________________
श्रोलध्वल्पा
बहुत्वम्
।। अहम् ।। ॥ पू. आ. श्रीमद्विजयमुक्तिचन्द्रसूरिभ्यो नमः ॥ ॥श्रीलघ्वल्पबहुत्वम् ॥
॥१६॥
पपुदउकमसो जीवा, जलवणविगला पणिदिआ चेव । दउपूपासुं पुढवी, दउसम तेऊ पुपासु कमा ।।१।। पूप उदासुं वाऊ, सत्तण्ह जमुत्तरेण माणसरं । पच्छिम गोयमदीवो, अहगामा दाहिणे झुसिरं ।।२।।
इति दिक्चतुष्कजीवाल्पबहुत्ववाचकं गाथाद्वयम् ।। गाथाद्वयव्याख्या यथा-'पपुदउकसो' इति पश्चिमापूर्वादक्षिणोत्तरासु जीवाः क्रमेण सामान्यतः स्तोका बहवो बहुतरा बहुतमाः जलवनद्वित्रिचतुष्पञ्चेन्द्रियाश्चैव सप्तानामप्यमीषां जले प्राचर्यम, जलं च पश्चिमायां स्तोकं रविद्वीपानामसंख्यातानां गौतमद्वीपस्य च तत्र सद्भावात् । पूवस्यां जलं ततो भूरि, यतो यावन्तो रविद्वीपाः पश्चिमायां तावन्तश्चन्द्रद्वीपाः पूर्वस्यां सन्ति, तथापि पूर्वस्यां गौतमद्वीपो नास्तीति तत्र जलप्राचुर्यम्, तत:-सप्तापि तत्र
॥१६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org