SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ ॥१३॥ ___ इत्यमुना प्रकारेण संवर्तनलोकः (स्व) बुद्धिकृतः स्वबुद्धिकल्पितः सप्तरज्जुमान एष घनलोक उच्यते । तथाऽधस्ताद्यत्र सप्तरज्जुभ्यो यदधिकं खण्डं तद्गृहीत्वा पार्शनि पूरयेत् । यत्र कुत्रापि पार्श्वे ऊनं स्यात्तदधिकं खण्डं तत्र दत्वा तत्पार्श्व पूरयेदित्यर्थः ।।२८।। तथाऽस्मिन्धनलोके कियत्यो घनरज्जवः ? कियत्यः प्रतररज्जवः ? कियत्यः ६) सूचीरज्जव: ? कियन्ति खण्डकानि ? इत्याह घणरज्जु तिसयतेआ-ल तेरबावत्तरा पयरसूई। चउपन्नअडसि खंडुअ, सहसिगवीसा नवदुपण्णा ।।२९।।। ___ अस्मिन्धनलोके घनरज्जुप्रमानं त्रीणि शतानि त्रिचत्वारिंशदधिकानि ३४३ । प्रतररज्जूप्रमाणं त्रयोदशी शतानि द्विसप्तत्यधिकानि १३७२ । सूचीरज्जुप्रमाणं चतुः पञ्चाशच्छतान्यष्टाशीत्यधिकानि ५४८८ । घनलोकखण्डुकप्रमाणमेकविंशतिसहस्राणि नव शतानि द्विपञ्चाशदधिकानि २१९५२ स्युः ॥२९।। अथ घनरज्ज्वादीनामुत्पत्तिमाहसगवग्गे सगचउतिग-गुणिए उभय अह उड्डा खंडघणा । छन्नउअसयसीयाल, चउगुणिए पयरसुइअंसा ॥३०॥ ॥१३॥ सप्तवर्गे सप्तगुणिते । तथा सप्तवर्गे चतुष्कगुणिते । सप्तवर्गे त्रिकगणिते च । “उभयत्ति" अधऊर्ध्वलोकस्य ३४३ अधोलोकस्य १९६ । ऊर्ध्वलोकस्य च १४७ अनुक्रमेण घनरज्जवो ३४३ भवन्ति । अधऊर्ध्वघनलोकयोः पृथक पृथक घनरज्जव१९६।१४७ श्चतुष्केन गुण्यन्ते घनलोकप्रतररज्जव: स्युः । घनलोकप्रतररज्जव: पुनश्चतु Jain Education International For Personal & Private Use Only W inelibrary.org
SR No.600198
Book TitleLoknalidwatrinshika
Original Sutra AuthorVijayjinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages62
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy