________________
।। १५ ।।
इअ पयर लिहिअवग्गिअ - संवट्टि अलोगसार मुव लब्भ । सुअधम्मकित्तिअं तह, जयह जहा भ्रमह न इह भिसं ||३२|| ।। इति लोकना लिद्वात्रिंशिका समाप्ता ।।
भो लोका ! इत्यमुना प्रकारेण प्रतरलिखितवर्गितसंवर्त्तितलोकस्य सार तत्त्वं श्रुतधर्मकीर्त्तितं सिद्धान्तोक्तमुपलभ्य सम्प्राप्य तथा यतत (ध्वं ) यत्नं कुरुत यथेहास्मिन् लोके चतुर्द्दशरज्ज्वात्मके भृशमत्यर्थं न भ्रमत ॥ ३२ ॥ ।। इति लोकन लिद्वात्रिशिकावचूरिः समाप्ता ।।
॥ इति लोकनालिद्वात्रिंशिका समाप्ता ॥
Jain Education International
For Personal & Private Use Only
।। १५ ।।
www.jainelibrary.org