page #62
--------------------------------------------------------------------------
________________ Education For Pomor se Only W arong