SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ लोकनालि द्वात्रिंशिका ॥१४॥ केन गुण्यन्ते घनलोकसूचीरज्जवः स्युः । घनलोकसूचीरज्जवः पुनश्चतुष्केन गुण्यन्ते घनलोकखण्डुकाः स्युः ॥३०॥ अधोघनलोकस्य प्रतररज्जूराह सगचुलसी पणअडसी, इगतीसछतीस तिविसबावण्णा । पणचउआलजुआबार-सहस चउणउअसयट्ठहिआ।।३१।। अथोलोकघनलोकस्य घनरज्जव १९५ श्चतुर्भिर्गुण्यन्ते जातम् ७८४, अधोलोके एतावत्यः प्रतररज्जवः स्युः। अथोलोकघनलोकस्य प्रतररज्जूराह-"पणअडसीत्ति" ऊर्ध्वलोकघनलोकस्यैता घनरज्जव १४७ श्चतुर्भिर्गुण्यन्ते जातं ५८८, एतावत्य ऊर्ध्वलोके प्रतरज्जवः स्युः । अथाधोलोकघनलोकस्य सूचीरज्जूराह-'इगतीसछतीसत्ति' अधोलोकघनलोक प्रतररज्ज ७८४ श्चतुर्भिर्गुण्यन्ते जातं ३१३६, एतावत्यः सूचीरज्जवोऽधोलोके स्युः । ऊर्ध्वलोकधनलोकस्य सूचीरज्जूराह-'तिविसबावण्णत्ति' ऊर्ध्वलोकघनलोकस्यैताः प्रतररज्जव ५८८ श्चतुभिर्गुण्यन्ते जातं २३५२, एतावत्यः सूचीरज्जव ऊर्ध्वलोके स्युः । अथाधोलोकघनलोकस्य खण्डुकानाह-"पणचउआलजुआबारसहसत्ति" अधोलोकघनलोकस्यैताः सूचीरज्जव ३१३६ श्चतुभिर्गुण्यन्ते जातं १२५४४, एतावन्तः खण्डुका अधोलोके स्युः । ऊर्ध्वलोकघनलोकस्य खण्डुकानाह-'चउणउअसय?हिअत्ति' ऊर्ध्वलोकघनलोकस्यताः सूचीरज्जवश्चतुभिर्गण्यन्ते जातं ९४०८, यतावन्त ऊर्ध्वलोके खण्डुकाः स्युः ॥३१॥ JainEducati o n For Personal & Private Use Only Alibrary or
SR No.600198
Book TitleLoknalidwatrinshika
Original Sutra AuthorVijayjinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages62
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy