________________
लोकनादि
रूपा गुणा येषां ते, उत्पत्तिनाशध्रुवगुणाश्च ते धर्माधर्माकाशपुद्गलजीवास्तिकायकालाश्च तैः षड्द्रव्यैः परिपूर्णो भूतः ॥२॥
केणवि न कओ न धओऽणाहारो नहठिी सपंसिद्धी । अहसुहमहमल्लगठिअ-लहुमल्लगसंपुडसरिच्छो ॥३॥ ॥२॥
पुनः किंविशिष्टो लोकः ? न केनापि कृतः । न केनापि धृतः । अनाधार आधाररहिताः । नभः स्थितः । | स्वयंसिद्धः। अधोमुखमहामल्लकेऽधोमुखमहाशरावे स्थितलघुमल्लकसंपुटसडक्षो लघुशरावसम्पुटयुग्मसदृक्षः ।।३।।
पयतलि सग मज्झेगा, पण कुप्परि सिरतलेगरज्जुपिहू । सो चउदसरज्जुच्चो, माघवइतलाओ जा सिद्धी ॥४॥ श पुरुषाकुतिलोकपदतले सप्तरज्जुपृथुः । मध्ये एकरज्जुपृथु । कूपरके पञ्चरज्जुपृथुः। शिरस्तले एकरज्जुपृथु ।
एतत्तिर्यक्प्रमाणं ज्ञेयम् । स लोके एव चतुर्दशरज्जूचः स्यात्। माघबतीतलात्सप्तमनरकपृथिवीतलाद्यावसिद्धिः ।४। सगरज्जु मघवइतला, पएसहाणीइ महिअले एगा । तो वुड्ढि बंभ (भि)जा पण, पुण हाणी जा सिवे एगा ।।५।।
स लोको माघवतीतले सप्तरजपथुः । ततो माघवतीतलात्क्रमेण प्रदेशहान्या महीतले रत्नप्रभामहीतले एका रज्जुपृथुः । ततो रत्नप्रभापृथ्वीतलात्प्रदेशवृद्धिस्तावज्ज्ञेया यावद्ब्रह्मदेवलोकस्तत्र पञ्चरज्जुपृथुः । पुनर्ब्रह्मदेवलोकासावत्प्रदेशहानि या यावन्मोक्षस्तत्रैका रज्जुपृथुः ।।५।। सगवन्नरेह तिरिअं, ठवसु पणुढे च रज्जु चउअंसे । इगरज्जुवित्थरायय, चउदसरज्जुच्च तसनाडी ।।६।।
॥२॥
Jain Education
national
For Personal & Private Use Only
wwpainelibrary.org