________________
॥३॥
___ सप्तपञ्चाशद्रेखास्तिर्यक् स्थापय लिख । पञ्च रेखा ऊवं च स्थापय । चतुरंशेऽशचतुष्के रज्जुर्जेया । अंशशब्देन खण्डुकं ज्ञेयम् । एषा सनाडी पृथुलत्वे एकर विस्तीर्णा । आयते दीर्घ (एकरज्जुविस्तीर्णायता एकरञ्जप्रमाणविस्तारबाहुल्या) चतुदशरज्जूच्चा त्रसनाडिः स्यात् । चतुर्भक्तषपञ्चाशदेखायाश्चतुर्दशलभ्यत्वात् ॥६॥ अथ पृथिवीतलात्प्रदेशवृद्धया खण्डुकानाहउड्ढे तिरियं चउरो, दुसु छ दुसु अठ्ठ दस य इक्विक्के । बारस दोसुं सोलस-दोसुं बीसा य चउसु पुढो ॥७॥
ऊवलोके शेणो श्रोणी तिर्यग् द्वयोः स्थानयोश्चत्वारः खण्डुकाः । तदनु द्वयोः स्थानयोः षट् खण्डकाः । तदन्वेककस्मिन् स्थानकेऽष्टौ दश च । पुनर्द्वयोः स्थानयोदिश खण्डुकाः। पुनर्द्वयोः स्थानयोः षोडश खण्डुकाः । पुनश्चतुर्षु स्थानेषु पृथक् पृथग् विंशतिः खण्डुकाः स्युः ॥७।। अथ प्रदेशहानिमाहपूणरवि सोलस दोसु, बारस दोसुं च तिसु दस तिसुध्छु । छदुसु दुसु चउ खण्डुअ, सव्वे चउरुतरा तिसया ८
पुनरपि द्वयोः स्थानयोः षोडशखण्डकाः । पुनद्वयोः स्थानयोदिश खण्डुकाः । तदनु त्रिषु स्थानेषु प्रत्येक दश दश खण्डकाः । तदनु त्रिषु स्थानेषु प्रत्येकमष्टावष्टौ खण्डुकाः । तदनु द्वयोः स्थानयोः षट् षट् खण्डुकाः। Pal पुनद्वयोः स्थानयोश्चत्वारश्चत्वारः खण्डुकाः स्युः । सर्वे खण्डुका यथानुक्रमेण मीलिताः ८।१२।८।१०।२४।३२।
८०1३२।२४।३०।२४।१२।८ सर्वसंख्यया त्रीणि शतानि चतुरुत्तराणि (३०४)स्युः ।।८।।
॥३॥
Jain Educon
For Personal & Private Use Only
TOnelibrary.org